________________ आयारपकप्प 383 अभिधानराजेन्द्रः भाग२ आयारपकप्प भोगोहीरति सव्वेसिं, पि य नभोगहारो भवेकज्जे ||2|| कोई अणेगवनप्पति, पत्तसागादिकलिए। फलए केणावि, निउत्तो सो विसयपमाएणं / / / जयपमाएण वा, न रक्खइ न य पाणिएणं / पालेंति सोय फलहो, लोगे णाणरूवे हि य / / 3 / / उल्लूडितो मुक्को, य न किंचि ततो वणफलादि। आगच्छइ, फलह सामिणा भणियं // 4 // किमयं सो भणइ, किं करेमि रकखेमि तावअहं। नत्थि मे पमादो, सतो फलहसामिणा फलहो गवेसावितो ||6|| तथाचाह (फालकिकस्य) फलकस्वामिन एवं पूर्वदृष्टान्तेषु राज्ञ इव फलगवेषणा चिन्ता जाता / यदि फलको भग्नलुग्नो भविष्यति ततोऽस्यभोगो हियेत गाथायां "वर्तमानसामीप्ये वर्तमानवद्धे" तिवचनतो भविष्यति वर्तमानता कस्मात् हरिष्यते इत्याह कार्ये प्रयोजने समापतिते सर्वेषामपि कुटुंबजनानां भोगहारो न स्या-दिति हेतोः सूत्रगवेषणे कृते फलको भग्नलुग्नो दृष्टःभग्नो गोरूपादिभिर्विध्वंसनात् लुग्रो जलसेवनाकरणतस्ततस्तस्य वृत्तिश्छिन्ना ततो नाहं भूय एवं करिष्यामीति याचमानोऽपि यावजीवं न लभते वृत्तिमेवं लोकोत्तरेऽप्युपनयः कर्तव्यस्तेमवाह॥ एवं दप्पपणासिते,ण विदिति गणं पकप्पमज्झयणे / / आवाहेणं नासिए, गेलण्णादिण दलयंति|शा एवं पूर्वोक्तदृष्टान्तप्रकारेण दर्पतो धर्मकथाध्ययनतो व्याकरणाध्ययनतो निमित्तशास्वाद्यध्ययनतो वा इत्यर्थः। प्रणाशिते प्रकल्पनाम्न्यध्ययने यावज्जीवमाचार्यास्तस्या गणनदद ति-आबाधितग्लानत्वादिना पुनर्नाशितो भूयः प्रज्वालिते दलयंति प्रयच्छति / एतदेव सप्रपंच भावयति // गेलण्णे असिवे वाओ, मोयरिया य रायदुट्टे वा॥ एएहि नासियं मी, सन्धे मणिए दिति गणं ||1|| ग्लानत्वे वा जाते ग्लानप्रतिजागरणे वा कृते अशिवे वा समुपस्थिते अवमौदर्ये वादुर्भिक्षे जाते भिक्षापरिभ्रमणतो राजद्विष्ट वा पलायनतो वा यदि नष्टं प्रकल्पनामकमध्ययनं तत एतैः कारणै शितेऽपि पुनः सम्बन्धंत्या गणं ददति प्रयच्छंति! तदेवं निग्रंथीसूत्रं भावितमअधुना निर्ग्रन्थसूत्रं विभावयिषुराह।। एवमेव य साहूणं, वागरणनिमित्तछन्दकहमादी। वीइयं गिलाणतो मे, अट्ठाणो चेव थूभेय / / एवमेव अनेन प्रकारेण साधूनामपि सूत्रं भावनीयं नवरं तत्र प्रमादो व्याकरणनिमित्तच्छदः कथाद्यधीयानस्य प्रतिपत्तव्यः // द्वितीयमाबाधलक्षणं कारणं सूतौ ग्लाने ग्लानप्रतिजागरणे वा अवमौदर्ये अशिवादिकारणतोऽध्वनि वा गमने स्तूपे वाद्रष्टव्यमियमत्र भावना। यदि व्याकरणाध्ययनतो निमित्त शास्त्राध्ययनतश्छन्दः शास्त्राध्ययनतो धर्मकथाध्ययनत आदिशब्दाद्विद्यामन्त्रादिव्याक्षेपतो यदि प्रकल्पाध्ययनं नाशितं तदा पश्चादुज्ज्वालितेऽपियावजीवं तस्मैगणं सूरयो न प्रयच्छंति अथ ग्लानत्वाद्याबाधतो नाशितं तदातस्मिन्पुनरुज्ज्यालिते प्रयच्छंति प्रमाददोषाभावात् तत्र ग्लानत्वाविषय आबाधः प्रतीतः / / सम्प्रति स्तूपविषयमाह॥ महुरा खमगाया, वणदेवयआउदृआणवेजत्ति / किं मम असंजतीए, अप्पत्तिय होहिती कजं / यूगत्ति तच भणिवि वा य च्छम्मास संघो को // सत्तोखमगस्सग्गा, कंपणखिंसणुक्का कयपडगा। मथुरायां नगर्याकोऽपि क्षपणक आतापयति यस्यातापनां दृष्ट्या देवता आवृता तमागतमागत्य वन्दित्वा ब्रूते यन्मयाकर्तव्यंतन्ममाज्ञापयेद्भवानिति / एवमुक्ते स क्षपकेण भण्यते / किं मम कार्यमसंयत्या भविष्यति। ततस्तस्या देवताया अप्रीतिकम-भूत् / अप्रतीतिवत्यचेतनयोक्तमवश्यं तव मया कार्य भविष्यति / ततो देवतया सर्वरत्नमयः स्तूपो निर्मितस्तत्र भिक्षवो रक्तपटा उपस्थिताः अयमस्मदीयःस्तूपस्तैः समं संघस्य षण्मा-सानविवादो जातस्ततः संघो ब्रूते। को नामात्राऽर्थे शक्तः केनापिकथितंयच्छा अमुकःक्षपकस्ततः संधेनसभण्यते क्षपक ! कायोत्सर्गेण देवतामाकंपय / ततःक्षपकस्य कायोत्सर्गकरणं देवताया आकम्पनम्। सा आगता ब्रूते। संदिशत किंकरोमि क्षपकेण भणिता तथा कुरुत यथा संघस्य जयो भवति ततो देवतया क्षपकस्य खिंसना कृता। यथा एतन्मया असंयत्या अपि कार्य जातं एवं खिसित्वा सा ब्रूते / यूयं राज्ञः समीपं गत्वा ब्रूत / यदि रक्तपटानां स्तूपः / ततः कल्पे रक्ता पताका दृश्यतां अथाऽस्माकं तर्हि शुक्ला पताका। राज्ञा प्रतिपन्नमेवं भवतु ततो राज्ञा प्रत्ययिकपुरुषैः स्तूपो रक्षापितो रात्रौ देव तया शुक्लपताका कृता।। प्रभाते दृष्टा स्तूपे शुक्ला पताका जितं सधेनव्य. सू०५ उ०॥ थेराणं थेरभूमिपत्ताणं आयारपकप्पे णाम अज्ञायणे परिभवे सिया कप्पतिं तेसिं ठवेत्ताणं वा आयरियत्ते वा जावगणावच्छेइयत्तं वा उद्दिसित्तएवाधारित्त एवा।। व्य०५ उ.। व्या० स्थविराणांऽस्थविरभूमि प्राप्तानामाचार्यपदं प्राप्तानामाचारप्रकल्पो नामाध्ययनं परिभृष्टं स्यात्कल्पते / तेषां सूत्रं सं स्थापयतामसंस्थापयतां वाचार्यत्वं वा यावत्करणादुपाध्यायत्वं वा इति परिग्रहः / गणावच्छेदकत्वमुद्देष्टुमनुज्ञातुंजीर्णमहत्वकरणतः सूत्रधरणशकनात् एष सूत्रसंक्षेपार्थः॥ सम्प्रति भाष्यविस्तरः। सुत्ते अणिते लहुगा, अत्थे अणिते धरेंति चउगुरुगा। सुत्तेण वायणा, अत्थे सोही तो दोहणुण्णाय॥ इदं सूत्रमापवादिकमुत्सर्गतः पुनः सूत्रे अनागच्छति यदि गणं धारयति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। अर्थेऽनागच्छतियदिगणं धारयति चत्वारो गुरुकाः।आज्ञादयश्चदोषा-स्तस्मादुभयधारणगणोधारयितव्यः / किंकार णमत आह सूत्रेणगच्छता वाचनां ददाति / अर्थनागच्छता प्रायश्चित्त-स्थानमापन्नानां शोधिं करोति। तस्मात् द्वाभ्यामपि संपन्नो गणधारणेऽनुज्ञातः॥ अवियविणासुत्तेणं, ववहारे उअपञ्चतो होइ।। तेण उभयधरो ऊ, गणधारि सो अणुण्णातो ||| अपि च विना सूत्रेण व्यवहारे क्रियमाणे अप्रत्ययो भवति /