________________ आयारपणिहि 387 अभिधानराजेन्द्रः भाग 2 अयारवञ्जिय वनस्पतिभावात्। उत्तिङ्गपनकयोर्वा न तिष्ठन्। तत्रोत्तिङ्गःसर्पछत्रादिः। / विद्यावनित्यर्थः। अममःसर्वत्रममत्वरहितः। अकिञ्चनो द्रव्यभावकिश्चनपनक उल्लिवनस्पतिरिति सूत्रार्थः।। रहितो विराजते शोभते / कर्मघने ज्ञाना-वरणीयादिकर्ममधे अपगते उक्तो वनस्पतिकायविधिस्त्रसकायविधिमाह / / सति। निदर्शनमाह। कृत्स्नाभ्रपुटा-पगम इव चन्द्रमा इति। यथा कृत्स्ने वाभ्रपुटे गते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मधनः तसे पाणे न हिंसेज्जा, वाया अदुव कंमुणा / / समासादितकेवलालोको विराजते इति सूत्रार्थः। दश०८ अ॥ उवर ओ सव्व भूएस, पासेज विविहं जगं / / 12 / / आयारपत्त-त्रि. (आचारप्राप्त) ब्रह्मव्रताद्याचाराऽपन्ने, तथाच असप्राणिनो द्वीन्द्रियादीन् न हिंस्यात् / कथमित्याह / वाचाऽथवा तण्डुलवैकालिके। स्त्रियोऽधिकृत्य (दूषणं आयारपत्ताणं दूषणं कलंकः कर्मणा कायेन मनसस्तदर्तगतत्वाद्ग्रहणं / अपि चोपरतः सर्वभूतेषु केषां आचारप्राप्तानां ब्रह्मव्रताद्याचारापद्मानामिति ! तं० / / निक्षिप्तदण्डस्सन् पश्येद्विविधं जगत्कर्मापरतंत्रं नरकादिगतिरूपं आयारपरकम-पुं. (आचारपराक्रम) आचारे ज्ञानादौ पराक्रमः प्रवृत्तिबलं निर्वेदायेति सूत्रार्थः॥ यस्य स आचारपराक्रमः। ज्ञानाद्याचारप्रवृत्तिबलो-पेते, दश चू०२।। उक्तः स्थूलविधिस्सूक्ष्मविधि माह॥ तम्हत्ति सूत्रं॥ अट्ठ सुहमाइ पेहाए, जाई जाणित्तु संजए। तम्हा आयारपरकमेणं, सम्वरसमाहि बहुलेणं / / दयाहिगारी भूएसु, आसचिट्ठ स एहिवा / / 13 / / चरिया गुणा य निअमा, होति साहुणदहव्या / / / अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्षोपयोगतः आसीत् / तिष्ठेच्छयीत च्या, यस्मादेतदेवमनंतरोदितं तस्मादाचारपराक्रमेणेत्याचारे वेतियोगः / किं विशिष्टानीत्याह / यानि ज्ञात्वा संयतो ज्ञपरिज्ञया ज्ञानादौपराक्रमः प्रवत्त्विलं यस्यसतथा विध इतिगमक-त्वादहुव्रीहिः / प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषुभवत्यन्यथा दयाधि कार्येव तेनैवभूतेन साधुना संवरसमाधिबहुलेनेति संवर इंद्रियविषये नेति तानि प्रेक्ष्य तद्रहितः एवाऽसनादीनि कुदिन्यथा तेषां समाधिरनाकुलत्वं बहुलं प्रभूतं यस्य स तथाविध इति समासः पूर्ववत् सातिचारतेति सूत्रार्थः॥दश०८ अ॥ तेनैवं विधेन सता अप्रतिपाताय विशुद्धये च किमित्याह / चर्या आचारप्रणिधिफलमाह // भिक्षुभावनसाधनी बाह्या अनियतवासादिरूपा गुणाश्च मूलगुणोत्तरतवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिहिए। गुणरूपा नियमाश्चोत्तरगुणानमेवपिंड विशुद्ध्या दीनांस्वकालासेवनसूरेव सेणा एसमत्ताउहे, अलमप्पणो होइ अलं परेसिं६२ वियोगा भवंति। साधूनां द्रष्टव्या इत्येते चर्यादयः साधूनां द्रष्टव्या भवंति / सूत्रव्याख्या / तपश्चेदमशनदिरूपं साधुलोकं प्रतीतं संयम योगं च सम्यग्ज्ञानासेवनप्ररूपणा-रूपेणेति सूत्रार्थः।। प्रथिव्यादिविषयं संयमव्यापारं च स्वाध्याय योगं च वाचनादिव्यापार आयारभंडग-न. (आचारभंडक) पात्रपटलरजोहरणादिके,। सदा सर्वकालं अधिष्ठाता तपः प्रभृतीनां कर्तेत्यर्थः / इह च सव्वोवगरणमाया य साहू आयारभंडगेण समं आचारभं डंक यात्रम् तपोभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थ ओघा भेदाभिधान मिति / स एवं भूतः शूर इव विक्रान्तः भट इव सेनया आयारभंडसेवि(न)-पु. (आचारभाण्डसेविन्) आचारःशास्त्र-विहितो चतुरंगरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् समाप्तायुधः व्यवहारस्तेन भाण्डमुपकरणमाचारभाण्डम् तत्सेवितुं शीलं यस्य स संपूर्णतपःप्रभृतिखड्गाद्यायुध अल-मित्यर्थ मात्मनो भवति संरक्षणाय आचारभाण्डसेवी। शास्त्रविहितव्यवहारेणोपकरणसेविनि, अणायारअलंच परेषां निराकरणयेति सूत्रार्थः।। भंडसेवी जन्ममरणाणुबन्धाणि आतु.॥ तदेव स्पष्टयन्नाह!| आयरमन्तर-न. (आचारान्तर) ज्ञानादिके आचारविशेषे, आचारसज्झाय सज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स। व्यवधाने, च (आयारमन्तरेण विण्णयमन्तरे सेहिओ) पा० / / विसुज्झइ जसिमलं पुरे कडं, समीरियं रुप्पमलं व आयारमन्तरेति आचारान्तरे क्वचित् ज्ञानाचाराविशेष विषय भूते जोइणा ||63 // आचारव्यवधानेवासतिज्ञानादिक्रियाया अकरणे सतीति भावः / पा. टी. सूत्र व्याख्या. स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं तत्र रतस्य आयारमट्ठ-त्रि. (आचारार्थ) ज्ञानाद्याचारनिमित्ते, (आयार-मट्ठाविण यं सक्तस्य त्रातुः स्वपरोभयत्राणशीलस्य अपापभावस्य लब्ध्याद्यपेक्षा- पउंजे) दश अ०९ उ.३ आचारार्थ ज्ञानाद्याचारनिमित्तं विनयमुक्तलक्षणं रहिततया शुद्धचित्तस्य तपस्यनशनादौ यथा-शक्तिरतस्य विशुद्ध्यते प्रयुक्ते करोतीति। दश टी.। अपैति यदस्य साधोर्मलं कर्ममलं पुराकृतं जन्मांतरोपात्तं दृष्टांतमाह। / आयार(मंत)वं-त्रि. (आचारवत्) ज्ञानाऽसेवनाभ्यां पञ्चप्रकारासमीरितं प्रेरितं रुप्पमलमिव ज्योतिषा अग्निनेति सूत्रार्थः।। ततश्च / ऽचारवति, स्था. ठा० 8 ज्ञानासेवनाभ्यां ज्ञानादिपञ्चप्रकारा-चारयुक्ते, सेत्तारिसे दुक्खसहे जिइंदिए, सुएणजुत्ते अममे अकिंचणे॥ अयं हि गुणत्वेन श्रद्धेयवाक्यो भवतिपंचावृ०१५। ब. श०२५ उ०७। ध० अ० विरायई कम्मघणंडि अवगए, कसिणप्भपुडावगमेवचंदिमि २(आयारमंतागुण सुट्टियप्पा) आचारवंतो ज्ञानाद्याचारसमन्विता इति त्तिबेमि ||6 दश / अ०९उ३ आचारः शास्त्रो-कानुष्ठानं कर्तव्यतयाऽस्त्यस्य मतुप सूत्रव्याख्या स तादृशोऽनन्तरगुणपरिषहयुक्तः साधुःदुःखसहः मस्य वः शास्त्रोक्ताऽनुष्ठानयुक्ते स्त्रियां डीप वाच। परीषहजेता जितेन्द्रियः पराजितश्रोत्रेन्द्रियादिःश्रुतेन युक्तो | अयारवनिय-त्रि. (आचारवर्जित) आचारेण वर्जितः शास्त्रो