________________ आयारपकप्प 300 अभिधानराजेन्द्रः भाग३ आयारपकप्प भन्नति सुणसुतावजे अभिविदितातु अच्छातहियंतेऊस-माणं। पं.भा.॥ उसप्पिणी समणाण | गाहा / जम्हा उसप्पिणी दोसेणं / परिहायंति साहूणं आउयं बलं बुद्धियएतन्निमित्तं उवग्गहकरा भविस्संति पुष्वगये परिहीणे किंच खे त्तस्स य कालस्सय / गाहा।। खेत्ते ताव उसप्पिणिं, चेव पडिचपरिहाणी। गहणधारणाणं, च तहा बलविरियं // बलं सारीरंवीरियं वीर्य व्यवसायो वा तहा संघयम सद्धा मेघा उयंच खेत्तदोसणयं परिहायंति। गाहा। अणुकंपा वोच्छेए उक्तं च सिद्धसेनक्षमाश्रमणगुरुभिः। पालाइणमुकंपा, संखडिकरणंमि गाहवोच्छेयं / मि पजुचाओ मेय पीय, भतंर ण्णीदिणंजणवयस्स कुसुमो / इति तवनियमनाण्णरुक्खंगाहा भेरीचंदणकंथाते इच्छित्ति पालगिलाण गाहा / तेण भगवता अणुकंपिएण मावो च्छिज्जीस्संतीति काठंदुरारोहमिवयादवं आरुह्य अप्पणा मालिताणि कुसुमाणि अवेसिंच दत्ताणि तवोदुवालसविहो णियमा इंदियनो इन्दियनियमनिग्रहः। निरोध इत्यर्थः इंदियनियमोसो इंदियविसयंपयानिरोहो वा सो इंदियपत्तेसुवा अत्थेसुरागदोसनिग्गहो जाव फार्सिदिय नो इंदिय अकुसल मणनिरोहो / वा कुसलमणओ ईरणं वा मणसो वा एगत्तिभावकरणं / कोहस्स उदय निरोहो वा उदयपत्तस्स वा विफलीकरणं जाव लोभस्स। तपसा नियमेन ज्ञानेन च संप्रयुक्तो वृद्धः किंच सम्यगदर्शनचारित्रतपोनियमसंयमस्तं समवृद्धादेव तत्पुरुषः समासः / ज्ञानदर्शनतपश्चारित्रात्मक एव वृद्धाः / ततस्तेन भगवता भद्रबाहुनापूर्वरत्नाकरश्रुतसमुद्रान्प्रयत्नेनाहृतः उत्धृतमित्यर्थः न तु स्वेच्छयातेनाऽसौश्रुतकर्ता ऋषिरित्यपदिश्येत ऋषिरित्ययं स्थायाजवेति ऋषिः यस्मादसौ भगवतामार्जवे सम्यक्दर्शन ज्ञानचारित्रात्मके निर्वाणमार्गे व्यवस्थितः। इर्यादिभिश्च समितिभिर्युक्तः इत्युक्तो ऋषिः। सेपुण अप्पणो इच्छाए सुत्तं अत्थंवा करेइ तस्स सुत्ते चउलहु अत्थे चओ गुरू / आणाइ य विराहणादि हंतो वंदणभेरीय वासुदेवस्य असिवप्पसमए सा कृता कंथा पच्छा अहया नप्प समेइ एव सच्छंदविगाप्पिए सुत्तं मोखकस्स असावकं भवति पितिया पासत्थाउत्पत्ति वने यथा दोण्ह विभेरिणं कप्पव्ववहारा पुणपुरिसंपरिक्खि ऊण दिज्जति जहा आइसुए पुरिसा परिसा परियासे लघण कुडग गहा एवं सुसिस्सदिजंति॥ तत्रशैलघनछिद्रकुंढचालनीमसकमार्जारादयः अनर्हा हंसमे षजलूकजाहकादयो योग्याः। प. चू॥ आचारप्रकल्पश्च कस्मै उद्दिश्यते कस्मै नेति (उद्देस) शब्द।। आयार पकप्पोत्तिवा सपरियागस्स आरेण तंदिति निवास परियागस्स वि अपरिणामगस्स अतिपरिणामगस्सवान दिअति आयारपकप्पो पुण परिणामगस्स दिअति नीच, 1 उ.। एगविहकुसुमपुलो, वया रसरिया उकेइ अहिगा। सस्सवति भूमिभावित, गुणसति वप्पे पकप्पंडि / / 116|| अणेगजातिएहिं अणेगवण्णेहिं पुप्पावयारोकओविव ती दीसत्ति एवं सुतत्थ विकप्पिया अणेगविहा अधिकारा दट्ठव्वा कहं उच्यते एकप्पो सो केरिसो गुणस इव प्रतुल्लो वप्परूपकं इमंसस्ययस्यां भूमौविजते सासस्यवतीसस्ययुक्ताक्वचिच्छालि क्वचिदिक्षुः क्वचिजवा क्वचिद्बीहयः भावितो गुणेहिं जो सो भावितगुणः गुणगत इत्यर्थः / तवगुणा सतिमादि सती णामविशिष्टा समृद्धिनिरुपहतत्वं इतिवर्जितत्वंबहुफलं च एभिर्गुणैरुपपेतोवप्रः / इदाणिं उवण उवप्पो इव पकप्पो ण्णलिमादीणि वा उद्देसत्याधिका सस्यवृद्धिरिव अनेकार्थः निरुपहतमिवदोषविवर्जित इति वर्जितमिव पासत्थचरगादि सलेप वर्जिता बहुत्वमिति एहि कल्पवित्वसं-भवात्। इदृशैकप्रकल्पे अनेकार्थाधिकारा इत्यर्थः / / एवंपुण कप्पज्झयणं कस्सण दायव्वं केरीसगुणयुतस्सवा देयव्वं अतो भणति गाहा। भिण्णरहस्सवतार, निस्साकर एव मुकयोगी वा। छविहगति गुविलं मी, सो संसारे भगविदीहे ||417|| भिण्णरहस्सो णाम जो अववादपदे अण्णेसिं कप्पियाणं सीहत्ति णिस्साकरणामं यो किंचि अववादपदं लभित मुसलं पक्खिवइ / मुक्कयोगीणाम जेण मुक्को योगो णाणदंसणचरित्त तवणि-यमसंयमादिसु सो एस मुक्कयोगी। एरिसस्स जोदेति सो संसारे चउप्पगारे वा पंचप्पगारे वा छप्पगारे वा एव मादिगति गुविले गुविलोति गहणो धुण्णा वयतीति घोरा एरिसे संसारे भमिहिति दिहं कालं एरिसे सुण दायव्वा एएसिं पडिवक्खा जे ते सुदायव्वा / / ते य इमे गाहा॥ अरहस्स दारए पारय, य असष्टकरणे तुलोदमे समिते। कप्पाणु पालणादीवणा,य आराहणछिण्णसंसारो / 419/ अतीवरहस्संतंजोधरेति सो अइरहस्सधारगोजोतं अइरहस्सं एकं दो तिणि वादिणा धरेति ण तेणं अहिगारो जातं रहस्सधरणं जीवियकालं पारं णेति तेण अहिकारो असढकारणो णाम सव्वत्थादान जो अप्पाणं माया पढाति असढो हेऊणं कसिणं करेति तुलसमोणाम समभट्ठिता तुला जहा ण मग्गतोपुरओ वा णमति एवं जो राग दोसविमुक्को सो तुलासमो भणति। समितो णाम पंचहिं समितिहिं समिता ए गुणसंपओते परेतो एयं गुणसंपउत्ते यदि विणयकंप्पाणु पालणा कया भवति / अहवा एकप्पे जं जहा भणितं तस्स अणुपालना जो करेति तस्स देयो यकप्पाणुपालणा एय दीवणे कअण्णेसिं दिवियं दरिसियं गमियं एवं कायव्वमिति अह वा दीवणा जोअरिहाणं अणालस्से वक्खाणंण करेति तस्सेयं देयंति दीवणाए य मोक्खमम्गस्स आराहणा कता भवति / आराहणायेय चउगति गुविलो दीहसणवयग्गो छिण्णंमिय संसारे जंतं सिवमयलयमरुयमक्खयमव्वाबाहमपुणरावतयं ठाणं तं पावंति तं च एतो कम्मविमुक्को