________________ आयारंग 372 अभिधानराजेन्द्रः भाग 2 आयारंग सर्वाकाशप्रदेशसंख्याया अनन्तगुणं सर्वनभः प्रदेशवर्गीकृतप्रमाणमित्यर्थः / ततोद्वितीयादिस्थानरसंख्यातगच्छगतै रनंतभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणि भवति / एवंचैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्याया येषामननन्तभामे व्रतानि वर्तेरन्निति स्यान्मतिरन्ये केवलगम्या इतीदमुक्तं भवति के वल-गम्या प्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपागहु, त्वमेवमपि ज्ञानशेयास्तुल्यत्वात्तुल्या एव नानन्तगुणा इतिअत्राचार्यआह / यासौ संयमस्थानश्रेणिनिरूपितासा सर्वाचारित्रपर्यायाने दर्शन-पर्यायसहिते तत्प्रमाणा सर्वाकाश प्रदेशानन्तगुणा इह पुन-श्चरित्रमा त्रोपयोगित्त्वा त्पर्याया नन्तभागवृत्तित्व मित्यदोषः। इदानीं सारद्वारं कः कस्यसार इत्याह॥ अंगाणं किं सारो, आयारो तस्स किं हवइ सारो। अणु ओगत्थो सारो, तस्सवियपरूवाणासारो।।१६।। सारोपरूवणाए,चरणं तस्स विय होइ निव्वाणं / / निव्वाणस्स उसारो, अव्वाबाहं जिणो वेति / / आ.१ अ०१ उ. / / अंगाणमित्यादि स्पष्टा केवल मनुयोगार्थो व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा यथा स्वविनियोग इति। अन्यच्च सारो इत्यादि स्पष्टैव / एतेषांचान्वर्थाभिधानानि दर्शयितुमाह।। सत्थपरिण्णा लोग, विजओय सीउसणिजसम्मत्तं / / तह लोगसारनामं, वुत्तं तह महापरिण्णा य / / 3 / / अट्ठसए य विमोक्खा, उवहाण सुयं च नवमगं भणियं / इचेसो आयारो, आयास्गाणि सेसाणि ||3|| सत्थ इत्यादि अट्ठसए इत्यादि स्पष्ट केवलमित्येष नवा-ध्ययनरूप अचारो द्वितीयश्रुतस्कन्धाध्ययनानि शेषाण्या-चाराग्राणी ति साम्प्रतमुपक्रमान्तर्गतोर्थाधिकारो द्वेधा अध्य-नार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह / / जियसंजमो य लोगो, जह वज्झइजह य तंपजहियवं / सुहदुक्खतितिक्खा विय, संमत्तं लोगसारो य||३३।। निस्संगया य छठे, मोहसमुत्था परीसहोवसम्मा। निजाणंअट्ठमए नवमेय जिणेण पयंति ||34|| जिअइत्यादि णिस्संग इत्यादि तत्र शास्त्र परिज्ञाया मय मर्थाधिकारो (जिय संजमोत्ति) जीवेषुसंयमा जीवसंयमा स्तेषु हिंसादिपरिहारः सच जीवस्तित्वपरिज्ञाने सति भव त्यतो जीवास्तित्व विरति प्रतिपादनमत्रार्था धिकारलोकविजये तु लोको जहवज्झइ जहायत्तं पजहियव्वं ति विजितभावलोकेन संयमस्थितेन लोको यथा वध्यते अष्टविधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्य मित्ययमर्थाधिकार स्त्टतीये त्वयं संयमस्थितेन जितकषायेणानु कूलप्रतिकूलोपसर्गनिपातेसुख दुखः तितिक्षाविधेयेति / चतुर्थे त्वयं प्राक्तनाध्य यनार्थसम्पन्नेन तापसादिकष्टतपः से विनामष्टगुणे श्वर्यमुद्वीक्ष्यापि दृढसम्य क्त्वेन भवितव्यमिति पंचमे त्वयं चतुरध्ययनार्थस्यितेनासार परित्यागेन लोकसार रत्नत्रयो भाव्यमिति / षष्ठे त्वयं प्रागुक्तगुणयुक्तेन निस्संगता युक्तेनाप्रतिबद्धेन भवितव्या सप्तमेत्वयं संयमादि गुणयुक्तस्य कदाचिन्मोह समुत्थाः परिषहोपसर्गावा। प्रादुर्भवेयुस्तेसम्यक् सोढव्याः। अष्ठमे त्वयं निर्याणमंत क्रिया या सर्वगुणयुक्तेन सम्यग्विधेयेति।नव मेयं अष्टाध्ययनप्रतिपादितोऽर्थस्सम्यगेवम् वर्धमानस्वामिना विहित इति तत्प्रदर्शनं च शेषसाधूनामुत्साहार्थ। तदुक्तम् तित्थयरोच उरणणी,सुरमहिओसि सिज्झिसव्वय धूमि। अणिगृहियबलविरिओ, सव्वत्थाने सुउज्जमइ॥ किं पुण अवसेसे हिंदुक्खक्खयकारणा सुविहिएहिं। होतिन उज्जमियव्यं सपव्ववायंमि माणुस्से आचा०१२०१ उ.1 तथा चसमवायांगे आचारस्य श्रुतस्कंधद्वय रूपस्य प्रथमां गस्य चूलिका सर्वान्तिममध्ययन विमुक्तयभिधान माचारचूलिका तद्वानां तत्राचारे प्रथम श्रुतस्कंधे नवाध्ययनानि द्वितीये षोडशनिशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात् / षोडशानां मध्येएकस्या चार चूलिकेति परिहृतत्वात् शेषाणां पञ्चदश समः / / 57 सा। आयारस्सणं भगवओ सचूलिआयगस्स पणवीसं अज्झयणा प.तं.सत्थपरिण्णा लोगविजओ सीओसणी असम्मत्तं / आवन्ति धुयविमोहउवहाणसुयं महपरिण्णा ||2|| पिंडेसणसिझिरिआ, भासज्झयणा य वत्थपएसा / उग्गहपडिमा सत्तिकसत्तया भावणविमुत्ती / / 2 / / निसीह-ज्झयणं पण वीस इमं // समः // 21|| आयारस्स णं भगवओ सधूलियागस्स पंचासी इउद्देसणकाला प.टी तत्राचारस्य प्रथमांगस्य नवाध्यय-नात्मकप्रथम श्रुतस्कन्धरूपस्य सचूलियागस्स इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्चचूलिकास्तासुचपञ्चमी निशीथाख्येहन गृह्यते भिन्नप्रस्थानरूपत्वात् तस्यास्तदन्याश्चत स्रस्तासुच प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थ्यो चैक-काध्ययनात्मिके तदेवं सह चूलिकाभिर्वर्तत इति सचूलिका / कस्तस्य पञ्चाशीतिरुद्देशनकाला भवंतीति प्रत्यध्ययन उद्देशनकालानामेतावत्संख्यत्वात्तथाहि प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सप्तषट चत्वारश्वत्वारः षट् पञ्च अष्टचत्वारः सप्त चेति द्वितीयश्रुतस्कन्धेषु तु प्रथमचूलिकायां सप्तस्वध्ययेनषु क्रमेण एकादश त्रयस्रयः चतुर्यु द्वौ द्वौ द्वितीयायां सप्तैकसराणि अध्यनानि एवं तृतीयकाध्ययनात्मिका एवं चतुर्थ्यपीति सर्वमीलने पञ्चाशीतिरिति तथाचनन्द्यध्ययने। सेकिंतं आयारे आयारे णं समणाणं निग्गंथाणं आयारे गोयरविणयविणयश्यसिक्खाभासा अभासा चरणकरणजायामायावित्तीओ आघविनंति। से समासओ पचविहे पणत्ते तं जहा नाणायारे दसणायारे चरित्तायारे तवायारे वीरियायारे आयारेणं परित्ता वायणा संखिजा अणुओगदारा संखिज्जा वेढा संखिना सिलोगा संखिजाओ निजुत्तीओ संखिलाओ पडिवत्तीओ सणं अंगठ्ठयाए पढमे अंगे दो सुयखंधा पणवीसे अज्झयणा पश्चासीई उद्देसणकाला पञ्चासीइं समुद्देसणकाला अट्ठारस पयसहस्साणि पयजणं संखिजा अक्खरा अणंतागमा अणंतापजवा परित्ता तसा अणंता थावरा सासयकड निबद्धनिकाया जिण