________________ आयरिय 362 अमिधानराजेन्द्रः भाग 2 आयरिय रप्येवमेव निर्जराऽपि तथा परिवर्द्धत इतिभावः / तद्व्यतिरिक्तो | व्यापारयुक्तस्तस्य गच्छपरिहानिर्भवति निजरिति संप्रति भावपरिच्छेदमाह॥ दसणनाणचरित्ते, तवेय विणए य होइ भावम्मि। संजोगे चउभागा, विइए नायं वइरभूतं / दर्शनं क्षायोपशमिकादिभेदभिन्नं सम्यक्त्वं ज्ञानं मतिज्ञानादि चारित्रं सामायिकादि, तपोऽनशनादि, एष भावतः परिच्छदः अनयोश्च द्रव्यभावपरिच्छन्नो भावतः परिच्छन्नः इत्येवं रूप द्वितीये भंगे ज्ञातमुदाहरणं वज्रभूतिस्तेदवाह॥ भरुयच्छे नहवाहण, देवी पउमावती वइरभूती। ओरोहकथगाणय, कोउयनिव पुच्छदे विगमो ||3|| कत्थत्ति निवाएसो, सयमासण एसचेवचेडिकहा।। परिदारण मदाणं वि, रूवपडिवाररहिएयशा भरुयच्छे नयरे नहवाहणो नाम राया तस्स पउमावती देवी। तत्थ नयरे वइरभूती आयरिओ महाकई अपरिवारो रूवेण य मंदरूवो अतीव किसो तस्स कव्वं अंतेउरे गिर्जति सा य पउमावती देवी तेण कव्वेण हयहियया कया चिंतेइ / जस्सेयं कव्वं कहमहंतं पेछिज्जा / तओ रायं अणुण्णवित्ता दासी संपरिवुडा महरिय-पण्णागारं औचित्येन ढोकनीयं घेत्तुं वइरभूतिस्स वसिहिं गता / तं वारट्टियं पासिता वइरभूइमेव मिसियं घेत्तुं निग्गतो। वउमावतीए कहियं कहं वइरभूती दासीए सनियं एस चेव वइरभूती ताहे विरागं गया चिंतेइ य दिहासिकसेरुमती पीयंते। पाणियं यं वरं तुह नाम न दंसणयं अत्र कसेरुमती नाम नदी। तस्याः प्रसिद्धि-रतीव / नच तत् प्रसिद्ध्यनरूपंतस्याःपानीयमिति क्षेपः। ताहेतं पण्णागारदिण्णं ठवियं / एतं आयरियस्स दिञ्जसित्ति गया। संप्रत्यक्षरघटना। भरुकच्छे नभोवाहनो नाम राजा तस्य पद्मावती देवी। तत्र वज्रभूतिराचार्योऽवरोधे अंतःपुरे तत्काव्यमानं कौतुकेन नृपं दृष्ट्वा देव्यास्तद्वसतौ गमः तदनंतरं पृच्छा कुत्र वज्रभूतिराचार्यस्तस्य प्रत्त्युत्तरं बहिर्निर्गतः। सचाचार्यः सपरि-वाराभावात् स्वयमासनं गृहीत्वा मध्यावाहिरागतः चेट्या दास्याः कथानकमेष एवं वज्रभूतिस्ततो विपरिणामा विपरिणामाच साक्षाददानां विरूपे परिवाररहिते च तस्मिन्नाचार्ये एतेनैतदावेदितं यः परिवारवानपि रूपेणाऽविरूपः सोऽपि द्रव्य-परिच्छदेनापरिच्छन्नः ततो यद्यपि तस्य परिवारोऽस्ति। तथापि योऽधस्तात् द्रव्यपरिच्छदो वर्णितस्तस्य मूलमाकृतिस्तदभावे तस्याभावः। तथाचाह। मूलं खलु दवपलि, च्छयस्स सुंदेरमोरसबलं च / आकितिमतो हिनियमा, सेसाविहरति लद्धीतो।। समस्तस्याऽपि प्रागुक्तस्य द्रव्यपरिच्छदस्य मूलं खलु सौंदर्य मौरसंच बलं हृदयबलिष्ठता सर्वव्यापारेषु दाक्ष्यमिति भावः।कुत इतिचेदत आह / यस्मादाकृतिमतः सतो नियमाच्छेषा अपि लब्धयो वस्त्रादिविषया भवंति। न त्वाकृतिविरहितस्य तथा प्रत्यक्षत एव दर्शनात् तत | आकृतिरहितोऽपि द्रव्यपरिच्छदरहित इति न तस्यापि गणधारणानुज्ञा // संप्रति वक्ष्यमाणग्रंथ-संबंधनार्थमाह।।। जो सो उपुटवभणितो, अपभूतो उ अविसेसिओ तहियं / सोचेव विसोसिबइ, इहइ सुत्ते य अत्थे य॥ योऽसौ (चोयगअप्पभु) इत्यादिना ग्रंथेन अप्रभुःपूर्वः भणित स्सतत्रापि विशेषत एवोक्तः इह अस्मिन्प्रस्तावेऽप्रभुःसूत्रेऽर्थे च विशिष्यते / सूत्रतोऽर्थतश्च तस्याऽप्रभुत्वं चिंत्यते इति भावः। तदेवाह।। अबहुस्सुए अगीयत्थे, दिटुंता सप्पसीसवेजसुए। अत्थविहूणो धरते, मासा चतारि भारीय / / अत्र बहुश्रुतागीतार्थपदाभ्यां भंगचतुष्टयं तदचया। अबहुश्रुतोऽगीतार्थ इति प्रथमो भंगः 1 अबहुश्रुतो गीतार्थः 2 वा बहुश्रुतोऽगीतार्थः 3 बहुश्रुतोगीतार्थः / तत्र तस्य निशीथादिकं सूत्रतोऽर्थतो न गतं सप्रथमोभंगः यस्य पुनर्निशीथादिगतौ सूत्रार्थों विस्मृतौ स द्वितीयभंगः। पुनरेकादशांगधारी अश्रुतार्थः स तृतीयभंगः / सकलकालोचितसूत्रार्थोपेतश्चतुर्थः / अत्र बहुश्रुते अगीतार्थे वा एतेनादयभंगत्रयमुपात्तं / तस्मिन् गणं धारयति दृष्टांतौ सर्पशीर्षक वैदयसुतश्च / इयमत्र भावना। आदयानां त्रयाणां भंगानामन्यतरोयदि गणं धारयति। ततः स सहगणेन विनश्यति यथा सर्पशीर्षकं वैक्यसुतो वा एतदद्रष्टांतद्वयं यथा कल्पाध्ययने तथा भावनीयं (अत्थविहूणेत्यादि) अर्थ विहीने अगीतार्थे इत्यर्थः / अर्थग्रहणमुपलक्षणं सूत्रे इत्यपिदृष्टव्यं / तस्मिन् अर्थविहीने वा गणं धारयति। उपलक्षणमे तत्। निसृजति वा प्रायश्चित्तं चत्वारो (भारिया इति) गुरुका मासाः॥ अबहुस्सुते अगीयत्थे, निसिरए वा धारए गमणं / / तद्देवसियं तस्स उ, मासा चत्तारि मारिया / / अबहुश्रुतोऽगीतार्थो वा यदिगणं निसृजति धारयति वा स्वयं / किमुक्तं भवति / आद्यानां त्रयाणां भंगानामन्यतरो यदि गणं गीतार्थस्य वा निसृजति स्वयं वाऽद्यानां त्रयाणां भंगाना मेकतरः सन् यदिगणं धारयति एकद्वौवा दिवसावुत्कर्षतः सप्तरात्रिंदिवानिततस्तद्दिवसिकैस्तेषां सप्तानां दिवसानां निमित्तत्वतस्तस्य गणं निस्रष्टुर्धारयति स प्रायश्चित्तं चत्वारो मासा गुरुकाः॥ सत्तरत्तं तवो होही, ततो छेदो पधावती। छेदेण छिनपरियाए, ततो मूलं ततो दुगं / / अन्यदन्यतः सप्तरात्रं यावद्गणस्य निसर्जने धारणे वा प्रायश्चित्तं तपो भवति / तपः प्रायश्चित्तसमाप्त्यनंतरक्रमेण छेदः प्रधावति छेदेन चेच्छिन्नपर्यायो भवति ततो च्छिन्नपर्याये तस्मिन् मूलं दीयते। ततोऽप्यतिक्रमे अंतिम द्विकमनवस्थाप्य पारांचित-लक्षणं / इयमत्र भावना। प्रथमसप्तदिवसानंतरमन्यानि चेत्सप्त-दिनानि गणं निसृजति धारयति वा स्वयं ततः प्रायश्चित्तं बदलघु ततोऽव्याचानिसहदिनानि ततः षट्गुरु। तदनंतरमप्यन्यानिचेत् सप्तादिनानि ततश्चतुर्गुरुका श्छेदः ततोऽप्यन्यसप्त दिनानि ततश्चतुर्गुरुकाश्छेदः। ततोऽप्यन्यसप्तदिवसातिक्रमे षट्लघु-कश्छेदः / तदनंतरमप्यन्यसप्तदिवसातिवाहने षट्गुरुकच्छेदः / एतावता कालेन यदि पर्यायो न च्छिनत्ति ततास्त्रि