________________ अयारपकप्पधर 385 अमिधानराजेन्द्रः भाग२ आयारपणिहि - तेणविधारेयवं, पच्छाविय उट्टिएण मंडलितो। वेदुट्ठ निवण्णस्सव, सारेयव्वं हवति मओ // तेनापि श्रोत्रवत् व्याख्यानमंडल्या, वा श्रुतं तत् मंडलीत उत्थितेन पश्चादपि धारयितव्यम्। तस्य च धारयत उपविष्टस्य ऊवं स्थितस्य निष्पन्नस्य वा क्वचित् स्खलने तेनापि वाचनाचार्येण भूयो भवति स्मारयितव्यं गमयितव्यम्। अह से रागो न होज, ताहे भासंत एगपासंमि। सन्निसनो तु पो वा, अत्थइ अणुग्ग हपव्वत्तो। अथ(से) तस्य स्थविरस्य रागो न भवेत्तर्हि व्याख्यानमंडल्या उत्थितो भाषमाणस्य अनुभाषमाणस्य चिन्तापयत इत्यर्थः / एकपाचे तत्सेवाबुद्ध्या सन्निषण्णः सम्यनिषद्यागतस्त्वगवर्तितो वा भाषमाणस्याऽनुग्रहप्रवृत्तस्तिष्ठति / पर आह। थेरस्य किंतूप, हेणं किलेसकरणेण / भण्णइ एगनुवयोग, सद्धजणं णा च तरुणाणं / अथ तस्य स्थविरस्य जीर्णमहतः किमेतावन्मात्रेण क्लेश-करणेन। सुरिराह / भण्यते अत्रोत्तरं दीयते / एवमाचरतस्तस्य सूत्रार्थाभ्यां सह एकत्वोपयोगोपयुक्तस्य तु सुत्रार्थः सम्यग्लगति। तथा तरुणानां च श्रद्धाजननं कृतं भवति / तथाहि / व्याख्या-नमंडल्या उत्थितमपि निजमाचार्य जीर्णं महान्तमेषं विनयं कुर्वन्तं दृष्ट्वा चिन्तयंति। यद्युष्माकमाचार्यों जीर्णो महानप्येवं श्रुतस्य विनयं करोति ततोऽस्माभिस्तरुणैः सुतरां कर्तव्यः आह शिष्यः / यथा जीर्णमहत आचार्यस्याऽनुग्रहः क्रियते / यथाऽनुभाषमाणस्य एकपाचे सन्निषण्णस्त्वग्वर्तितो वा तिष्ठतु एवमन्यस्यापि क्रियते इति ब्रूमस्तथा चाह। सो उगणी अगणी वा, अणुभासं तस्स सुणति पासंमि। न वइ जुण्णदेहो, होडं बद्धासणो सुचिरम्॥ सजीर्णो महान् गणी आचार्य उपाध्यायो गणावच्छेदको वा अगणी वा अन्यो यः स्थाननियुक्तः सोऽनुभाषमाणस्य चिन्तापयतु एकस्मिन्पार्थे सन्निसण्णस्त्वगवर्तितो वा शृणोति यतो न शक्रोति जीर्णदेहो बद्धासनो भवितुं सुचिरं कालमिति॥ व्या. उ० 50 // आयारपकप्पधर-पुं. (आचारप्रकल्पधर) निशीथाध्ययनधा-रिणि,। ग०१ अधि। निशीथाध्ययनसूत्रार्थधरे, च व्यउ.३। पं० चू!। तिविहाय पकप्पधरा सुत्ते अत्थे य तदुभये चेव।। आयारपकप्पधरो, कप्पववहारधारओ अज्जो व्यः। णयसुत्तवन्जिओविहु, गयणं परियदि अणुराहातो। पं.चू। आयारपकप्पधरोगाहा। आचारणमाचारः क्रिया इत्यर्छः सचाटप्रकारः पंचसमितयो गुप्तित्रयं एष चारित्राचार आचारप्रकल्पधरो नाम निशीथेषु सूत्रार्थधर इत्यर्थः / किञ्चकल्प-व्यवहारधरश्च (अज्जोत्ति) आमन्त्रणे निर्देशे वा (नयवजिउत्ति) नयन्तीति नयाः हुपादपूरणे दुक्खक्खयकार ओ जम्हा एएण गणपरियदि अणुएहाओ आह कहमनुज्ञातः। पच्छित्तकरणअणुपालणा, य भणिता ओ कप्पववहारे। एतेण अत्थधारी, गणधारी जो चरणधारी। अजोतिआमंतणाणिदेसे, वाणयस्स सुत्ताई। जाति तु दिहिवाते, पच्छित्तं दिखते तहतु। तेहिं विणा विजाणति, आयारपकप्पवारओ जम्हा। तम्हा तु अणुण्हातो, गणपरिवदितु सो णियमा। पायच्छित्तं जम्हा, पायच्छित्तकरणं अणुपालयंति तहा गणे अणुपालीजइ तंपकप्प पकप्पववारेसु भणियं एएण सत्थदारी जो सो गणपरियदी अणुएहाओ चरणजुत्तो जइ भवइ गाहा पं० भा.चू॥ करणाणुपालपयालं तु, पज्जवकसिणं समासतो णाणं करणाणुपालणदुत्तं, पज्जवकसिणं भवे तिविहं। दुत्तिपण च्छक्ककणयं, तरेसु सोलस हवंति ठाणाई / करणट्ठाणपसत्था, करणट्ठाणाओअपसत्था। एयाइं ठाणाई,दोहि विगाहाहि जाई भणित्ताई। तेसिं परूवणमिणमो, समासतो होति बोधव्वा। करणं तु किया होति, पढिलेहण मादिसामायारी तु॥ तं पालेजतु णाणे, णतं च दुविहं मुणेयव्वं / दारं। पनवकसिणसमासो, पज्जवकसणं तु चोद्दस पुव्वा। सामाइयं पकप्पो, होति समासो मुणेयव्यो। पज्जवकसिणंतिविहं, सुत्ते अत्थे य तदुभये चेव / पं. मा० / / करणाणुपालयाणं तं दुविहं पज्जवकसिणं समासतश्च पज्जवकसिणं नाम चोद्दसपुव्वाणि समासओ आयारपकप्पोसमासः संक्षेप इत्यर्थः / यथा समुद्रभूतस्तडागः चन्द्रमुखीदेवता सिं हो माणवकः एकदेशेनाप्यौपम्यं क्रियते। चतुर्दशपूर्वधरः सर्वपर्यायेषु सूत्रार्थेषु चरणकरणादयः पदार्थाः सर्व पर्यायेषु सूत्रार्थेषु चरणकरणादयः पदार्थाः प्रज्ञापयितुं समर्थाः / आचारकल्पधरस्त्वेकदेशतः। (दोण्हविचरणकरणं अणुपाले उसमत्था) तेनैकदेशाभिज्ञत्वं प्रतीत्य यथा समासतोऽप्यर्थधरः कल्पव्यवहारादयो गणपरिपालण समर्था भवंतिपज्ज वकसिणं तिविहं सुत्ते अत्थेतदुभएय॥ पं.चू आयारपकप्पिय-पुं०(आचारप्रकल्पिक) आचारप्रकल्पाऽभिधानाध्ययनधारिणि, (आयारपकप्पितो जोग्गो) व्य. उ०५। आयारपढमसुत्त-न (आचारप्रथमसूत्र)"सुयंमि आउसं तेणं भगवया एवमक्खाय" मित्येवं रूपे आचाराभिधानप्रथमांगा दिवाक्ये, पंचा० एसाय परा आणा, पयडाजं गुरुकूलं ण मोत्तव्वं / आयारपढमसुत्ते, एतोचियदंसियं पयं ॥शा आयारपण्णत्तिधर--पुं. (आचारप्रज्ञप्तिधर) आचारधरे, प्रज्ञप्तिधरे, च। आयारपण्णत्तिधरं, दिट्ठीवाय महिज्जगं। चइविक्खलियं नचा, नतं उवहसे मुणी 114011 सूत्रं व्या। आचारप्रज्ञप्तिघरस्तान्येव सविशेषाणीत्येवं भूतमिति दश० अ०८ आयारपणिहि पुं. (आचारप्रणिधि) आचारप्रणिधाने तत्प्रतिपादके दशवैकालिकस्य स्वनामख्यातेऽष्टमेऽध्ययने, च।