SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आयारपकप्प 379 अमिधानराजेन्द्रः भाग 2 आयारपकप्प आयारनामधेजा, वासनिमापाहुडच्छेदा / / 219 / / पुव्वगतेहिं तो पचक्खाणपुणामणवमपुव्यंत्तिस्संवीसंवत्थु वत्थुत्ति वत्थुभूतं वीसं अत्याधिकारात्तेसुतत्तियं आयारणामधिज्जं जंवत्थु तस्स वत्थुस्स बीसं पाहुडच्छे दो परिमाणपरिच्छि -प्रणाप्राभृतवत् अर्थच्छेदपाहुडछेदा भण्णंति। तेसु विजंधीसतिमं पादुडच्छेदंततो णिसीहं सिद्ध / तथाच व्यवहारकल्पे॥ आयारपकप्पो ऊ, नवमे पुवंमि आसि सोधीय। तत्तोटिव य निजूढो, इहाणियतो किं न सुद्धिभवे // आचारप्रकल्पः पूर्व नवमे पूर्वे आसीत् शोधितश्च ततोऽभवत् इदानीं पुनरिहाचारांगेतत एव नवमान्नि'ह्याऽनीतः। ततः किमेष आचारप्रकल्पो न भवति किं वा ततः शोधिर्नोपजायते / एषोऽप्याचारप्रकल्पः शोधिश्वास्मादवशिष्टा भवतीति भावः // ध्य०३ उ०॥ तथाच पंचकल्पभाष्ये॥ आयरदसाकप्पो ववहारो नवमपुष्वा णि संदो-चारित्तरक्खणट्ठा सुयकडस्सुवरिठविताई अंगदसा अण्हा वि हु उव्वासगादीण तेणतु विसेसो आयारदसा उइमो जेणेत्यं वण्हियायारो, दसकप्पववहारा एगसुतखंधे कइ इच्छंति / केइं च दसाएक कप्पववहारवीयं तुरयणा गरथाणीयं णवमं पुवंतु तस्सनीसंदो परिगालपरिस्सावो।। (जम्हा तेण भगवता आयरपकप्पा दसाकप्पव्यवहाराय नवमपुव्वनिसंदभूता निजूढा) तेनाऽसौपूजार्हः आयारपकप्प इति विधिः यस्मात्तत्रदशविध आचारोज्ञानदर्शनचारित्रतपो-वीर्याचारश्च प्रकल्पते // ख्याप्यते प्रज्ञाप्यत इत्यर्थः / इत्यत आचारप्रकल्पः दशाकल्पव्यवहाराणां पूर्वोक्तं निरुक्तं॥ पं. चू / / एते दशकप्पववहाराः किं कारणं / / निजूढाचरित्तसारिस्स, रक्खणट्ठाए खलियस्स। तेहिं सोहि किरति, तहो होति निरुपहतं / पं. भा.॥ चारित्र इति चारित्तरक्खणट्ठा गाहा पंचप्रकारं चारित्रं सामायिकाद्यमथाख्यातपर्यवसानं तस्य रक्षणार्थ भूतिः रक्षायाः परिपालनार्थमित्यर्थः / पंचू॥ सूयकडुवरिठवित्ता, जातपंचवासपरियायो।। सुयकडमहज्जतिनुत्तो, जोग्गो होतिसो तेसिं॥ सूत्रकृतांगस्योपरि व्यवस्थापित आह / किमर्थ सूत्रकृतां गस्योपरि व्यवस्थापित अधोवा न व्यवस्थापितः / उच्यते / सूत्रोपदेशादिति यस्माद् व्यवहारसूत्रे तृतीयोद्देशकेऽप्युक्तं त्रिवर्षपर्यायस्य कल्पते आचारप्रकल्प इति तथा व्यवहारस्सेव दशमोद्देशके सूत्रमस्ति त्रिवर्षपर्यायस्य कल्पते सूत्रकृतांगमुद्देष्टु एतदर्थ सूत्रकृतांगस्योपरि कृता इति किं कारणं तेण भगवता नवमाओ पुवाओ नीणीओ उच्यते पं.च॥ पं. भा.॥ अणुकंप्पा वोच्छेदो, कुसुमाभेरी तिगिच्छापारिच्छा। कप्पे परिसा य तहा, दिटुंता आदिसुत्तमि।।१।। ओसप्पिणीसवणाणं, हाणिं,णाउण आउगबलाणं। होहिं तु वग्गधं, करा पुटवगतं मि पहीणंमीशा खेतस्स य कालस्सय, परिहाणिं गहणधारणाणं च / बलविरिए संघयणे, सद्धाउच्छाहतो चेव / / 3 / / किं खेत्तं कालो वा, संकुयति जेण तेण परिहाणी। भण्णइन संकुयंति, परिहाणी तेसि तु गुणेहिं || मणियवहुसमाए, गामा होहंतित्तमसाणसामाइय। खेत्तगुणहाणि काले, विउहोतिमाहाणि समये ||1|| समयेणंता परिहा, यंते उवण्हमादीया। दवादीपज्जाया, अहोरत्तं तत्तीयं चेव / / 6 / / दुसमअम अण्णुभोवणं, साहुजोग्गा तु दुल्लमा खेत्ता कालेवि य दुमक्खा, अभिक्खणं होतिडमरायं / / 7 / / दूसमअणुभावेण यपरिहाणीहोति ओ सहवलाणं / तेणमणुआणं पि, तु आउगमे हादि परिहाणि | दारा संघयणं पिय हिय इतत्तोय हाणीय धितिबलस्य भवो विरियं सारिरबलं तंपिय परिहातिसत्तं च हायंति यसठ्ठाओ गहणे परियट्टणे यमणुयाणं उच्छाहो उज्जो गो अणालमत्तं च एगट्ठाइयणाउंपरिहाणि अणुग्गहट्ठाए एस साहुणं णिजूढणुकंपाए दिटुंतेहिं इमेहिं तु पगरणे चेडणुकंपादड्ड विदड्डेहिं होयगारीणं जहउमेवीयभत्त रण्हा दिण्डं जहण्णवयस्स एवं अप्पतच्चिय पुष्व गतं केइ मा हु मरिहिं तिन्नोउयरिऊण ततो हेट्ठाओ तारियं तेहिं। दारं / मायहु वोछिज्जीहिती चरणणुउगोत्ति तेण णिजूढं / वोच्छी-ण्हे बहुयं मी चरणाभावोभ विजाहि कहं पुण तेण गेहं तु दिएहाई तत्थीमो तु दिहतो जहकोई दुरारोहो सुसुरमिकुसुमो तु कप्पदुमो पुरिसा के ई असत्ता तं आरोहण कुसुमगहणट्ठा तेसिं अणुकंपमट्ठा कोइ ससत्तो समारझ्झ घेत्तुं कुसुमा सुहमहणहेतुगंगंथिउंदले तेसिं तह चोदसपुष्वतरु आरुढो / भद्दबाहू तु अणुकंपट्टा गुथितुं सुयगडस्सुप्परिं ववेवीरो। दारं / तं पुणतो वयेसेण वेव गहितं णसेच्छाये अह गहिए दोसो असाह गाहोंति नाणमाईणं के सवभेरीणि तं वक्खातं पुथ्वसामइए अहवा तिगीच्छ उ तुज णहियं वावी उसहं देखा तेहिं तुण क जसिद्धि विव रीयए भवति दाणं पारिच्छपरिच्छीतु यकप्पमादिदलं ति जोग्गस्स परिणामादीणं तुदारुगमांदिहीं णात्तेहि पारिच्छा आदिसुत्ते पुव्वं भणियातुजाउ विहिसुत्ते सेण धणादि परिसा पूरंताइ य मण्णिहिं परिसा। दारं / भणितं कप्पदारं / / कमेण हु इदाणिं किं पुण उक्कमकरणं बहुत्तट्वंत्ति नाउणं किं पुण कप्पज्झयणे वं निजइ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy