SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आयारंग 370 अभिधानराजेन्द्रः भाग 2 आयारंग शयबलाप्तोपदेशमन्तरेण आप्तश्च रागद्वेषमोहादीनांदोषाणा मात्यन्तिक प्रक्षयात् / सऽचाहत एवातः प्रारभ्यतेऽर्हद्वचनानुयोगः / स च चतुर्धा तद्यथा धर्मकथानुयोगो, गणितानुयोगो, / द्रव्यानुयोगश्चरमकरणानुयोगश्चेति / तत्र धर्मकथानुयोग उत्तराध्ययनादिकः गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः / द्रव्यानुयोग स्सम्मत्यादिकश्चरणकरणानुयोग आचारादिकः स च प्रधानतमः शेषाणां तदर्थत्वात्तदुक्तं चरणपरिवर्ति हेउं, जे णयरे तिण्णि अणुओगत्ति तया चरणपडिवत्तिहेउं, धम्मकहा कानदिक्खमादीया।दविएदसणसेही, दंसणशुद्धस्सचरणं तु।गणधरैरथ त एव तस्यैवादौ प्रणयनमकार्यतस्तत्प्रतिपादकख्याचारांगस्थानुयोगः समारभ्यते / स च परमपदप्राप्तिहेतुत्वा त्सविधस्तदुक्तं / "श्रेयांसिबहुविघ्नानि भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः तस्मादशेषप्रत्यूहोपशमनायमङ्गलमभिधेयं तचादिमध्या-वसानभेदात्रिविधं तत्रादिमङ्गलं सुयमे आउसंतेणं भगवया एवमक्खाय' मित्यादि अत्रच भगवद्देचनानुवादो मङ्गलं अथवा श्रुतमिति श्रुतं ज्ञानं तच नन्यतिपातित्यान्मङ्गलंमित्येतद्या-विघ्नेनाभिलषितशास्त्रार्थपार गमनकारणं मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकेसूत्र से जहा के वि हरए पडिपुन्ने तिट्ठइ समं / सि भोम्मे उवसन्नर एसा रक्खमाणे त्यादि अत्र चाहद्गुणैराचार्य गुणोत्कीर्तनमाचार्यश्च पञ्चनमस्कारान्तः पातित्वान्मङ्गलमित्येतच्चाभिलषितशास्वार्थस्थिरीकरणार्थं अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रं अडि निव्वुडे अमाई आ वकहाए भयवं समियासी अत्राभिनिर्वृतग्रहणं संसारमहातरु. कन्दोच्छेद्यविप्रतिपत्या ध्यानकारित्वन्मङ्गलमित्येतचशिष्य-प्रति शिष्यसन्तानाव्यच्छेदार्थ मित्यध्ययनगतसूत्रं मङ्गल-त्वप्रतिपादने नैवाध्ययनानामपि मङ्गलत्वमुक्तमेवेति न प्रतन्यते सर्वमेववा मङ्गलं ज्ञानरूपत्वा तस्य निर्जरार्थत्वेनच तस्या-विप्रतिपत्तिर्युदुक्तं / (जं अन्नाणी कम्मं खवे इवहुयाहिं वासकाडीहिं तन्नाणीतिहिं गुत्ता खवेइ उसासमित्तेणं) मङ्गलध्वनि रुक्तंच मांगालयत्यपनयति भवादिति मङ्गलं मामूद्रले विघ्नो गालो वा नाशः शास्त्रस्येति मङ्गल मित्यादि शेष वाक्षेपपरिहारा दिक मन्यतोवसेयमिति / साम्प्रतमाचारानुयोगः प्रारभ्यते आचार-स्यानुयोगोऽर्थकथनमाचारानुयोगः सूत्रादनु पश्चादर्थस्य योगोऽनुयोगः / साम्प्रतमाचाङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोग किञ्चिद्विभणिषु रशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्यर्थं सम्बन्धाभिधेय प्रयोजनप्रति पादिकानि युक्तिकारो गाथामाह // वन्दित्तु सव्व सिद्धे, जिणेय अणु ओगदायएसवे। आयारस्स भगवओ निजुर्ति कित्तयिस्सामि॥ तत्रवन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनं अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि आचारस्येत्यभिधेयवचनं नियुक्तिं करिप्ये इति प्रयोजन कथनमितितात्पर्यार्थः / अवयवार्थस्तुवन्दित्वेति वदिअभिवा दनस्तुत्यो रित्यर्थद्वया-मिधायिधातुस्तत्राभि वादनं कायेन / स्तुतिर्वाचाऽनयोश्चमनः पूर्वकत्वा त्करणत्रये मापि नमस्कार आविदितो भवति। सितंध्यानमेषामिति सिद्धाः प्रक्षीणाशेषकर्माणः सर्वेचते सिद्धाश्च सर्वसिद्धाः सर्वग्रहणं तीर्थातीर्थानन्तरपरंपरादिसिद्धप्रतिपादक तान्वन्दित्वेति सम्बन्धः सर्वत्र योज्यः / रागद्वेषजितो जिनास्तीर्थ कृतस्तानपि सनितीतानागतवर्तमानसर्वक्षेत्रगतानिति अनुयोगदायिनः | सुधर्मस्वामि प्रभूतयो यावदस्य भगवतो नियुक्ति कारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानित्यनेन चाम्नाय कथनेन स्वमनी षिकाव्युदासः कृतो भवति वन्दित्वेतिक्त्वा प्रत्ययस्योत्तरक्रिया सध्यपेक्षत्वादुत्तरक्रियामाह आचारस्य यथार्थनाम्नः भगवत इति अर्थधर्मप्रयत्नगुण-भाजस्तस्यैवं विधस्य निश्चिये नार्थप्रतिपादिका युक्ति नियुक्ति स्तां कीर्तयिष्ये अभिधास्ये इति अन्तस्तत्वेन निष्यन्नां नियुक्तिं वहिस्तत्वेन प्रकाश यिष्यामीत्यर्थः यथा प्रतिज्ञातमेव विभणिषु निक्षेपार्हाणि पदानि तावत् सुहृद्भूत्वाचार्यः संपीड्य कथयति। आयार अंगसुयखंध, वंभचरणे तहेव पसत्थेय। परिनाए निक्खेवो, तह दिसाणं च ॥शा न.१ अ० 1 उ. / आयारेत्यादि आचार अङ्गश्रुतस्कन्ध ब्रह्मचरण शस्त्रपरिज्ञा संज्ञा दिशा मित्येतेषां निक्षेपः। कर्तव्यइतितत्राचार ब्रह्मचरण शस्त्र परिज्ञा शब्दानां निष्पन्ने निक्षेपे द्रष्टव्या अङ्गश्रुत स्कन्ध शब्दा ओघनिष्पन्नसंज्ञादि सूत्रा लापक निष्पन्ने निष्क्षेपेद्रष्टव्या इति एतेषां मध्ये कस्य कति विधो निक्षेप इत्यत आह // "चरणदिसावञ्जाणं, निक्खेवो चउकाओय नायव्वो। चरणंडि च्छविहो खलु, सत्तविहो होइ ओदिसाणं / / इ.। आचा.१ अ०१ऊ1 चरणादिवर्जानां चतुर्विधो निक्षेपः चरणस्य षड्विधः दिक्शब्दस्य सप्तविधो निक्षेपः अत्र च क्षेत्रकालादिकं यथा सम्भवमायोज्यं नामादिचतुष्टयं सर्वत्रव्यवस्थया दर्शयितुमाह आचा०१ अ०१उ। जत्थ जं जाणेजा, निक्खेवं निक्खिवे निरवसेसं। जत्थवि न जाणेजा, चउकयं निक्खिवे तत्थ।। जत्थयजमित्यादि यत्र चरणदिक्शब्दादौ यं निक्षेपं क्षेत्र-कालादिकं जानीयात् तत्र निरवशेष निक्षिपेद्यत्र तु निरवशेष नजानीयादाचारङ्गदौ तत्रापि नामस्थापना द्रव्यभावचतुष्कात्मकं निक्षेपनिक्षिपेदित्युपदेश इति गाथार्थः / प्रदेशान्तरप्रसिद्ध-स्यार्थस्य लाधवमिच्छता नियुक्तिकारेण गाथाभ्यधायि। आयारे अंगंमि य, पुव्व हिट्ठो चउक्कनिक्खेवो। नवरं पुण नाणत्तं, भावायारंडि तं वोच्छं ||5|| आयारे इत्यादिक्षुल्लिकाचारकथायामाचारस्यपूर्वोद्दिष्टोनिक्षेपोयस्य तु चतुरङ्गाध्ययनं यश्चात्र विशेषः सोभिधीयते भावाचारविषय इति॥ यथा प्रतिज्ञातमाह॥ तस्सेगटुं पवत्तण, पढमंगगणी तहेव परिमाणे। समोयारे सारेय, सत्तहिं दारेहिनाणत्तं / / तस्येत्यादि गाथा तस्य भावाचारस्य एकार्याभिधायिनो वाच्या केन प्रकारेण प्रवृत्तिः प्रवर्तनमाचारस्याभूत्तचवाच्यं तथा प्रथमाङ्गता च वाच्या तथागण्याचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं परिमाणमियत्ता वाच्या तथा किं व समवतारस्येतीत्येतचवाच्यंतथा सारश्च वाच्य इत्येभि रिः पूर्वस्माद्भावाचारादस्य भेदो नानात्वमिति पिंडार्थः। अवयवार्यस्तु नियुक्तिकृदेवाभिधातुमाह।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy