________________ आयारणिखंत्ति 377 अभिधानराजेन्द्रः भाग 2 आयारपकप्प - चामदिपंचविधाचारयुक्ते, / / "नाणंमिदंसणंमिय, तवे चरित्तेय समणसारमि ।णच एत्ति जो ठवेउं, अप्पाणं गणं न गणहारी। एसगणहरमेरा, आयारस्था-णवणितासुत्ते" / पं. भा०॥ एसा गणधरमेरोमर्यादा सीमा इत्यर्थः (आयारहाणंति पंचविहे आयारे जुत्ताणं) आचारे स्थित आचारस्थः तेषां वर्णिता स्तत्र प्रणीता इत्यर्थः / पं. चू०॥ आयारणिझुत्ति-स्त्री. (आचारनियुक्ति) निर्युक्तानां सूत्रेऽभिधेय तथा व्यवस्थापितानामर्यानां युक्तिर्घटना विशिष्टा योजना नियुक्तियुक्तिरेतस्मिश्च वाच्ये युक्तशब्दलोपान्नियुक्तिरित्युच्यते / सम. स. 1 आचारस्य नियुक्तिराचारनियुक्तिः। आचार सूत्रार्थानां विशिष्टयोजनायाम्, तथात्य समवायांगे। आचारांग मधिकृत्य "संखेजाओणिज्जुत्तिओ" सम०१ स० // आचारांग नियुक्तिश्च भद्रबाहुस्वामिना रचिता / तथाचाचारांगटकियां भद्रबाहुस्वामिनमधिकृत्य / स च पूर्वमावश्यकनियुक्तिं विधाय पश्चादाचारांगनियुक्तिं चक्रे तथाचोक्तं (आवस्सयस्स दस कालियस्स तह उत्तरज्झयमायारत्ति) आचा० अ०१ उ०१ आयारतेण--त्रिः (आचारस्तेन) विशिष्टाचारवत्तुल्यरूपे "आयारभावतेणेय कुव्वइ देवकिव्विसं 46" दश अ०५ऊ२॥ आयारदशा-स्त्री. (आचारदशा) आचरणमाचारोज्ञानादिविषयः पंचधा / आचारप्रतिपादनपरा दशा आचारदशा। दशाभेदे, दशाध्ययनात्मिकाआचारदशा दशाश्रुतस्कंध इति या रूढेति स्या, ठा. 10 / / अङ्गदशा। अण्हावि हु उबासगा, दिण्ण तेण्णतु विसेसो / आयारदशा तुइमो, जेणेत्थं वण्हिया यारो। पं. भा०। आचारदशानामध्ययनविभागमाह। स्था० 10 ठा० / / आयारदसाणं दस अज्झयणा पण्णता / तंजहा वीसं असमाहिठणा इकवीसं सबला तित्तिसं आसायणो अट्ठविहा गणिसंपया दस चित्तसमाहिट्ठाणा इक्कारस उवासगपडि-माओ बारस भिक्खुपडिमाओपजोसवणा कप्पे तिसं मोहणिज्जठाणा / समाधिस्थानानि वैरासेवितैरात्मपरोभयानामिह परत्रो भयत्र वा असमाधिरुत्पद्यते तानीति भावस्तानि च विंशतितचारित्वादीनि ।तत एवावगम्यनीति तत्प्रतिपादकमध्ययनमसमाधिस्थानानीति। प्रथमतया एकविंशतिः शबलाः शबलं कबूंरं द्रव्यतः पटादिः भावतः साऽतिचार चारित्रमिह च शबलचारित्रयोगात् शबलाः साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि॥शा तत्रैवोक्तरूपाणि सेवमाना उपाधित एकविंशतिर्भवति / तदर्थ मध्ययनमेकविंशति शबला इत्यभिधीयते॥शाते तो समासायणाओत्तिज्ञानादिगुणाः आसमस्त्येन शात्यंते अपध्वस्यंते यकाभिस्ता आशातना रत्नाधिकविषयाः अविनयरूबपाः पुरतो गमनादिकास्त-प्रसिद्धास्त्रयस्त्रिंशद्रेदा यत्राभिधीयन्ते तदध्ययनमपि तथैवोच्यत इति // 3 // (अद्वेत्यादि) अष्टविधा गणिसंपत् आचारभुत-शरीरवचनादिका आचार्य गुणद्धिरष्टस्थानकोक्तरूपा यत्राऽभिधीयते तदध्ययनमपि तत्रैवोच्यत इति // 8 // (दसेत्यादि) दशचित्तसमाधिस्था नानि येषु सत्सु चित्तस्य प्रशस्त-परिणतिर्जायते तानि तथा असमुत्पन्नपूर्वकधाचित्तोत्पादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यते इति 5 (एकारे) त्यादिएकादशो पासकानां श्रावकाणां प्रतिमाः प्रतिपत्तिविशेषाः दर्शनव्रत सामयिकादिविषयाः प्रतिपाद्यते यत्र तत्तथैवोच्यते // 6|| (बारसेत्यादि) द्वादशभिक्षूणां प्रतिमा अभिग्रहा मासिकीद्विमा सि की प्रभृतयोयत्राभिधीयन्ते-तत्तथोच्यत इति 11७|पजो इत्यादि।। पर्याया ऋजुबुद्धिका द्रव्यक्षेत्रकालभावसंबन्धिनउत्सृज्यन्ते उझन्ते यस्यांसा निरुक्तविधिना पर्योसवना अथवा परीति सर्वतः-क्रो धादिभावेभ्य उपशम्यते यस्यांसा पर्युपशमना अथवा परिःसर्वथा एकक्षेत्रेजघन्यतः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा तस्याःकल्प आचारोमर्यादत्यर्थः / पर्योसवनाकल्पः पर्युपशमनाकल्प पर्युषणाकल्पोवेतिसच (सको संजोयणं विगइनववयमि) त्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोचयत इति 8 // (तीसमित्यादि) त्रिंशन्मोहनीयकर्मणो बन्धस्था नानि बन्धनकारणानि (वारिमईझबगाहित्ता तसे पाणे विहिंसई) इत्यादि कानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ||9|| (आयाइहाण) मिति आजननमाजातिः सम्मूर्छनगर्भो पपाततो जन्म तस्याः स्थानं संसारस्तत्सनिदानस्य भवतीत्येवमर्यप्रतिपादनपरमाजाति स्थानमुच्यते।। इति ठा, टी. ठा० 10 // आयारपकप्प-पुं. (आचारप्रकल्प) आचार एवाचार प्रकल्पः क्रिया आचारक्रियायाम, आव० 4 अ. || आचार आचारांगम् प्रकल्पो निशीथाध्ययनम् तस्यैव पञ्चमचूला आचारेण सहितः प्रकल्पः आचारप्रकल्पःनिशीथाध्ययनसहिते आचारांगे, ध० अ०३।। अट्ठावीसइविहे आयारपकप्पे आव ३अ // सत्थपरिभा लोगविजओ, असिओसणिज्जं संमत्तं // आवंति धुअ विमोहो, उवहाणसुअं महपरिन्ना ||5|| पिंडेसण सिञ्जीरिज्जा, भासज्जा या यवत्थपाएसा॥ उग्गहपडिमासत्ति, कसतयं भावणविमुत्ति ||2|| उग्घायमणुग्घायं, आरोवणतिविहमो निसीहंतु॥ इत अट्ठाविसविहो, आयारपकप्पनामोयं / / 53|| अष्टविंशतिविधे आचारप्रकल्पे आचार एवाचारप्रकल्पःक्रिया पूर्ववत्। पिंडेसणागाह 152 उग्घातगाथात्रयं निगदसिद्धमेव / / अष्टाविंशतिविधः आचारप्रकल्पः निशोथांतमाचारांगमित्यर्थः स चैवं // सत्थपरिण्णा लोकविजओर सीओसणिज्जा३ संमत्तं आवंति 5 धुव विमोहो 7 उवहाणत्थयं 8 महपरिण्णा 1 प्रथमस्य श्रुतस्कंधस्याऽध्ययनानि / द्वितीयस्य तु पिंडेसण सेन इरिया ३भासाजाया यवत्थ पाएसा 6 उग्गहपडिमा 7 सत्तसतिकया 5 भावणा 5 विमुत्ति 6 उग्धाइ अणुग्धाइ 2 आरहणा 3 तिविहमोनिसीहंतु अट्ठाविसविहो आयारपकप्पनामोत्ति। उद्घातिकं यत्र लघुमासादिकं प्रायश्चितं वर्ण्यते / अनुद्धाति कं तु यत्र गुरुमासादि आरोपणा च यत्रैक-स्मिन्प्रायश्चितेऽन्यदप्यारोप्यत इति॥ प्रश्र सं०५ द्वा० //