________________ आयाइट्ठाण 368 अमिधानराजेन्द्रः भाग२ आयार आयाइट्ठाणेति आयति म उत्तरकालस्तस्य स्थानं पदमिति / दशा।। आयाइहाणज्झयण-न. (आजातिस्थानाध्ययन) आजन-नमाजातिः सम्मूर्छनगर्भोपपाततो जन्म तस्याः स्थानं सं सारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थान-मुच्यत इति। आचारदशाया नवमेऽध्ययने। स्था० 10 ठा०॥ आयागर-पु. (अयआकर) लोहाकरे। (आयागरेइवा) अयआकरो लोहाकरो यत्र लोहंध्मायत इति स्था० 8 ठा० // आया(चा)म-न. (आचाम) अवस्रावणे पानकभेदे "आयाममवस्रावणमिति" वृ. आव०६अ। आ०म०पिं.नि. स्था३ठा. उ. त्त. 150 (आयाभवासोवीरंवासुद्धवियडवातहप्पगारं-पाणगजातं पुव्वामेव आलोएजा) आयामाम्लमवश्यानमिति आचा. श्रु.१, चू॥ *आयाम-पुं. आ-यम्-भावे घञ् दैयें,- स्था, 2 ठा० / / नि. चू० ऊ आ०म०। राजंजी. "आयामेणंदुवेयणं तीसेवाहाओ अण्णवट्ठित्ताओ भवति" आयामश्चदक्षिणेत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततयोति। सू. प्र.४ प्रा० // आयामग-न. [आचा(या)मक] आयाममेवायामकम्अवस्रावणके पानक भेदे- उत्त. (आयामगं चेव जवोदगं च) आयामक धान्यस्यावस्रावणम्। उत्त. 15 अ आयामसित्थभोइ(न्)-त्रि [आचा(या)म सिक्थभोजिन] अवस्रावणगतसिक्थभोक्तरि, तथा चौपपातिके, "रसपरित्यागभेदानधिकृत्यआयामसित्थभोइत्ति' औप० / आयामेइत्ता अव्य. (आचम्य) आचमनं कृत्वेत्यर्य, (परमण्णेणं माहणे आयामेत्था) आमेत्थत्ति, आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्य्यम् भ० 15 २०१ऊ। माहणे आया-मईआयामेइत्ता स उत्तरोठं मुंडं करेइ, भ० 15 श०१ उजा आयार-पु. (आचार) आ. चर-भावे घञ् आ० मादायां चरणं चारः मर्यादया कालनियमादिलक्षणया चार आचारः आ. म. / / आचारो ज्ञानाचारादिः पञ्चधा आ मर्यादया वा चारोविहार आचारः भ० 1 श०१ ऊ।।दशा. विशे."आमज्जायाक्यणो, चरणं चारोत्तितीए आयारो। सोहोई नाणदंसण, चरित्त-तववीरियवियप्पो" || आनुष्ठाने स्था० 4 ठा० / आचार-णमाचारोऽनुष्ठानमिति, सूत्र 2 श्रु५ अ / स्या० / आचारोमोक्षार्थमनुष्ठानविशेष, इति. आचा० 1 अ०३ उ / आचारो ज्ञानादिविषयमनुष्ठानमिति ज्ञा. आचारः श्रुतज्ञानादि-विषयमनुष्ठान कालाध्यनादीनि भ०२ श०१ऊ आचरणीये आधारे आव० // आचर्यते गुणविवृद्धये इत्याचारः अष्टः॥ आचारः साधुसमाचार इति। स्था०२ ठा० आचारोलोचाऽस्नाना-दिसुष्टुक्रियारूपइति। 301 अधि० / स्था०४० दशा० // आयारे चेव भावतेणेय / आचारे साधुसामाचार्या विषये इति। प्रश्न सं३द्वा / आचारस्तत्परिहरणपरिष्ठापनरूपइति। स्था०७ ठा० // आचारः शास्त्रविहितो व्यवहार इति / गा आतुः / आचरणमा-चारः / आचर्यते इति वाऽऽचारः। पूर्वपुरुषाचरिते ज्ञाना-द्यासेवनविधौ,। नं। शिष्टाचारतो ज्ञानाद्यासेवनविधिरिति / पा० / / ध, 20 / अनु० // साध्वाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः / सम० // आचारस्य चतुर्विधो निक्षेपः दश०,३अ आचारस्य तुचतुर्धानिक्षेपः / / सचायं नामाचारः स्थापनाचारो द्रव्याचारो भावाचारश्च बोद्धव्य इति गाथाक्षरार्थः भावार्थं तु वक्ष्यति / तत्र नामस्थापने क्षुण्णे अतो द्रव्याचारमाह। नामणधावणवासण, सिक्खावणसुकरणाविरोहीणि। दव्वाणि जाणि लोए, दवायारं वियाणाहि ||6|| व्या. नामनधावनवासनशिक्षापनसुकरणाविरोधीनि द्रव्याणि यानि लोके तानि द्रव्याचारं विजानीहि / अयमत्र भावार्थः / आचरणमाचारः द्रव्यस्याऽचारो द्रव्याचारः द्रव्यस्य यदाचरणं तेन 2 प्रकारेण परिणमनमित्यर्थः। तत्र नामनमवनतिकरममुच्यते। तत्प्रतिद्विविधं द्रव्यं भवति / आचारवदनाचारवच्च तत्प-रिणामयुक्तमयुक्तं चेत्यर्थः / तत्र तिनिशलतादि आचारवत् एरंडाद्यनाचारवत् / एतदुक्त भवति / तिनिशलतादि आचरित भावं तेन रूपेण परिणमति नत्वेरंडादि / एवं सर्वत्र भावना कार्या / नवरमुदाहरणानिप्रदाते। धावनं प्रति हरिद्रारक्त वस्त्रमाचारवत् सुखेन प्रक्षालनात् कृमिरागरक्तमनाचारवत्तदस्मनोऽपिरा-गानपगमात् वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटला-कुसुमादिभिस्यिमानत्वात् / वैड्ाद्यनाचारवदशक्यत्वात् शिक्षापना प्रत्याचारवच्छुकसारिकादिमुखेन मानुषभाषाद्य-संपादनात् अनाचारवच्छकुतादितदनुपपत्तेः। सुकरणं प्रत्या-चारवत्सुवर्णादिसुखेन तस्य कटकादिकरणात् अनाचा-रवघंटालोहादि तत्राऽन्यस्य तथाविधस्य कर्तुमशक्यत्वादिति / अविरोधं प्रत्याचारवंति गुडदध्यादीनि रसोत्कर्षादुपभोगगुणाच अनाचारवंति तैलक्षीरादीनि विषर्ययादिति / एवंभूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तहव्याव्यतिरेकाहव्याचारस्य च विवक्षितत्वात्तथा चरणपरिणाममस्य भावत्वेऽपि गुणाभावाद-व्याचारं विजानीहि अवबुध्यस्वेति गाथार्थः / / उक्तो द्रव्याचारः सांप्रतं भावाचारमाह॥ दसणनाणचरित्ते, तवआयारे य विरियायारे। एसो मावायारो, पंचविहो होइनायध्वो / 7 / / व्या. दर्शनज्ञानचारित्रादिष्वाचाशब्दः प्रत्येकमभिसंबध्यते दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपाचारश्च वीर्याचारइति / तत्र दर्शनं सम्यग्दर्शनमुच्यते न चक्षुरादिदर्शनं तच क्षायोपश-मिकादिरूपत्वात् भाव एव। ततश्च तदाचरणं दर्शनाचार इत्येवं शेषेष्वपि योजनीयं भावार्थ तु वक्ष्यति एष भावाचारः पंचविधो भवति ज्ञातव्य इति गाथाक्षरार्थः / दश अ०३ विस्तरस्तु (णाणायार) शब्दे॥ तथाच निशीयचूर्णी 1 ऊ निक्षेपोयथा॥ जं भणियं आयारे, चउविहो णिक्खेवो सो इमो॥ णामंठवणायारो, एसो खलु आयारे णिरके दो चउट्विहो होइ। णामणघोवणवासण, सिक्खा-वणसुकणविरोधाणि / गाहा) नामठवणाउ गयाउ दवायारो दुविहो आगमओ णोआगमओ यआगमओ जाणए अणुवउत्ते णो आगमओ जाणगसरीरं भवियसरीरं जाणगभवियसरीरवइरित्तो इमो णामणधोवण्ण गाहा णमादिपएसु आयारो भण्णइ / तेण सिद्धिमिच्छं तो य सूरी अणायारं पि पण्णवें ति दीर्घह्रस्वव्यपदेशवत् णामण पडु च आयारमंतो तिणिसो अणायारमंतो एरंडो धोवणं पडुघ