________________ आयारंग 371 अभिधानराजेन्द्रः भाग 2 आयारंग आयारो आचालो आगालो आगरोय आसंसो। आयारो अंगाणं, पढम अंग दुवालसएहंपि। आगरिसो अंग चिय आइन्ना जाइया मोक्खो। एत्थय मोक्खो वा ओ, एस य सारो पवयणस्स। आचा.१ अ०१ऊ। आचर्यते आसेव्यत इत्याचारः सचनामादिश्चतुर्धा | अयमाचारो द्वादशानाम प्यङ्गानांप्रथममङ्गमेतस्य कारण माह / यतोत्र तत्र ज्ञशरीरं भव्यशरीरं तद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयानुसर्तव्यः मोक्षोपायशश्चरण करणं निगद्यते एषच प्रवचनस्य सारं प्रधानं "णामणधोयणवासण सिरका-वणसुकरणाविरोहीणि दव्वाणि जाणि मोक्षहेतुप्रतिपादना दत्र च स्थितस्य शेषांगाध्ययन-योग्यत्वादस्य लोए दव्वायार वियाणाहि" भावाचारो द्विधा लौकिको लोकोत्तरश्च तत्र प्रथमतयोपन्यास इति / इदानीं गणि द्वारंसाधुर्वा गणिगुणगणो वा गण: लौकिकाः पाषडिकादयः पञ्चरात्रादिकं येकुर्वन्ति ते विज्ञेयाः लोकोत्तरस्तु सोऽस्यास्तीति गणी आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह // आ.१ पशधा ज्ञानादिकः आचारशब्दे दर्शितः एष पञ्चविध आचार अ०१उ। एतत्त्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः / एवं सर्वत्र योज्यम्। आयारंमि अहीए, जंनाउ होई समणधम्मो उ। इदानीमाचालः आचाल्यतेऽनेनेति निविडं कर्मादीत्याचालः सोपिचतुर्धा तम्हा आयारधरो, वुबइ पढमं गणि हाणं / / 10 / / व्यतिरिक्तो वा यः भावाचालः स्वयमेव ज्ञानादिः पञ्चधा इदानीमागालः (आयारम्मीत्यादि) यस्मादाचाराध्ययनात् क्षात्यादिक श्चरण भागलनमागालः समप्रदेशावस्थानं सोपि चतुर्धाव्यतिरिक्त करणात्मको वा श्रमण धर्मपरिज्ञातो भवतितस्मात्सर्वेषां गणित्वकारणा उदकादेर्निम्न-प्रदेशावस्थानं भावागालो ज्ञानादिक एकस्यात्मनि नामाचारधरत्वं प्रथममाद्यं प्रधानं वा गणिस्थान मिति। रागादिरहिते ऽवस्थानमिति कृत्वा / इदानीमाकारः आगत्य तस्मिन् कुर्वन्तीत्याकारो नामादि सूत्रव्यतिरिक्तो रजतादि र्भावाकारो-ऽयमेव इदानीं परिमाणं कि पुनरस्याध्ययनतः पदतच परिमाण मित्यत आह। ज्ञानादिस्तत्प्रतिपादकश्चायमेव ग्रन्थो निर्जरा-दिरत्नानामत्रलाभात् / नव वंभचेरमइओ, अट्ठारस पदसहस्सिओ वेउ। इदानीमाश्वास आश्वसंत्यस्मिन्नित्या-श्वासो नामादिसूत्रव्यतिरिक्तो हवय स पश्च चूलो, बहु बहुतर ओ पयग्गेणं॥ पानपात्रद्वीपादिभावश्चासौ ज्ञानादिरेव / इदानीमादर्शः आदृश्यते 1 / अ०१ उ. / (णवेत्यादि) तत्राध्ययनतो नवब्रह्मचर्या भिधानाअस्मिन्नित्यादर्शो नामादिव्यतिरिक्तो दर्पणं भावादर्श उक्त एवं ध्ययनात्मको वेद इति विदन्त्यस्माद्धयोपादेय पदार्थानिति वेदः यतोऽस्मिन्निति कर्तव्यता दृश्यते / इदानीमंगं अज्यते व्यक्तीक्रियते क्षायोपशमिकभाववर्त्ययमाचारः सह पञ्च भिश्चूडाभि वर्तत इति स ऽस्मिन्नित्यंग नामाघेव सूत्रव्यतिरिक्तं शिरोबाहादि भावां गमेवा चारः। पञ्चचूड श्चभवति। उक्तशेषानुवादिनीचूड़ा तत्र प्रथम पिंडे सण सेजरिया इदानीमाचीर्ण मासेवितं तश्च नामादि षोढा तत्र व्यतिरिक्तं द्रव्या-चीर्ण भासज्जा पायवत्थया एसा उग्गह पडिमत्ति। सप्ताध्ययनात्मिका द्वितीया सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं क्षेत्राचीर्ण बाल्ही-केषुसक्तवः सत्तसत्तिक्कया तृतीया भावना चतुर्थी विमुक्तिः पञ्चमी निशीथाध्ययन कोंकणेषुपेयाः कोलाचीर्णं त्विदं। वहुवहुयरो (पदग्गेणंति) तत्र चतुश्चूलिकात्मक द्वितीयशुतस्कन्धसरसीवन्दणपंको, अग्घइ सरसा य गन्धकासादी। प्रक्षेपादहुः निशीथपञ्चम-चूलिका प्रक्षेपा द्रहुतरोऽनन्तगमंपर्यायात्मकपाडलिसिरीस मल्लिय, पियाइं काले निदाहम्मि। विवक्षया बहुतमश्च पदाग्रेण प्रमाणेन भवतीति इदानी मुपक्रमांतर्गत भावाचीर्णन्तु ज्ञानादि पञ्चकं तत्प्रतिपादक श्वाचारग्रन्थः / समवतारदारं / तत्रताश्चूडानवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति इदानीमाजातिराजायन्ते तस्यामित्याजातिः सापि चतुर्दा व्यतिरिक्ता दर्शयितुमाह॥ मनुष्यादिजातिः भावाजातिस्यु ज्ञानाद्याचार प्रसूतिरयमेव ग्रन्थ इति। आयारगाणत्थो, बंभचेरेसु सो समोयरइ / इदानीमामोक्ष आमुच्यन्ते ऽस्मिन्नित्यामोक्षणं वा मोक्षो नामादि स्तत्र सो विय सत्थपरिणाए, पिंडियत्यो समोयरइ |12|| व्यतिरिक्तो निगडादेः भाकामोक्षाकगंगिको द्वेष्टनमशेषमेतत् सत्थपरिण्णायत्थो, छस्सु, विकाएसु समोयरइ // साधकश्चायमेवाचार इति एते किञ्चिद्विशेषादेकमेवार्थ विशेषन्तः छजीवणिया अत्थो, पंच, सु विवएसु उयरइ ||13|| प्रवर्तन्तइत्येकार्थिकाः शक्रपुरन्दरादिवत् एकार्थाभिधायिनांचछन्दश्चेति पंचय महव्ययाइ, समोयरंतेउ सव्व दवे सु / / बन्धानु-लोभ्यादि प्रतिपत्यर्थमुद्घट्टनं उक्तं च॥ सव्वेसिं पजवाणं, अणन्तभागंडि उयइंति ||1|| बन्धाणुलोमया खलु, सच्छंमि य लाघवं असम्मोहो। इति / 1 अ उ. 1 आयारे इत्यादि। सत्थे इत्यादि / सत्थे इत्यादि। सन्तगुणवीयरागे, विय एगटुं गुणाहवन्ते॥ पंचेइत्यादि / उत्तानार्था नवरभाचाराग्राणि चूलिकाः द्रव्याणि स इदानी प्रवर्तनाद्वारं कदा पुनर्भगवताचारः प्रणीत इत्यत आह / / धर्मास्तिकायादीनि पर्याया अनुरुलध्वादय स्तेषामनन्तंभागे दारं सव्वेसिं आयारो, तित्थस्स पत्तणो पढमयाए। व्रत्तानामवतार इति। कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति तदाह // सेसाई अंगाई, एकारसआणुपुटवीए॥ छजीवणिया पढमे, वयंमिचरमे विति एय सम्वदवाई। आ.१ अ.१ उ. सव्वेसिमित्यादि सर्वेषां तीर्थकराणं तीर्थ-प्रवृत्यादा से सा महव्वया खलु, ते दिकदेसेण दव्वाणं ||15|| वाचारार्थ प्रथमतया भूद्रवति भविष्यति च ततः शेषां गार्थ इति गणधरा छज्जीवणिया इत्यादि / स्पष्टा कथं पुनर्वतानां सर्वद्रव्येष्ववतारो अप्यनयैवानुपूर्व्या सूत्रतया ग्रन्थन्तीति इदानीं प्रथमत्वे हेतुमाह॥ | न सर्व पर्याये श्वित्युच्यते ये नाभिप्रायेण चोदितया स