SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आयरिय 363 अमिधानराजेन्द्रः भाग२ आयरिय वा||१|| चत्वारिंशत्तमे दिवसे गणं धारयतो निस्रष्ट्रा प्रायश्चित्तं मूलं सयमेव दिसाबंध, अणणुण्णाते करे अणापुच्छा। चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्यं पंचचत्वारिंशत्तमे पारां चितं तदेवं थेरेहिं य पडिसिद्धो, सुद्धा लग्गा उवेहंता।। यत इत्थं प्रायश्चित्तं ततो न वर्तते / आद्यानां त्रयाणां भंगानामेकतरः यो नाम स्वयमेव आत्मच्छंदसा को मम निजमाचार्य मुक्त्वाऽन्य स्यापयितुं कः पुनर्गणधरः स्थापयितव्य इति चेदुच्यते शुद्धः / आपृच्छनीयः समस्तीत्यध्यवसायतः पूर्चाचार्येणाऽननुज्ञात आचार्यपदे अथ कोऽसौ शुद्ध इतिशुद्धलक्षणमाह। तस्याऽस्थापनात्स्थविरान् गच्छमहत्तररूपान् अनापृच्छ्य दिग्बंध जोसो चउत्थमंगो, दव्वे भावेय होइ संच्छन्नो। करोति। स्थविरैः प्रतिषेधनीयाः / यथा निवर्तते आर्य ! तव गणधारणमि अरिहो, सो सुद्धो होइनायव्यो।। तीर्थकराणामाज्ञां लोपयितुं एवं प्रतिवेदितोऽपि यदि न प्रतिनिविर्तते योऽसौ चतुर्थभंगश्चतुर्भगवर्ती कोऽसावित्याह। द्रव्ये भावेच यो भवति / तर्हि स्थविराः शुद्धाः सन्तः चतुर्गुरुके प्रायश्चित्ते लग्नाः / अथ स्थविरा उपेक्षते तर्हि ते उपेक्षा प्रत्ययं चतुर्गुरुके लग्नायत एवमुपेक्षायामनापृच्छायां संच्छन्नद्रव्यः परिच्छदविशेषैश्च परिकलित इति भावः।। च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्थ-विरैरुपेक्षा न (30) स्थापनायां स्थविराः प्रष्टव्याः॥ कर्तव्या। तेन च स्थविरा आपृच्छनीयाः।। स्थविराननापृच्छ्य गणं न धारयेदाचार्यः व्य, सू०३ऊ॥ सगणे थेराणसती, तिगरे वा तिगं तु बद्धाति / भिक्खू इच्छेज्जा इत्यादिगाथा 327 पृष्ठे 14 पंक्ती व्याख्याता।। सेवासति इत्तरियं, धारेइन मेलितो जाव / / भिक्खू य इच्छे ज्जा गणं धारित्तए / णो कप्पइ से थेरे अथ स्वगच्छेस्थविरानसंतितर्हिगणेस्वकीये गच्छेस्थविराणामसति अणापुच्छित्ता गणं धारित्तए। कप्पइ से थरे आपुच्छित्ता गणं अभावे ये त्रिककुलगणसंघरूपे स्थविरास्तान् त्रिकस्थविरान् त्रिकं वा धारित्तए। थविराय सेवयरेञ्जा एवं से कप्पइगणं धारित्तए थेरा समस्तं कुलं वागणं वा संघो वा इत्यर्थः / उपतिष्ठत यथा यूयमनुजानीत य से एगेवियवेजा एवं से णो कप्पइ गणं धारित्तए जणं थेरेहिं मह्यं दिशमिति। अथ अशिवादिभिः कारणैर्न पश्ये कुलस्थविरादीनामअविदिन्नं गणं धारेंति से संतराए छे ए वा परिहारे सत्यभावे इत्वरिकां दिशं गणस्य धारयति यावत्कुलादिभिः सह गणोन मिलितो भवति // व्याख्या / भिक्षुरिच्छेत् गणं धारयितुं तत्र (से) तस्य न कल्पते। जे उ अहाकप्पेणं, अणुण्णायंमि तत्थ साहम्मि। स्थविरान् गच्छगतान् पुरुषान् अनापृच्छय गणं धारयितुं कल्पते (से) विरहन्ति अमट्ठाए, न तेसि छेओ न परिहारो॥ तस्य स्थविरान् आपृच्छ्य गणं धार यितुं स्थविराश्च (से) तस्य ये तु साधर्मिकाः स्वगच्छवर्तिनः परगच्छवर्तिनो वा यथा कल्पेन वितरेयुरनुजानीयुर्गणधारणं पूवौक्तैः कारणैरर्हत्वात्। तत एवं सति (से) श्रुतोपदेशेन तेषां सूत्राद्यर्थं तत्रोपस्थानात् विषये तदर्थाय सूत्राणामर्थाय तस्य कल्पतेगणं धारयितुं स्थविराश्च (से) तस्य न वितरेयुर्गणधारणा आसेवना शिक्षायैवेत्यर्थः / अनुज्ञाते गणधारणा तत्र गच्छे विहरति / नहत्वादेवं सति न कल्पते / गणं धारयितुं / यः पुनः स्थविरै ऋतुबद्धे काले मासकल्पेन वर्षासु वर्षाकल्पेन तेषां तत्प्रत्ययोपदेशोऽरवितीर्णमनुज्ञातगणं धारयेत् ततः (से) तस्य कृतादनंतरादपन्या नुज्ञातो गणं धारय तीति तन्निमित्तमित्यर्थः। प्रायच्छित्तंच्छेदोन परिहार यात्प्रायश्चित्तं च्छेदो वा परिहारोवा चशब्दादन्यद्वा तपः / एष सूत्राक्षरार्थः / उपलक्षणमेतन्नान्यद्वातपः श्रुतोपदेशेन तेषां सूत्राद्यर्थतप उपस्था नात् भावार्थं भाष्यकृदाह। विषयलोलता हि तस्यासमीपमुपतिष्ठमानानां दोषोन सूत्राद्यर्थमिति। काउं देसदरिसाणं, आगतउवट्ठियम्मि उबरया थेरा। व्य, ३ऊ। असिवादिकारणेहि, वनठावितो साहगस्स असती॥ शिल्पिनि, औप. शिल्पोपाध्याये, (छेयायरियरइयदढफलिसा कालगतेम्मि उगतो, विदेसं व तत्थ च अपुच्छा। हइंदकीला) छेकेन निपुणेनाऽचार्येण शिल्पोपाध्यायेन रचितो दृढो थेरे धारे य गणं, भावनिसिद्धं अणुग्घाया। बलवान् परिघोऽर्गला इन्द्रकीलश्च सम्पाटित-कपाटद्वयाधारभूतः देशदर्शननिमित्तं गतेन ये प्रव्राजितास्तान् यद्यात्मनोयावत्कथि कात् | प्रेवशमध्यभागो यस्यां सा तथेति राज० / / शिष्यतया बध्नातिततस्तस्य प्रायश्चितंचतुर्गुरुकं। तथा देशदर्शनं कृत्वा | आ(य)रिय-पुं० (आर्य) आरात् हेयधर्मभ्यो याताः प्राप्ता तस्मिन्नागते अप्रस्थापिते च तस्मिन्नाचार्यपदे स्च्छविरा यस्याचार्या उपादेयधर्मरित्यार्याः / पृषोदरादय इति रूपनिष्पत्तिः // प्रज्ञा प.११ उपरताः कालगता यदि वा स प्रत्याग तोऽप्याशिवादिभिःकारणैर्यद्वा- प्रव०२७५ द्वा०॥ साधकस्य (असतित्ति) अभावेना चार्यपदे स्थापितोऽत्रांतेरवाऽचार्यः / / स्याद्भव्यचैत्यचौर्यसमेषु यात्।। 107 / इत प्राकृत सूत्रेण स्यादादिषु ततस्तस्मिन्कालगते यदि वा गतो विदेशं तत्रैव विदेशे गणं चौर्यशब्देन समेषु च शब्देषु संयुक्तस्य यात्पूर्व इद्भवति। आराहरे याता धारयितुमिच्छेत् / एतेषु सर्वेष्वपि कारणेषु समुत्पन्नेषु यदि स्थविरान् गताः सर्वहेयधर्मेभ्य इत्याऱ्याः। सूत्र०१ श्रु०३ अ / / गच्छमहांतोऽपृष्ट्वा यद्यपि तस्याचार्ये ण भावतो गणो निसृष्टोऽनुज्ञाततस्तथापि स्थविरा आप्रच्छनीयास्तत आह / भावनि चारित्राहे, आचा. अ.२ स०५ सृष्टमपि गणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्ययं प्रायश्चित्तं (अणारियवयणमेयं) आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्त अनुद्घाता गुरुकाश्चत्वारो मासाः उपलक्षणमेतत् / आज्ञाऽनवस्था द्विपर्यायादनााः क्रूरकर्माण इति / आचा० 4 अ.५ऊ॥ मिथ्या त्वाविराधनारूपाश्च तस्य दोषाः / / (मिच्छदिट्ठी अणारिया) आरादयाताः सर्वहे यधर्मे भ्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy