________________ आउ 14 अभिधानराजेन्द्रः भाग 2 आउ जीवाणमि' त्यादि- 'सोवक्कमाउय' त्ति- उपक्रमणमुपक्रमःअप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवं विधमायुर्येषां ते तथा। तद्विपरीतास्तु निरुपक्रमायुषः / इह गाथे- 'देवा नेरइया विय, असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा, चरिमसरीरा य निरुवकमा / / 1 / / सेसा संसारत्था, हवेज्ज सोवक्कमा य इयरे य। सोवक्कमनिरुक्कम-भेओ भणिओ समासेणं // 2 // भ.२० श०१० उ०। नेरइया देवा असंखेज्जवासाउगा तिरिया मणुया य उत्तमपुरिसा 'चरिमसरीर' त्ति-सेसा भविया देवा णारया। 'असंखेज्जवासाउयाय' छम्माससेसाउया आउगाणि बंधति / परभविआयुआणि सेसतिभागे सेसाउया जे निरुवक्कमा जे ते सोवक्कमा मेत्ते सिय तिभागसेसाउया परभविआयुयं पकरेंति। सिय तिभागतिभागावसेसाउया सिय तिभाग 3 सेसाउया पकरेंति / कोऽनयोः प्रतिविशेषः / इमाणं संनिवायो तिव्वो इमाणं सो सिढिलो सोवक्कमस्स उववन्नमेत्तस्स आरद्धं जत्थ रुच्चति तत्थ उयहिज्जति / निरुवक्कमेणं अवस्सं तं ठाणं पावियव्वं तिभागा वीप्सार्थ: अणेगे तिभागा होंति,याव तिएहिं आयुयं भाग देति जो एगम्मि भाए वट्टति तत्थ अभावतो जे जीविअसंखज्जपविट्टे सव्वनिरुद्धो स आउतो स सव्वमहंतीए आउयबंधगट्ठाए तीसे णं आउयबंधगट्ठाए चरिमकालसमयम्मिवट्टमाणे जहट्टियं सोअपज्जत्तगनिव्यर्ति निव्वत्तेति / एयस्स भागस्स हट्ठा ण तरति आउयं / बधिउं तेण य सव्वजीवाणं आउबंधा। अणाभोगा-भिनिव्वित्तिउं तेण सो अंतोमुहुत्तिओ आवलियाए वि। आ. चूअ। (7) आयुषोऽल्पायुर्दीघीयुरशुभदीर्घायु: शुभदीर्घायुरिन्यादिका बहवो भेदास्तेषां कारणानि च। तत्राल्पायुष्कारणानि यथा कहं णं मंते! जीवा: अप्पाउयत्ताए कम्मं पगरेंति गोयमा! / (सूत्र 204) (भ.५ श०६ ऊ.) तिहिं ठाणेहिं जीवा अप्पा उअत्ताए कम्म पगरेंति, तं जहापाणे अइवाइत्ता भवइ, मुसंवइत्ता भवइ, तहारूवं स मणं वा माहणं वा अफासुरणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इचेएहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पगरेंति। (सूत्र-१२५४) स्था० ३ठा.१उ। 'अप्पाउयत्ताए' त्ति-अल्पायुष्कतायै अल्पजीवितव्यनिबन्धनमित्यर्थः / (भ.) अथवा- अल्पमायु-र्जीवितं यस्यासावल्पायुष्कस्तद्भावस्तत्ता तथा कर्मायुर्लक्षणं प्रकुर्वन्ति बध्नन्तीत्यर्थः / तद्यथा-प्राणान्-प्राणिनोऽतिपातयितेति शीलार्थतन्नन्तमिति कर्मणि द्वितीयेति प्राणिनां विनाशनशील इत्यर्थः / एवम्भूतो यो भवति, एवं मृषावादवक्ता यश्च भवति, तथा-तत्प्रकारं रूपं-स्वभावो नेपथ्यादि वा यस्य स तथारूपो दानोचित इत्यर्थः / (स्था) ('समणा' दिपदानां व्याख्या स्वस्व शब्दे) प्रतिलम्भयितालाभवन्तं करोतीत्येवंशीलो यश्च भवति / (स्था.) 'पडिलाभित्त' त्ति-प्रतिलभ्य लाभवन्तं कृत्वा (भ.) तेऽल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रम: इच्चएहिं ति-इत्येते: प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभि: स्थानैर्जीवा अल्पायुष्कतया कर्म प्रकुस्तीति निगमनमिति। इह च प्राणातिपात-यित्रादिपुरुषनिर्देशेऽपि प्राणतिपातादीनामेवाल्पायुर्बन्धनत्वेन तत्कारणत्वमुक्तंद्रष्टव्यमिति। इयं चाम्य सूत्रस्य भावना अध्यवसायविशेषेण एतत्त्रयं यथोक्तफलं भवतीति (स्था.) अथवेहापेक्षिकी अल्पायुष्कता ग्राह्या, यत: किल जिनागमा- भिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कञ्चन मृतं दृष्ट्वा वक्तारो भवन्ति / नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि चासेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायु: संवृत्तः इति। (भ.) अथ वा-यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेयेति / अथ-नैतदेवं निर्विशेषणत्वात् सूत्रस्य अल्पायुष्कस्य क्षुल्लकभवग्रहण- रूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद, अत: कथमभिधीयते सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति? उच्यते- अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यं यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति। न हि समानहेतो: कार्यवैषम्यंयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्। तथा-"समणावासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला- भमाणस्स किं कज्जइ ? गोयमा! बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ'' इति भगवती- वचनश्रवणादवसीयते। नैवेयं क्षुल्लकभवग्रहणरूपाऽ-ल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबंधनस्यानुष्ठानस्य क्षुल्लक भवग्रहणनिमित्तता सम्भाव्यते जिनपूजाद्यनुष्ठानस्यापि तथा प्रसङ्गात् / अथाऽप्रासुकदानस्य भवतूक्ताल्पायुष्टा, प्राणातिपात- मृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवमएका- योगप्रवृत्तत्वाद्, अविरुद्धत्वाचेति / अथ मिथ्यादृष्टिश्रमणब्रा- ह्यणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तुको विचार इति? नैवम्, अप्रासुकेनेति तत्र विशे- षणस्थानर्थकत्वात् / प्रासुकदानस्याप्यल्पायुष्कफलत्वाविरोधा- त्, उत्कञ्च- भगवत्याम्"समणोवासयस्सणं भंते! तहारूवं असंजय अविरय अप्पडिहय अप्पचक्खाय पावकम्मं फासुरण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणं पाणं खाइमं साइमं पडिलाभेमाणस्स किं कज्जइ? गोयमा! एगंतसो पावे कम्मे कज्जइ नो से काइ निज्जरा कज्जइ'' त्ति / यच्च पापकर्मण एव कारणं तदल्यायुष्टाया अपि कारणमिति, नन्येवं-प्राणातिपातमृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति? उच्यते-आपद्यतां नाम भूमिकापेक्षया को दोषः / (स्था.) यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणा नोट-१-(देवा नैरयिका अपि, चासंख्यवर्षायुपश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीरश्च निरुपक्रमा : // 1 // शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च सोपकमनिरुपक्रमभेदो भणित समासेन / / 2 / / १-भ० 5 श०६ उ० 203 सूत्रटी० /