________________ आयारक्खेवणी 375 अमिधानराजेन्द्रः भाग 2 आयारग्गा किल विनय इति वीर्याचारः प्रतिपादितो दृष्टव्यः संप्रति शेषाणां ज्ञानाद्याचाराणां प्ररूपणानिमित्तं पश्चार्द्धमाह / सहितो नाम स यस्य ज्ञानादेरुचितः कालस्तेनोपेतः। किमुक्तं भवति।काले स्वाध्यायं करोति / काले प्रतिलेखनादिकं काले च स्वोचितं तप इति सम्यक् आदितो यत् यस्योपधाने तत्करणे वा स्वाभिप्रायः समाहितः उपशमी ज्ञानादीनां हितः स्थित औत्पत्तिके ज्ञानाधिकं निर्मलतर मात्मनोवाञ्छन् सदैव गुरुषु बहुमानपर इति भावः / एवंज्ञानाद्याचारसमन्वितोगुणनिधिर्भवति। तत आह गुणनिधिर्गुणानामाकारः एष आचारकुशलः सांप्रतमेत देव गायाद्वयं विनेयजनानुग्रहाय भाष्यकृयाख्यानयति / अब्भुट्ठामं गुरुमादियाणं,आसणदाणं च होइतस्सेव। गोसे वय आयरिये, संदिसहा किं करोमित्ति अत्र (गोसे) इति प्रातरेवेत्यर्थः "सभासकरणधम्म, छेयाण अविभत्ति सीसपाडिच्छे। पडिरुवजोगो जह, पीढियाए झुंजणं करेमि धुवं' अत्र प्रतिरूपयोगो यथा पीठिकायां प्राक् प्रतिरूपविनयाधिकारेऽभिहितस्तथा प्रतिपत्तव्यः (जुजणं) इत्यस्य व्याख्यानं यत् ध्रुवमकालहीनं प्रतिरूपयोगात्करोति पारयती-तिभावः / (पूर्य जहाणुरूवं, गुरुमादीणं करेह कमसोउ / उल्हा-दिजणणमफरुसं, अचवलया होइ कुलुमंत) अब्रह्लादिजननमिति मनः प्रह्लादजनक "अचबलथिरस्सभावो अप्फंदणयायहोइ अकुयत्तं / उल्लावलालससीभर, सहितो कालेलणाणादि" अवस्यंदनता भंडोचितहस्तपादादिचेष्टाविकलता सम्म अहियभावो समाहितो समीवम्मि नाणादिणं तु तद्धितो गुणनिहिजोआगरो गुणाणं गाथापंचकमपि गतार्थम् ॥व्या आयारक्खेवणी-स्त्री. (आचारक्षेपणी) आचारो लोचाऽस्नानादिस्तत्प्रकाशनेनाक्षेपणी आचाराक्षेपणी / आक्षेपणी-कथाभेदे, // स्था० ४द्वा०॥ आयारगोयर--पु. (आचारगोचर) आचारोमोक्षार्थमनुष्ठान-विशेषस्तस्य गोचरो विषय आचारगोचरः आचा. 1170 अ० 1 उ! आचारः साधुसमाचारस्तस्य गोचरो विषयो व्रतषट्कादिरा-चारगोचरः साधुसमाचारविषये, व्रतषट्कादिके, आचारश्च ज्ञानादि विषयः पञ्चधा गोचरश्च भिक्षाचर्येत्याचारगोचरं ज्ञानाचारादिके, भिक्षाचर्यायां च, / ना सेहं आचारगोयरं ग्रहणयाए अब्भुट्टेयव्वं भवइ स्था०८ हाइह विभक्तिविपरिणामादाचारगोचरस्य ग्रहण-तायां शिक्षण शैक्षमाचारगोचर ग्राहयितुमित्यर्थःस्था०८ट्ठा। आयारगोयरं विणयवणइयचरणकरणजायामायावत्ति यं धम्ममाइक्खीयं / / आचारः श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादिगोचरो भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योग इति ॥भ.२ श.१ उ. / / क्रियाकलापे, पुं. दश. ६अ। रायाणो रायमचा य, माहणा अदुव खत्तिया। पुच्छंति निहुअप्पाणो कहं आयारगोयरं / / व्या० / / राजानो नरपतयः राजामात्याश्च मंत्रिणः ब्राह्मणाः प्रतीताः (अदुवत्ति) तथा क्षत्रियाः श्रेष्ठ्यादयः पृच्छंति निभृतात्मानः असभांता रचितांजलयः कथं ते भवता आचारगोचरः क्रियाकलापः स्थित इति सूत्रार्थः॥ तेसिं सो निहुओदंतो, सव्वभूय सुहावहो। सिक्खा एसु समाउत्तो आइक्खेज वियक्खरो / / 3 / / व्या० // तेभ्यो राजादिभ्यः असौ मणी निभृतोऽसंभांत उचितधर्मः कायस्थित्या दांत इंद्रिय मनोदमाभ्यां सर्वभूत सुखावहः सर्वप्राणिहितइत्यर्थः / शिक्षया ग्रहणासेवनरूपया सुसमायुक्तः सुष्ट एकीभावेन युक्तः आख्याति कथयति विचक्षणः पंडित इति सूत्रार्थः। (हंदिधम्मत्थकामाणं, निगंथाण सुणेह मे। आयारगोयरं भीम, सयलं दुरहिट्ठियं) सूत्रंव्या० / / हंदिइत्युपदर्शने तमेनं धर्मार्थकामानामिति धर्माश्चारित्रधादिस्तस्यार्थः प्रयोजनं मोक्षः कामयंते इच्छंति विशुद्धविहितानुष्ठानकरणेनेति धम्मार्थकामाः मुमुक्षवस्तेषां निग्रंथानां बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपात् आचारगोचरं क्रियाकलापं भीमं कर्मशवपेक्षया रौद्रं सकलं संपूर्ण दुरधिष्ठं क्षुद्धसत्वैर्दुराश्रयमिति सूत्रार्थः॥ आयारग्ग-न. (आचाराग्र) आचारांगस्य द्वितीये श्रुतस्कंधेतद्वक्तव्यता:चारांगटीकायाम्॥ (आचारमेरो-गदितस्यलेशतः, प्रवच्मिचच्छेषिकचूलिकागतां / प्रारिप्सितेऽर्थे गुण वान् कृती सदा, जायेत निः शेषमशेषितक्रियः१) उक्तो नवब्रह्मचर्याध्यय-नात्मक आचारश्रुतस्कंधः सांप्रतं द्वितीयोग्रश्रुतस्कंधः समारभ्यते। अस्य चायमभिसंबंधः उक्तम् प्राचारपरिमाण प्रतिपादयता तद्यथा (णवबंभचेरमइ ओअट्ठारसपयसहस्सिओ वेओ हवइ य स पंचचूलो बहु 2 अयरो पयग्गेणं) तत्राचे श्रुतस्कंधे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि तेषु च न समस्तोऽपिविवक्षि-तोऽर्थोऽभिहितोऽभिहितोऽपि संक्षेपतोऽतोऽभिहितार्थाभिधानाय संक्षेपोक्तस्माचप्रपंचायतदग्रभूताश्चतस्रश्चूडा उक्ताः अनुक्त-संग्रहिकाः प्रतिपाद्यते॥तदात्मकश्च द्वितीयोग्रश्रुतस्कंध इत्यनेन संबधे नायातस्यास्य व्याख्या प्रतन्यते तथा चाचारांगनियुक्ती अग्रनिक्षेपम्प्रतिपाद्याह॥ उवयारेण उपगयं, आयारस्सेव उवरिमाइं॥ तुरुक्खस्सपव्वयस्सय, जह अग्गाई तहे ताई ॥शा उपकाराग्रेणात्र प्रकृतमधिकारः यस्मादेतान्याचारस्यै-वोपरिवर्तन्ते तदुक्तं शेषवादितया तत्संबद्धानि तद्यथा वृक्ष-पर्वतादेरग्राणीति शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्यर्थमिति तदुक्तं (उच्चारिस्स सरिसं, जं केणवितं परुवए विहिणा, जेणहि गारोत मिउ, परुविए होइ सुहगेझं) तत्रेदमिदानीं वाच्यं केनैतानि नियूंढानि किमर्थ कुतो वेत्यतआह॥थेरेहिं अणुग्गाहट्ठा, सिसहियं होउ पागडत्थं च॥ आयाराउ अत्थो, आयारग्गेसुपविभत्तो गाहा॥थेरेहीत्यादि स्थविरैः श्रुतवृद्धश्चतुर्दश पूर्वविद्भिर्नियूंढानीति किमर्थं शिष्यहितं भवत्विति कृत्वा अनुग्रहार्थ तथा अप्रकटोऽर्थः प्रकटो-यथास्यादित्येवमर्थ च कुतोनियूंढाचारात् सकाशात्सम-स्तोऽप्यर्थः आचाराग्रेषु विस्तरेण प्रविभक्त इति // सांप्रतं यद्यस्मानियूंढ तद्विभागेनाचष्ट इति।। विइ अस्सय पंचमए, अट्ठमगस्स वीयंमि उद्देसो। भणिओ पिंडेसणेशा, वत्थं पाओग्गहे चेव || पंचमगस्सचउत्थे इरिया वणिजइसमासेणं / / छहस्सय पंचमए, भासजाया वियाणाहि ||5|| सत्तेकाणि सत्तवि, णिशूढाई महापरिण्णावो।। सत्थपरिण्णा भावण, णिझूठाउधुवविमुत्तो।।६।।