SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आयारपकप्प 78 अमिधानराजेन्द्रः भाग 2 आयारपकप्प अष्टाविंशत्या आचारप्रकल्पैः आचार आचारांगं प्रकल्पो निशीथाध्ययनं तस्यैव पंचमचूला। आचारणे सहितः प्रकल्प आचारप्रकल्पस्तैः पंचविंशत्यध्ययनात्मकत्वात्पंचविंशतिविध आचार उद्घातिममनुद्धातिममारोपणेति त्रिधा प्रकल्पोमीलनेऽष्टाविंशतिविधस्तत्र पंचविंशतिरध्ययनान्यमूनि॥ सत्थपरिण्णा 1 लोगविजओ 2 सीओसणीजं 3 संमतं 4 आवंतिलोगसारंवा 5 धुयं 6 विमोहो 7 उवहाणसुअं८ महापरिण्णा 9 पिंडेसणा 10 सिज्जा 11 इरिया 12 भासाजायं 13 वत्थेसणा 14 पाएसणा 15 उग्गहपडिमा 16 ठाणसत्तिक्कयं 17 निसीहिआसत्तिकयं 18 उच्चारणसवणसत्तिकयं 19 सदसत्तिकयं 20 रूवसत्तिकयं 21 परकिरिआसत्तिकयं 22 अन्नोन्नकिरिआसत्तिकयं 23 भावणा 24 विमुत्ति 25 30 30 आयरणं आयायारो सो यपंचविहोणाणदसण चरित्ततववियारो य तस्स पकरिसेणं कप्पणा पकप्पणासप्रभेदनिरूपणा आ. चू, 4 अ / नि. चू. 1 उ.॥ आचारः प्रथमांगन्तस्य प्रकल्पोऽध्ययनविशेषोनिशीथमित्य पराभिधानस्य वाऽऽचारस्य वा साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पोऽध्यवसायमित्याचारप्रकल्पः / सम. स. 28 / / आचा-रस्य प्रथमांगस्य पदविभागसमाचारीलक्षणप्रकृष्टकल्पा-भिधायकत्वात् प्रकल्प आचारप्रकल्पः निशीथाध्ययनं आचारां गस्य निशीथाध्ययने, स्था०५द्वा०। यस्मात्तत्रदशविध आचारः ज्ञानदर्शनचारित्रतपोवी-चारश्च प्रकल्पते ख्याप्यते प्रज्ञाप्यते इत्यर्थ इत्यत आचारप्रकल्प इति पं. चू०।। आचारप्रकल्पस्य नामधेयानि निशीथचूर्णी यथा // आयारपकप्पस्सउ, इमाइं गोणाई णामधिज्जाइं। आयारमाइयाई, पायच्छितेणहीगारो॥शा गाहा आयरणं आयारो सो य पंचविहो णाणदंसमचरित्ततव-वीरियायारोय तस्स पकरिसेणं कप्पणा पकप्पणा सप्रभेद-प्ररूपणेत्यर्थः इमाइंति वक्खमाणात्ति गोणग्रहणं पारिभासिय उदासत्यं तंजहा अमुद्दोसमुदो इंदं गोवयतीति इंदगोवगो एवं तस्स आयारपकप्पस्स णाम न भवति गुणणिप्फण्णं भवति "गुण-निप्फण्णं गोणं, तंचेव जहत्थ मत्थवीषिति तं पुण खवणो जलणो, तवणो पवणो पदीवो य // 11 // " णामाणि, अभिधेयाणि नामधेजाणि अहवा धरणियाणि वा धेजाति णामधेजाति सार्थकाणीत्यर्थः / आयारो आदीजोसताणि नामाणि आयारादीणि पंच पायच्छिते अहीगारेत्ति अत्थेढ़, दारं सीसो पुच्छति ण णु पायच्छिते अहिगारोत्ति पुच्छाहि अत्थाहिकार एव भणिओ आयरिओ भणति सव्वं तत्थ भणिओ इह विशेषज्ञापनार्थ भणति अण्णत्थवि आयारस रूवणा कया इह तु आयारसरूवं पायच्छित्तं परूविञ्जति अहवा प्रायश्चित्ते प्रयत्न इत्यर्थः।। अहवा इहभणिओ तत्थ दट्ठव्वो आयारमाझ्यातिं जं भणि यंताणि य इमाणि // आयारो अग्गंति, पकप्पे तह चूलीया णिसीहंति। णिसीतं सुत्तत्थ तहा, तह आणु पुव्विअक्खातं ३गाहा।। एसादारगाहा वक्खमाणसरूवा आयारमाईयाणिं इमा सामण्णणि खेवलक्खणा गाहा // आयारे णिक्खेदो, चउविधो दशविधो य अग्जम्मि। छक्कायपकप्पंमि, चूलीयाए निशीथे या निच१ उ. आचारप्रकल्पः पंचविधः तच्छाच स्थानांगे। पंचविहे आयारपकप्पे पं. सं. 1 मासिए उग्घाइए 1 मासिये अणुग्घाइए२ चउम्मासिए उग्घाइए३ चउम्मासिये अणुग्घाइये। अरोवणाास्था५ठा०11 आचारस्य प्रथमांगस्य पदविभागसमाचारी लक्षणप्रकृष्ट - कल्पाऽभिधायकत्वात्प्रकल्प आचारप्रकल्प निशीथाध्ययनं स च पंचविधः। पंचविधप्रायश्चित्ताभिधायकत्वात्तथाह। तत्र केषुचिदुद्देशकेषु लधुमासप्रायश्चित्तापत्तिरुत्पद्यते 1 केषुचिच गुरुमासापत्ति 2 एवं लघुचतुर्मास ३गुरुचतुर्मासा रोपणाश्चेति तत्र भासेन निष्पन्नं मासिक तपस्तच उद्घातो भोगपातो यत्रास्ति तदुद्धातिकं लध्वित्यर्थः / यत उक्तं "अद्धेण छिन्ने सेसं, पुव्वद्धणं तु संजुयं काउं। देख्वाहिलघुयदाणं, गुरुदाणं तत्तियं चेवत्ति ||1|| पंचेवत्ति / एतद्भावना मासिकतपोऽधिकृत्योपदय॑ते / मासस्या-ऽर्द्धच्छिन्नस्य शेष दिनानां पंचदशकं तन्मासापेक्षयाच पूर्वस्य पंचविंशतिकस्याऽर्द्धन सार्द्धद्वादशकेन संयुतं कृतं सा सप्तविंशतिर्भवतीति।आरोपणातु (चढावणित्ति भणिय होइ) योहि यथा प्रतिषेवित मालोचयति तस्य प्रतिषेवानिष्पन्नमेव मासलधुमासगुरुप्रभृतिकं दीयते / यस्तु न तथा तत्तावद्दीयते एवमायासनिष्पन्नं चान्यदारोप्यत इत्यारोपणेति। ठा, टी, ठा.५॥ अस्याष्टाविंशतिभेदाः समवायाङ्गे यथा // अट्ठाविसविहे आयारपकप्पे प. तं / मासिया आरोवणा सपंचराइमासीया आरोवणा सदसराइमासियाआरोवणा सपन्नरसराइमासिया आरोवणा! सवीसइराइमासिया आरोवणा। सपंचवीसराइमासिया आरोवणा। एवं चेव दोमासीया आरोवणा सपंच-राइदोमासीया आरोवणा एवं तिमासीया आरोवणा चउमासीयाआरोवणा उवधाइया-आरोवणा अणुधाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा / एतावता आयारकप्पे एतावताय आयरियव्वे / सम०२८ स०॥ अत्रैव निगमनमाह। एतावांस्तावदाचारप्रकल्प इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तद्व्यतिरेकेणाऽपि तस्यैतद्वातिकरूपस्यभावात् अथ चैतावानेवायं तावदाचारप्रकल्पः शेषस्यात्रै वांत र्भावात् स. स.२८॥ आचारप्रकल्पो महानिशीथः। स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभ्टतं ततो नियूंढ इति आचा. द्वि० श्रु अ०१॥ तथा च निशीथचूर्णो // निसीथं णवणा पुव्वा, पचक्खाणस्स तत्तियवत्थुउ।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy