________________ आयारग्ग 376 अभिधानराजेन्द्रः भाग 2 आयारह आयारपकप्पोउ, पचखाणस्सतइयवत्थूओ। रात्रिभोजनविरतिपरिग्रहाच षोढे-त्यादिकया प्रक्रियया भिद्यमानो आयारणामधेजा, विसइमा पाहुडच्छेया।७।। यावदष्टा दशशीलांगसहस्र-परिमाणो भवतीति किंपुनरसौ संयमस्तत्र विइयस्सेत्यादि चतस्रो। गाथाः ब्रह्मचर्याध्ययनानां द्वितीय मध्ययनं तत्र प्रवचने पंच-महाव्रतरूपतया भिद्यते इत्याह॥ लोकविजयाख्यं तत्र पंचमोद्देशके इदं सूत्रं (सव्वामगं धं परिणाय आइक्खि चिमइयु, विण्णाउं चेव सुहुतरं होइ। निरामगंधो परिव्वएजा) तत्रामग्रहणेन हननाधास्तिस्रः कोट्यो गृहीता एएण कारणेण, पञ्चमहव्वया पण्णविजंति|१|| गन्धोपादानादपरास्तिस्र एताः षडप्यविशो-धिकोट्यस्ताश्चेमा स्वतो संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं हंतिघातयतिघ्रन्तमनुजानीते तथा पचति पाचयति पचन्तमनुजानीत च सुखेनैव भवतीत्यतःकारणात्पञ्चमहाव्रतानि प्रज्ञाप्यते / एतानि च इति तथा तत्रैव सूत्रं (अदिस्समाणो कयविक्कएहिति) अनेनापि तिसो पञ्चमहाव्रतान्यस्खलितानि फलवन्ति भवंत्यतो रक्षायत्तो विधेयस्तविशोधिकोट्यो गृहीतास्ताश्चेमाः क्रीणाति क्रापयति क्रीणतमन्यमनु दर्थमाह। जानीते तथाऽष्टमस्य विमोहाध्ययनस्य द्वितीयोद्देशके इदं सूत्रं (भिक्खू परिक्कमेज वा चिट्ठल वा णीसिएज वा तुयेट्ठल वा सु साणंसि वेत्यादि) तेसिंच रक्खणट्ठा, भावणा पचवए इकेके / यावत् (बहिया विहरेज्जा तं भिक्खुंगाहावति उवसंकमित्तुवएजा अहमा तासत्थपरिण्णाए, एसो अम्भितरो होइ||१२|| उसंतो समणा तुब्भट्ठाये असणं वा 4 पाणाई भूयाई जीवाइं सत्ताइ तेषां च महाव्रतानामे कै कस्य तद्वत्तिकल्पाः पंच 2 भावना समारब्भसमुदिस्स कीयं पाडिच्च) मित्यादि एतानि सर्वाण्यपि भवंति / ताश्च द्वितीयाग्रश्रुतस्कंधे प्रतिपाद्यंते अतोऽयं शस्त्रसूत्राण्याश्रित्यैकादशपिंडैषणा नियूंढास्तथा तस्मिन्नेव द्वितीयाध्ययने परिज्ञाध्ययनाभ्यंतरो भवतीति।। पंचमोद्देशके सूत्रं (से वत्थं पडिग्ग हं कंबलं पायपुंछणं उम्गहं च सांप्रतं चूडानां यथा स्वं परिमाणमाह // जाउग्गहपडिमाओ, पढमा कडासणमिति) तत्र वस्त्रकंबलपादपुंछनग्रहणात्वस्वैषणा नियूढापतद् सत्ति किगावीय चूला भावणविम्मुत्ति आयारपकप्पा तिण्णि इतिपंच // 13 // ग्रहपदात्पात्रैषणा निव्यूढा अवग्रह इत्येतस्मादवग्रहप्रतिमा नियूंढा पिंडै षणाध्ययनादारभ्य अवग्रहप्रतिमाध्ययनं यावत् एतानि कडासनमित्येतस्माच्छय्येति तथा पंचमाध्ययनावंत्याख्यस्य सप्ताऽध्ययनानि प्रथमाचूडा सप्तसप्तैकका द्वितीया भावना तृतीया चतुर्थेद्देशक सूत्रं (गामाणुगामंदुइज्जमाणस्सदुज्झायंदुप्परकंतमित्यादि विमुक्तिः चतुर्थी आचारविकल्पो निशीथः सा पंचमी चूडेति आचा०२ नेर्या संक्षेपेण व्यावर्णितेत्यत ईर्याध्ययनं निर्मूढं तथा षष्ठाध्ययनस्य ध्रुवाख्यस्य पंचमोद्देशकसूत्रं (आइक्खइ विहयइ किट्टति धम्मकामी) आयारचूला-स्त्री० (आचारचूला) उक्तशेषानुवादिनी चूडा आचारस्य चूला त्येतस्माद्वाषाध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति तथा महापरिक्षाध्ययने सप्तोद्देशकास्तेभ्यः प्रत्येक सप्तापि सप्तकका आचार चूला। आचाराग्रे आचारांगस्य द्वितीयेऽग्रश्रुतस्कंधे, आचा० अ० १ऊ। नियूँढास्तत्छा शस्त्रपरिज्ञाध्ययनाद्भावना नियूंढास्तथा धूताध्ययनस्य द्वितीयचतुर्थकोद्देश-काभ्यां विमुक्ताध्ययनं नियूँढमिति तच्छाचार आचाराग्राणि चूलिका इति आचा०॥ आचारांगस्य-द्वितीयेग्रश्रुतस्कंधे प्रकल्पो निशीथः स च प्रत्याख्यानपूर्वस्य यत् तृतीयं वस्तु तस्याऽपि पञ्चचूडास्तत्र प्रथमा (पिंडेसणसेञ्जरिया, भासज्जा या य वत्च्छपाएसा यदाचाराख्य विंशतितमं प्राभृतं ततो नियूंढ इति ब्रह्मचर्याध्ययनेभ्य उग्गहपडिमत्ति) सप्ताध्ययनात्मिका द्वितीया सत्तसत्तिकया तृतीया भावना आचारा-ग्राणि नियूंढान्यतो नियूँहनाधिकारादेव तान्यपिशस्वपरिज्ञा चतुर्थी विमुक्तिः पञ्चमी निशोथाध्ययनमिति! आचा० अ०१ऊ.१॥ ध्ययनानि नियूंढानीति दर्शयति॥ एताश्चाचारश्रुतस्कंधस्य नवभ्यो ब्रह्मचर्याध्ययनेभ्यो नियूंढा इति अब्दोगडो उ भणिओ,सत्थपरिण्णाए दंडणिक्खेवो // आचाराग्रशब्दे॥ सो पुण विभज्जमाणो, तहा तहा होइ णायव्वो // 8 / / आयारचूलिया-स्त्री. (आचारचूलिका) आचारचूलायाम, आयारस्सणं अव्याकृतोऽव्यक्तोऽपरिस्फुट इति यावत् भणितः प्रतिपादितः कोऽसौ भगवओ सचूलीयागस्स पञ्चासीइ उद्देसणकाला सम०८५ स० // दंडनिक्षेपः दंडः प्राणिपीडालक्षणस्तस्य निक्षेपः परित्यागः संयम आचारांगस्य विमुक्त्यभिधाने सर्वातिमेऽध्ययने, चतिण्हंगमिपिडगाणं, इत्यर्थः / स च शास्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनर्विभज्य- आयारचूलियावज्जाणं सत्तावन्नं अज्झयणा प० सम० 57 स० / / मानोऽष्टस्वप्यध्ययनेष्वसावेव तथा तथानेकप्रकारो ज्ञातव्यो भवतीति // आचारस्य श्रुतस्कंधद्वयरूपस्य प्रथमाङ्गस्य चूलिका सर्वाकथं पुनरयं संयमः संक्षेपोऽभिहितो विस्तार्यत इत्याह। न्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तदर्जानामिति सम टी० / / एगविहो पुण सो, संजमोत्ति अझत्थ बाहिरेय दुहा। आयारटीगा-स्त्री. (आचारटीका) शीलंगाचार्यविरचितायामाचारांगमणवयमकायतिविहो, चउविहो चाउजामोउ।। व्याख्यायाम, तथाचाचारांगटीकायाम् आचार-टीकाकरणे / पंच य महवयाइं तु, पंचहाराइ भोयणं छट्ठा। "आचारशास्त्र सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः॥ सीलंगसहस्साणि य, एसो उ अभितरो होइ तथैव किञ्चिद्दतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः |1|| (एगविहो) इत्यादि (पंचय) इत्यादि अविरतिवृत्तिलक्षण एकविधः शस्त्रपरिज्ञाविवरण, मतिबहुगहनञ्चगन्धहस्तिकृतं तस्मात्सुखबोधार्थ, संयमः सएवाऽध्यात्मिकबाह्यभेदात् द्विधा भवति। पुनर्मनोवाक्काययोग- गृहाम्यहमञ्जसा सारम् // 2 // " आचा. टी. अ१ उ.१॥ भेदात्त्रिविधः स एव चतुर्याम भेदाचतुर्धा पुनः पञ्चमहाव्रतभेदात्पंचधा! | आयारह-त्रि (आचारस्थ) आचारे स्थित आचारस्थः ज्ञाना