________________ आउ 13 अभिधानराजेन्द्रः भाग 2 आउ कुपित: प्रभुमप्राक्षी-ल्केनामारि प्रभुर्जगौ // 15 // विशन्तं स्वां पुरीं दृष्ट्रा, यस्य शीर्ष स्फुटिष्यति। कुटुम्बं प्रेष्य विप्रोऽपि, स्वयं यावन्निरेति सः / / 16 / / तावद् दृष्टो विशन् विष्णु-स्ततोऽ तिभयसंभ्रमात्। ययौ पतितवत्कुम्भ-स्तन्मुण्ड शतखण्डताम्।।१७।। आक० 1 अ आ०म०। (विस्तरतो गजसुकुमारकथा- 'गजसुकुमाल' शब्दे तृतीयभागे वक्ष्यते) निमित्तादप्यायु: क्षीयते, तच्चानेकधादंड-कस-सत्थ-रज्जू, अग्गी-उदगपडणं विसं वाला। सीउण्हं अरइ भयं, खुहा पिवासा य वाही अ॥७२५ / / मुत्तपुरीसनिरोहे, जिन्नाजिन्ने अभोअणे बहुसो। घसण घोलण पीलण, आउस्स उवक्कमा एए / / 726 / / दण्ड-कष शस्त्र रज्जव: अग्न्युदकयो: पतन विषं व्याला:- सर्पाः शीतोष्णम् अरतिभयं क्षुत्पिपासाच व्याधिश्च मूत्रपुरीषनिरोध: जीर्णाजीर्ण च भोजने बहुश: घर्षणं चंदनस्येव घोलनं अङ्गुष्ठाङ्गुलिभ्यां यूकाया इव पीडनमिक्ष्वादेरिव आयुष उक्र मरूपत्वादुपक्र मा एते / कारणे कार्योपचाराद् यथा तण्डु- लान्वषति पर्जन्य:, यथा च-आयुघृतम् / (आ.क. 1 अ.) कथं दण्डादय उपक्रमेहतव इति चेत्, उच्यते-दण्डेन गाढमभिधाते, कशयाशस्त्रखङ्गादिना, रचा गलादौ बन्धे, अग्निना परिदाहे, उदके सर्वस्रोतसामन्त: पूरणे, विषे भक्षिते, व्याला:सस्तैिर्दशने, शीतोष्णेन च संस्पर्शतः, अरत्या भयेन चान्तर्मनसि पीडासमुत्पत्तौ, क्षुधया अभक्षणे, पिपासया हृदयगल - तालुशोषणे, मूत्रपुरीषनिरोधे शरीरक्षो भत:, जीर्णाजीर्णं नाम अर्द्धजीर्ण तस्मिन् सति अनेकशो भोजने रसोपचयात्, घर्षणं- चन्दनस्येव घोलनम् - अङ्गुष्ठकाङ्गुलिगृहीतचाल्यमानयूकाया इव तस्मिन्, पीडनमिक्ष्वादेस्तस्मि नपि सति, भिद्यते आयुरि- त्येते सर्वेऽप्युपक्र महेतवः / (आ. म. 1 अ. ||725 / / गाथाटी.) नन्वध्यवसानादीन्यपि निमित्तान्येवायुषोऽपक्रमस्य तत्कोऽत्र भेद:? सत्यं, किं (न्त्वान्त) वितरेतरविचित्रोपाधिभेदेन भेदाद्विस्तरप्रियविनयानुग्रहार्थत्वाद्वानदोषः। विशे०२०४३ गाथाटी. आहारादिभिप्यायुर्भिद्यते"बटुरेको दिने कृत्वा, वारानष्टादशाशनम्। शूलेन म्रियते स्माशु, मृतश्चान्य: क्षुधा पुन: / / 1 / / दृग्वेदनादिभिर्जाता, भूयांसोऽपि गतायुषः / विद्युदाधुपघाताच, श्रूयन्ते बहवो मृता:॥२॥ स्पर्शाऽप्यायु:क्षयाय स्या-द्यथा त्वग्विषभोगिनः / स्त्रीरत्नस्येव संस्पर्शा, यदि वा चक्रवर्तिनः / / 3 / / ब्रह्मदत्ते मृति प्राप्ते, द्वादशे चक्रवर्तिनि। स्त्रीरत्नं तत्सुवोऽवादी-दोगान् भुड्क्ष्व मया सह॥४॥ तयोक्तं न मम स्पर्श:, सास्ते चक्रिणं विना। तं प्रत्याययितुं बाजी, मुखाद्यावत् कटिं तया // 5 // स्पष्ट: करण तत्कालं, गलद्रेत: क्षयान्मृतः। तथाऽप्यप्रत्यये तस्य, कृत्वा लोहमयं नरम्॥६॥ परिरेभे सरन्ते च, दैवादाशु व्यलीयत। ततोऽभूत्प्रत्ययस्तस्य, दृष्टं को वा न मध्यते / / 7 / / प्राणापानानुरोधेऽपि मृत्युर्भवति देहिनाम्। यज्ञाऽऽदौ मार्यमाणानां, छागानामिव याज्ञिकै // 8 // " आ.क. 1 अ॥ आहे- जाति आउयबंधो उवक्कमिज्जति / तेण कयविप्प- णासो, अकयभागमोय होइ। कहजेण वाससयं आउयं बद्धं सोतंसव्वं आउबंध न जति,जहा तेण कयविप्पणासोतस्सयतत्थमारिव्वएजें उरमउरति तेणं अकयब्भागमो भवति / एस यदि दोसो भवति तो णत्थि मोक्खो मोक्खगया वि पडतु। उच्यते नाणस्स कथमुपालंभ: एक्को वि दोसो न भवति / कहं जेण तं सव्वं वेदेति / कहं पलालवट्टिदिद्रुतसाहणा, जहापलालवट्टी हत्थसयदीहा अंते पदीविया चिरेण डज्जति / पुञ्जिया तक्खणा चेव डज्जति / एसो से उवणतो। अहवाअग्निकव्याधिनिदर्शनात् फलपाचननिदर्शनाचेति। आ.चू. 1 अायथा वर्षशतोपमोगाय कल्पितं धान्यं भेस्मक- व्याधिपीडितस्याल्पेनापि कालेनापि भुजानस्य न कृतनाशो, नाप्यकृताभ्यागमस्तद्वदनापीति / तथा चाह भाष्यकार:"कम्मोवक्कामिज्जइ, अपत्तकालम्भि जइ ततो पत्ता। अकयागमकयनासा, मोक्खाणासासया दोसा / / 2047 / / न यदीहकालियस्स वि, नासो तस्साणुभूइतो खिप्पं / बहुकालाहारस्स व, दुयमग्गियरोगिणो भोगो।।२०४८ / / सव्वं व पदेसतया, भुज्जइ कम्ममणुभावतो भइयं। तेणावसाणुभवे, केकयनासादयो तस्स / / 2049 / / किंचिदकाले वि फलं, पाविज्जइ पच्चए य कालेणं / तह कम्म पाइज्जइ, कालेण य पचए अन्नं // 2050 / / जह वा दीहा रज्जू, डज्जइ कालेण पुंजिया खिप्पं। विततोपडओ सुस्सइ, पिंडीभूतो उ कालेणं / / 2051 / / " (विशे०) (असांगाथानां व्याख्या उवक्कमकाल' शब्देऽस्मिन्नेव भागे करिष्यते) इत्यादि, ततो यथोक्तदोषानुपपत्तिरिति / आ०म० 1 अ / आयुश्च सोपक्रमायुषामेव भिद्यते, न निरुपक्रमायुषाम् / आ.चू. 1 अ। आव०। (आयुर्हि द्विविधम्)-सोपक्रमायुषां सोपक्रमम, निरुपक्रमायुषां निरुपक्रमम्।यदा ह्यसुमान् स्वायुष- स्त्रिभागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां चोत्कृष्टत: सप्तभिरष्टभिर्वा वर्षरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचना- नाडिकान्तर्वर्त्तिन: आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तुसोपक्रमायुष्क इति / आचा० 1 श्रु.२ अ०१ उ०६३ सूत्र / (आयुष्कोपक्रमस्याऽपि यथायुष्कोपक्रमकालताम् 'उवक्कमकाल' शब्देऽस्मिन्नेव भागे वक्ष्यते) (सोपक्रमायुषो निरुपक्रमायुपश्च यथा)जीवाणं भंते! किं सोवक्कमाउया, णिरुवक्कमाउया।गोयमा! जीवा सोकक्कमाउया वि, णिरुवक्कहाउया विणेरइया णं पुच्छा, गोयमा! जेरइया णो सोवक्कमाउया, णिरुवक्कमाउया वि। एवंजाव थणियकुमारा पुढवीकाइया जहा जीवा / एवं जाव मणुस्साबाणमंतरजोइसियवेमाणिया:जहाणेरइया। (सूत्र६८५)