________________ आयरियट्ठाण 367 अभिधानराजेन्द्रः भाग 2 आयाइट्ठाण उत्तरेण कुणालाविसओ एतेसिं मझ्झं आयरियं पुरतो अणारियं। / गच्छांतरादध्ययनार्थमायातः सच शिष्यकस्त्रिविधः सूत्रेऽर्थे तदुभये च आ(य)रियट्ठाण-न (आयस्थान) सर्वतो विरत्यादौ, संयमस्थाने | सूत्रग्राहकोऽर्थग्राहक-स्तदुभयग्राहकश्चेत्यर्थः / 30 / नि. चू०१९ अ / / "जासा सव्वतोविरई एसट्ठाणे अणारंभट्ठाणे आरिए', तत्र चेयं विरतिः | आयरियपायमूल-न. (आचार्यपादमूल) आचार्यान्तिके सम्यक्त्वापूर्विका सावद्यारम्मान्निवृत्तिः सावद्यानुष्ठान-रहितत्वात् (गंतूणयरियपायमूलम्मि,) आचार्य्यपादमूले आचार्यान्तिक इति० संयमस्थानम् तत्रचैतत्स्थानमार्यस्थानम् ! सूत्र०२ श्रु०२०।। पं०२ द्रा आ (य) रियदंसि (न)-पुं० (आर्य्यदर्शिन्) आर्म्य प्रगुणं न्यायोपपन्नं | आयरियभासिय-न. (आचार्यभाषित) प्रश्नव्याकरणदशापश्यति तच्च्छीलश्चेत्यार्यदर्शी न्यायोपपन्नदर्शिनि, (आयरिए ___ याश्चतुर्थेऽध्ययने, स्था० 10 ठा०॥ आरियपणे आरियदंसी) आचा०२०५ऊ। आयरियमग्ग-पुं(आर्य्यमार्ग) आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो आ (य) रियदिण्ण-पु. (आर्यदत्त) पार्श्वनाथस्य प्रथमे गणधरे प्रक० निर्दोषः। पापलेश्याऽसम्पृक्ते मार्ग, (आरियं मगं असंपत्ता) सूत्र०२ श्रु०१ अ॥ सदनुष्ठानरूपे मार्गे, जैनेन्द्रशासन-प्रतिपादिते मोक्षमार्गे च सूत्र आ(य)रियदेस-पु. (आर्यदेश) मगधाद्यर्द्धषड्वंशतिजनपदेषु, श्रु०३ अ। (जे तत्थ आरिअंमगं परमंच समाहिए) सूत्र द्वि० श्रु०३ अ० // (आयरियदेसंमि जे समुप्पण्णा) पं. व०१ द्वा० / आर्यदेशसमुत्पन्नः आयरियविजा-स्वी. (आचार्यविद्या) द्वाचत्वारिंशत्तमे पुरुष कलाभेदे, शुद्धजातिकुलान्वितः ध०३ अधि। तत्र आर्यदशा जिनचक्रवर्द्धच-द्युत्तम कल्प०॥ पुरुषजन्मभूमयस्ते च संख्यया मगधाद्याः सार्द्धपंचविंशतिः प्रार्याणां आयरियविप्पडि वत्ति-न (आचार्यविप्रतिपत्ति) बंधदशायाः वासार्हो देशः। प्रवा आर्यावर्तादौ देशे। पञ्चमेऽध्ययने, स्था० 10 ठा०। आ(य)रियधम्म-' (आर्यधर्म) आर्यस्यधर्मः। सदाचारे श्रुतचारित्ररूपे आ(य)रियव्वेय-पु. (आर्य्यवेद) तीर्थकरस्तुतिरूपे, श्रा-वकधर्मप्रति धर्मे च (वेइज णिज्जरापेही आरियं धम्म-मणुत्तरं)आरद्धेययधर्मेमयों पादके च वेदे, (दाणं च माहणाणं वेआकासीअ पुच्छनिव्वाणं) आर्यान् यात इत्यार्यस्तं धर्मं श्रुतचा रित्ररूपमिति उत्त०२ अ॥ वेदान् कृतवाँश्च स भरत एव तत्स्वा-ध्यायनिमित्त मिति आ(य)रियपएसिय-त्रि (आर्यप्रदेति) तीर्थकरप्रणीते, (एवं से धम्मे तीर्थकरस्तुतिरूपान् श्रावकधर्मप्रतिपादकाँश्च अनार्यास्तुपश्चात्सुलभा आयरियपएसिए। आचा००६ अ.४ उ.! याज्ञवल्क्यादिभिः कृता इति आव.२ अ / आ. म.२ अ।। आ(य)रियपण्ण-पुं० (आर्यप्रज्ञ) आर्या प्रज्ञा यस्य स आर्य- आयरियवेयावच-न (आचार्य्यवैयावृत्य) आचार्यस्य वैयावृत्यं प्रज्ञः। श्रुतविशेषितमतौ, आचा०२ अ०५ऊ। भक्तपानादिभिरुपष्टम्भः। वैयावृत्यभेदे, औप०॥ आयरियपरिभावि (न)-त्रि. (आचार्य्यपरिभाविन) आचार्य- आयरियव्व-त्रि. (आचरितव्य)आ. चर तव्यअनुष्ठेये। (जंजम्मि होइ परिभवकर्तरि। काले, आयरियव्वं स कालमायारो)। नि, चू.१ उ. // डहरो अकुलीणोत्ति य, दुम्मेहो दमगमंदबुद्धित्ति। आयारियादेस-पुं० (आचार्यदेश) आचार्यकथने, (आयरियअवि अप्पलाभलद्धी, सीसो परिभवइ आयरियं / / 1 / / देसावाहारिण्ण अत्थेण) आचार्यादेशात् आचार्यकथनात् कश्चित्कुशिष्यस्सूचया असूचया वा आचार्य परिभवति ! सूचा नाम अवधारितेनेति। व्य०३ऊ। स्वव्यपदेशेन परस्वरूपसूचनं / यथा कोपचयः परिणतं आयसभायण-न. (आयसभाजन) लोहभाजने, (तोयमिव ना लियाए, साधुबालकमाचार्य ब्रवीति / अद्यापि डहरा बालका धयं तत्तायसभायणेदरत्थवा) तप्तं च तदायसभाजनं च लोहभाजनमितिः // किमस्माकमाचार्यपदस्य योग्यत्वमिति। असूचा स्फुटमेव परदोषोद्घाटनं आव०४ अ०॥ यथा भो आचार्य ! त्वं तावदद्यापि डहरो मुग्धः क्षीरकंठो वर्त्तसे अतः कीदृशं भवत आचार्यकत्वमिति। योऽकुलीन आचार्यस्तमुद्दिश्य भणत्हिो आयाइ-स्त्री. (आजाति) आ जन् क्तिन् आजननमाजातिः उत्तमकुलसंभूता अमी योग्य एवाचार्यपदस्य वयं तु हीनकुलोत्पन्नाः सम्मूर्छनगर्भो पपाततो जन्मनि, स्या० 10 ठा। आजायतेकुतोऽस्माकं सूरिपदयोग्यता यद्वा धिक्कष्टं यदकुलीनोऽप्ययमाचार्य पदे ऽस्यामित्याजातिः मनुष्यादिजातौ, / तथा चाचाराने आचारैनिवेशित इति। तथादुर्मेधा मंदप्रज्ञोद्रमको नामदरिद्रो भूत्वायः प्रव्रजितः कार्थकानाधिकृत्य इदानीमाजातिराजायंते तस्यामित्याजातिः / साऽपि मंदबुद्धिः स्वल्पमतिः अपि संभावनायां संभाव्यते कुतोऽपि कारणा चतुर्दा व्यतिरिक्ता मनुष्यादिजातिः भावाजातिस्तुज्ञानाद्याचारप्रस्तुतोदेवंविधोऽप्याचार्य इति अल्पा तुच्छा वस्वपात्रादिलाभे लब्धिर्यस्य ऽयमेवाचार इति। आचा० 1 अ.१ / सोऽल्पलाभलब्धिः। एतानप्येव मेव सूचया असूचया च परिभवति॥ *आयाति-स्त्री. आ. या. भावे - क्तिन्आगमने-स्थानान्त रगमने च ___अथ शिष्यपदंव्यापदंव्याचष्टे।। (आयातिर्वा गतिरिति) स्था, ठा०३आयातिर्गर्भान्निष्क्रम इति स्था. ठा० सो वि य सीसो दुविहो, पटवावियगो अ सिक्खओ चेव।। 2 उत्तरकाले च दशा०॥ सो सिक्खओ उतिविहो, सुत्ते अत्थे तदुभए य॥ आयाइहाण-न० (आजातिस्थान) आजननमाजातिः सम्मूर्छ - यः शिष्यो गुरुन् परिभवति सोऽपि च द्विविधः। प्रव्राजितकः शिष्यकश्चैव नगर्भोपपाततो जन्म तस्याः स्थानम्। संसारे, स्था०१० ठा० यस्तेनैव परिभूयमानगुरुणा दीक्षां ग्राहितस्स प्रवाजितकः। शिष्यकस्तु आयातिस्थान-न, उत्तरकालस्य स्थाने (आयातिट्ठाणं सम्मतं)