SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आयारपकप्प 381 अभिधानराजेन्द्रः भाग२ आयारपकप्प सिद्धो भवति // नि चू, 20 उ० / / भ्रष्टाचारप्रकल्पाया निथ्याः प्रवर्तिनीत्वं गणावच्छेदिकात्वं च नोद्दिश्यते। तथा च व्यवहारसूत्रम्॥ णिग्गंथिस्स णवडहरतरुणगस्स आयारकप्पे नामं अज्झयणे परिभट्टे सिया से य पुच्छिवे केण केण कारणेणं अजो आयारकप्पे नाम अज्झयणे परिभट्टे सिया किं आबाहेणं उदाहु पमायेणं सेवएज्जा णो आबाहेणं पमायेणं जाव जीवाए तस्स तप्पतियं, णो कप्पति आयरियत्तं वा जाव गणावछेइयत्तं वा उदिसित्तएवा धारितए वासेयवएजा आवाहेणं णोपमाएणं से य संह विस्सामिति संठवेजा / एवं से कप्पति आयरित्तं वा जाव गणावछेइयत्तं वा उद्दिसित्तए वा धारित्तए वा तं सेयसवच्छेसा म्मित्ति णो संठवेजा एवं से णो कप्पति आयरियत्तं वा जावगणावच्छे इयत्तं वा उद्दिसित्तए वा धारित्तएवा ||14|| णिग्गंथिएणं णवडहरस्सतरुणियाए आयारकप्पे नाम अज्झयणे परिभढे सिया साय पुच्छियव्या केण कारणेणं अजे आयारकप्पे नाम अज्झयणे परिभट्टे सिया किं आवाहेणं पमाएणं सायवएजा णो आवाहेणं पमाएणं जावजीवाए तीगसे तप्पतियं णोकप्पति यं पवितिणं वागणावच्छेइणितं वा उदि सित्तए वा धारित्तएण वा सायवदोज्जा आवाहेणं णोपमाएणं सायसंठवेस्सामितिसंववेजा। एवं से कप्पइपवत्तिणितं वा उद्दिसित्तएवाधारित्तए वासयं सहूं विस्सामिति णो संढवेज्जा / एवं सेनो कप्पति पवित्तिणित्तं वा गणावछेइणियत्तं वा उद्दिसित्तए वा धारित्तएवा||१५|| व्य.५ऊ।। (निगंथिएनवडहरतरुणाए) इत्यादिसूत्रार्द्धकं अस्यव्याख्या। निग्रंथ्या नवडहरतरुण्या वक्ष्यमाणस्वरूपाया आचार प्रकल्पोनामाध्ययनं परिभ्रष्ट स्यात् सा च प्रष्टव्या केन कारणेन आचारप्रकल्पो नामाध्ययन परिभ्रष्टमभवत् किमाबाधेन प्रमादेन वा एवं प्रष्टा सती सा यदीति गम्यते वदेत् नो आ बाधेन किं तु प्रमादेन तर्हि यावजीवतस्यास्तत्प्रत्ययं प्रमाद तोऽध्यय-ननाशनप्रत्ययं नो कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिकात्वं उदेष्टुं नापि तस्याः स्वयं धारयितुं अथ सा वदेत् आबाधेन नष्टं न तु प्रमादेन सा च नष्टमध्येयनं संस्थापयामीत्युक्त्वा संस्थापयेत् एवं तर्हि (से) तस्याः कल्पते प्रवर्तिनीत्वं वागणावच्छेदिकात्वंवा उद्देष्टुमनुज्ञातुं स्वयं धारयितुमथ नष्टमध्ययन संस्थापयिष्यामीत्युक्त्वाऽपि न संस्थापयेत् एवं तर्हि (से) तस्याः न कल्पते प्रवर्तनीत्वं बा गणाबच्छेदिकात्वंवा उद्देष्टुं वा स्वयंवा धारयितुमिति एवं निग्रंथसूत्रमपि भावनीयं // (नवडहरतरुण) व्याख्यानं च प्रागुक्तमवसेयं (तेवरिसो होइ नवो) व्रतपर्यायेणेतिवाक्यशेषः आसोलसगंतुजन्मपर्यायेणेति गम्यते। डहरगं चेति (तरुणोवत्तासत्तरुणमज्झिमो थेरओ सेसो) आचार्यत्वं वा यावत्करणादुपाध्यायत्वं प्रवर्तित्वं स्थविरत्वं चेति परिग्रहःशेषं तथैव। अत्राह शिष्यः / पुरुषोत्तमो धर्म इति पूर्व निग्रंथसूत्रंवक्तव्यं पश्चान्निग्रंथिसूत्रं / पूर्वत्र वाऽध्ययनद्रये पूर्व निग्रंथसूत्राण्युक्तानि पश्चान्निग्रंथी सूत्राणि अत्र विपर्ययः कृतः / सूरिराह।। जइविय पुरिसादेतो, पुष्वंतहवियविष्वजओ जुत्तो। जिण समण्णि उपगया य, पमायबहुला य अथिरा य॥ यद्यपिच पुरुषोत्तमोधर्मः पूर्वत्रऽवाध्ययनद्वये पूर्वपुरुषा-देशस्तत्राप्यत्र विपर्ययो युक्तः केन कारणेनेत्याह। येन कारणेन श्रमण्यः प्रकृत्या तथा प्रायः श्रमण्यः प्रमादबहुला अस्थिराश्च न तु श्रमणा अध्ययनस्य चनाशः प्रायः प्रमाद स्ततः श्रम-ण्यधिकारादधिकृतसूत्रार्थस्थानत्वात् पूर्व निग्रंथ सूत्रमुक्तं पश्चान्निग्रंथसूत्र। नवडहरतरुणीनां व्याख्यानमाह। तेवरिसा होइन वा अट्ठारसिया डहरिया होइ। तरुणी खलु जा जुवइ, चउरो दसगा ववुत्तासा॥ व्रतपर्यायेण यावत्रिवर्षा तावद्भवतिनवा जन्मपर्यायेण यावदष्टादशिका अष्टादशवर्षप्रमाणा तावद्भवति। डहरिका तरुणी खलु तावदृष्टव्यायावत् युवतिः / अथवा / पूर्वोक्तास्तृतीयोद्देशके नवडहरतरुणिसूत्रे ये अभिहितास्तरुणचत्वारो दशकाश्चत्वारिंशद्विणिीत्यर्थः / तेऽत्रापि तरुण्या द्रष्टव्याः / 14 / 15| सा एव गुणोवेया, सुत्तत्थेहिं पकप्पमज्झयणं / सयहिंज्झिया इतो आ, वि आगया न वसु अण्णा / / सा नवडहरा तरुणी एतावद्गुणोपेता सूत्रार्थाभ्यां प्रकल्पनामकमध्ययनमधीता अधीतिनी। ततः सा प्रवर्तिनित्वस्य योग्या सूरिभिः संसाधिता। अथ चतस्याःसूत्रतोऽर्थतश्चाचारप्रकल्पः परिभ्रष्टः स कथं ज्ञात इत्याह / इतश्चापि आगता अन्यगच्छादन्या साध्वी उपसंपन्ना / सा विज्ञापयति। कथमित्याह / अत्थेण मेधाकप्पो, समाणितो न य जिनो महं मंतो। अमुगा मे संघाडं, ददंतु वुत्ता उसा गुरुणा॥ हे भदंत! भगवन् अर्येऽनार्थतो मम आचारप्रकल्पः समानी तो समाप्ति नीतः / रं न च न वै मम स जिनः परिचितोऽभूत् / ततोऽमुकायाः प्रवर्तिनीत्वेन संभावितां संघाट पूज्या ददतु ! एवं तया विज्ञप्तं गणिना आचार्येण सा उक्ता। आर्ये ! देहि (से) तस्याः संघाट।। सा दाउं आठत्ता, नवरं पणटुं न किंचि आगच्छे। एमेव मुणंति चिट्ठति, मुणिया य सा तीये। संघाटं दातुं प्रवृत्ता परावर्तयितुं व्याख्यातुं च प्रवृत्ता इत्यर्थः। न वरिष्ठ तदध्ययनं न किमप्यागच्छति केवलमेव मुण मुणन्ती अव्यक्तक्षरं किमपि ब्रुवंती तिष्ठति। ततः सा तथा मुणिता यथा न किमप्येतस्या आगच्छति // पुनरवि साहती गणिणो, सा नट्ठसुया दलाहमे अन्नं / अब्भक्खाणंपि सिया, वाहितुं होइमा पुच्छा। ततः सा पुनरपि गणिन आचार्यस्य कथयति / यथा नष्ट श्रुता तस्मान्ममान्यां सहायां ददतु / एवमुक्ते आचार्येण विचारयितव्यं / सत्यं / किं परिभ्रष्टं तस्या अध्ययनं किं वा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy