________________ आयारपकप्प 382 अभिधानराजेन्द्रः भाग 2 आयारपकप्प न को जानाति अभ्याक्यानमपि काचित्केनापि कारणेन प्रद्विष्टा सती दद्यात्ततस्तां व्याहृत्य तस्या इयं वक्ष्यमाणा पृच्छा कर्तव्या॥ तामेवाह / / दंडकगहनिक्खेवे, आवसियाए निसीहिया। गुरुणं च अप्पणामे य भणसु आरोवणा काउ। दंडकस्य प्रत्युपेक्षा प्रवर्जना व्यतिरेकेण ग्रहणे निक्षेपणे च तथा आवशिक्या नैषेधिक्याश्चाकरणे बहिः प्रदेशादागच्छ ता वसानः प्रवेशे नमः क्षमाश्रमणेभ्य इत्येवं गुरूणामप्रणा मा च प्रणामाकरणे च का आरोपणा प्रायश्चित्तं भवति॥ पुट्ठा अनिव्वहंति, किहिं नटुं वाहतो पमाएणं। साहेइपमारणं, सोय पमादो इमो होइ॥ सा एव पृष्टा सती यदि न निर्वहति न यथावस्थितमुत्तरं ददाति / तदा सा अनिर्वहंती भूयः प्रष्टव्या / कथं केन कारणेन ते नष्टमाचारप्रकल्पनामकमध्ययनं किमाबाधेन उत्त प्रमादेन / तत्र यदि सा कथयति प्रमादेन। स च प्रमादोऽयं वक्ष्यमाणो भवति। तमेवाह॥ धम्मकहनिमित्तादि, उपमातो तत्थ होइ नायव्वो। मलयवइगणसेणा, तरंगवझ्याओ धम्मकहा। तत्रतस्यां संयत्यां धर्मकथानिमित्तादिकः आदिशब्दात् ग्रहचरित्तादिपरिग्रहप्रमादो भवति ज्ञातव्यस्तत्र धर्मकथा मलयवतीमगधसेनातरंगवती। आदिशब्दात् वसुदेवहिंड्यादिपरिग्रहः / एतां कथामधीयानाया विस्मृतिगतं प्रकल्पनाम-कमध्ययनं / / ग्गहचरियविनमन्ता, चुण्णनिमित्तादिणा पमाएणं। नटुंमि संधयंती, असंधयंतीवमानलभो॥ गहचरित्तं ज्योतिष्कं / ससाधना विद्या / साधनरहितोमंत्रश्चूर्मो योगचूर्णः / निमित्तमतीतादिभावकथनमादिशब्दात् कुहु कशास्त्रादिपरिग्रह इत्यादिना प्रमाणेन इत्याद्यध्ययनलक्षणेन प्रमादेन नष्टे प्रकल्पे नाम्नि अध्ययने यदिभूयः सा तत्संदधाति। यदि वान संदधाति तथापि सा संदधति वा यावजीवं गणं न लभते। जावजीवं तु गणं, इमेहि नाएहि लोगसिद्धेहि / / अतिवालवेज जोहे, धणुगाईभग्गफलगोण ||शा यावजीवं गणं न लभते। एभिरजापालकवैद्ययो-धैर्लोकसिद्धतिस्तत्र योधे प्रमादाचरितं सम्यग्विदित धनु-रादिभिर्धनुर्भगं विभग्नं दृष्ट जीवाच्छिन्नविच्छिन्नाकांडा-न्यसज्जितानि। न केवलमेतैतिः। किन्तु भग्रफलकेन सटित-पतितमलयनवज्ञातेन।। तत्र प्रथममजापालकदृष्टान्तमाह।। खेलतेण उ अइया, पणासिया, जेण सो पुणो न लमे // सूलाधिरूपानट्ठा, विलहति एमेव उत्तरिए / / 1 / / कोइ अयवा लोवे, एण आयातो रक्खेइ तेण / / तएतावदृगदि,खेल्लणादिहिपमाएहि ||2|| नासियातोसो अण्णा, तो दवावितो भणइ पुणो॥ रक्खामिन परिसंकहामि, सो एवं भणंतो वि // 3 // जावजीवं अन्नत्थ, विनहति अहमुलं सेउट्ठियं जरोवा।। अतिआ उरो आगतो, ततोनट्ठाततोहो सो पुणा विलभते रक्खिा अक्षरगमनिका / येन खेलनावृत्तादिना क्रीडता अजिकाः प्रणाशिताः स पुनर्न लभते यावज्जीवमन्यत्राऽप्यजा रक्षितु मय शूलादिरुजा अत्रादिशब्दादत्यातुरज्वरादिपरिग्रहस्ता अजा नष्टास्ततः वैद्यज्ञानं भावयति॥ जति से सत्थं नटुं, पेच्छह पेसच्छ कोसगं गंत / / हीरति कलंकिएK, भोगो जूयादिदप्पेणं / / कोइ वेजोरपणे कयं वित्तीतोतेणं जयपमादेण विसयपमादेण विजसत्थं नासियं सत्थकोसगाणि पच्छणगादीणि किदृकलंकियाणि न निसीयइ / अण्णया रणं कजंजायं सहावितोविजोसो कि उवदेन किचि सकेइ वोतुं ततो रण्णा भणियं किमियं ततो सो भणइ मेपोत्थगाचोरेहि हिया पाडिपुच्छां पि नत्थितो मम नटुं वेजसत्यं नत्थि पुण मम अण्णोपमातो जेण वेज्जसत्थं नासियं ताहे रण्णा पुरिसा पेसिया॥ यदि (से) तस्य शास्त्र नष्टं तर्हि (से) तस्य यूयं गत्वा शास्त्रकौतुकं प्रेक्षध्वं हियते राज्ञः समयत। दृष्टानि राज्ञा समस्तानि प्रतक्षणकप्रभृतीनि शास्त्राणि किदृकलंकितानि ततस्तेषु कलंकितेषु दृष्टषु ज्ञातं यथा द्यूतादिदर्पण द्यूतादिना प्रमादेन विनाशितं वैद्यशास्त्रं ततो भोगच्छिन्नः पश्चादन्यत्र गत्वा वैद्यशास्त्रं पुनरप्युज्ज्वाल्य समागतो भूयोऽपि राज्ञः समीपे भोगान् याचते स च याचमानोऽपि न लभते एवं लोकोत्तरेऽप्युपनयभावना प्राग्वत्कर्तव्या। योधदृष्टांतभावनार्थमाह // वुटको जइ सरवेही, तहा विपलोएह से सरे गंतुं॥ अकलंककलंकं वा, भग्गमभग्गाणि य धणूणि ||2|| कोइ जोहो धणुव्वेयं, अहिज्जितो गुरुवएसेण // अन्भासेण य सो, अपासंतो विसद्देणं ||2|| विधंति रम्ना कयप भूय, वितिनो कतो अन्नया तेण / / विसयपमाएणतं, धणुटवेय सत्थं तं च / 3 / / अन्मासकरणं नासियं, अन्नया युद्धकजेसमावडिए। एन किञ्चि सकेइ, विधिउं पराजिणिउंशा वारण्णा पुच्छितो, किमेयंति सो भणइ / / नत्थि मे पमादो ताहे रण्णाभणियं / / यदिनाम प्रथमादाकरणत एकस्वरवेधी वुक्कोभुल्लस्तथापि (से) तस्य शरान् गत्वा प्रलोक यत् किं तत् शरजालमलंकं वा धनूष्यपि भग्नान्यभग्नानि वा द्रष्टं शरजालके कलंकितं धनूंषि च भग्नानि ततो ज्ञातं प्रमादतः सर्वं नष्टं कृतो वृत्तिव्यवच्छेदः सोऽन्यत्र गत्वा धनुर्वेदशास्त्रमुज्वाल्यकृताभ्यासःपुनरागतो वृत्तिं याचमानोऽपि यावज्जीवं नलभते एवं लोकोत्तरेऽप्युपनयः प्राग्वत्कर्तव्यः। फलकज्ञातमाह। फालहियस्सवि एवं, जइफलतो भग्ग लुग्गोतो //