________________ आयरिय 360 अभिधानराजेन्द्रः भाग 2 आयरिय ताई बहूई पडिलेहयतो, अट्ठाणमाईसुय संवहंतो।। एमेव वा सम्मतिरित्तगंसे, वातादिखोभेदुयएव हाणी॥ तानि वस्त्राणि बहूनि प्रतिदिवसमुभयकालं प्रतिलेखयन् अप्रतिलेखने प्रायश्चित्तापत्तेरलब्धादिषु अध्वनि मार्गे आदि शब्दात् वसत्यंतरसंक्रमेणादौ च संवहन् श्राम्यति / श्रमाच ग्लानत्वे च संयमविराधना सूत्रहानिश्च एवमेव अनेनैवप्रकारेण वर्षास्वपि दोषा वाच्याः केवलं (से) तस्य उभयकालं तानि प्रतिलेख-यतोऽतिरिक्तकर्म अतिरेकेण वातादिक्षोभो भवति। तथा च सति सुदीर्घ श्रुते सूत्रस्य च शब्दार्थस्य च परिहानिः॥ अत्र परस्याऽवकाशमाह। चोदेति न पिंडेतिय, कलेगिण्हंति यजो सलद्धीओ। तस्स न दिनई किं गणो, भावे उण जो उ संच्छनो। चोदयतिपुरोयथा यःसलब्धिको भावेनचयोऽसंच्छन्नो परिच्छदरहितो न पूर्वमेव वस्त्रादीनि पिंडयति। किंत कार्ये समुत्पन्ने गृह्णाऽति तस्य किं कस्मात्कारणात् गणो न दीयते प्रामुक्तदोषसंभवात् अत्र सूरिराह॥ चोयग ! अप्पम्भूयअसी, पूयापडिसेहनिमरतला। एसंते से अणुजाणसि, पव्वइए तिन्नि इच्छासे॥ हेचोदक ! स भावतोऽपरिच्छन्नोऽप्रभुरहितोऽतस्तस्मात्तस्मै गणो न दीयते / एतौ तृतीयभंगवर्तिन्याक्षेपपरिहारौ (असतित्ति) यस्य तृतीयभंगवर्त्तिन आक्षेपपरिहारावभिघातव्याविति वाक्यशेषः / तथा (पूयत्ति) पूजार्थे गणो ध्रियते इति कस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः / किंतु निर्जयार्थ गणो धारणीय इति वाच्यं / निर्जरार्थं व्यवसिताः केचित्पूजामपीच्छंति। तत्र निर्जरार्थं गणं धारयतः पूजामपि प्रतीच्छतः आचार्यस्य न दोषस्तथा तडागं दृष्टांतत्वेन द्रष्टव्यं / तथा यो भावतः परिच्छन्नशिष्यो लब्धिमांश्च सततं परिवार (से) तस्याऽत्मीयस्य आचार्यस्य अनुजानाति कियंतमित्याह / जघन्यतस्त्रीन्प्रताजितान्। किमुक्तं भवति। जघन्यतस्त्रयः प्रद्राजिताःअवश्यं दातव्याः (इच्छासेत्ति) इच्छावो (से) तस्याऽचार्थस्य / इयमत्र भावना / आचार्य आत्मनो यथेच्छया त्रीन्वा बहुतरान्वा सर्वान्वा प्रव्रजितान् गृह्णातीति एष गाथासंक्षेपार्थः। व्यासार्थं तु भाष्यकृद्धिवक्षुः प्रथमतः (चोयग अप्पभुत्ति पद) व्याख्यानयति॥ भण्णइ अविगीयस्स उ, उवगरणेदीहिं जई विसंपत्ति। तह विन सो पजतो, वोढव्वे करीलकाओव्व। चोदकेनाक्षेपे प्रागुक्ते कृते सति प्रतिवचनं भण्यते / अविगीतस्य विशिष्ट गीतार्थरहितस्य हु निश्चितं यद्यपि उपकरणादीनामुपकरणशिष्यादीनां गाथायां वा तृतीया षष्ठ्यर्थे प्राकृतत्वात् / संपत्तिस्तथापिन सपर्याप्तः समर्थो वोढव्ये उपेक्षितेगणेभारं किमेवेत्यत आह (करीलकाओव्व) करीलो नाम वंशजातिविशेषो दुर्बलस्तन्मया कापोतीव कस्माद्रणभारवहनेन समर्थ इत्यत आह / / न य जाणइ वेणइयं, कारावेउं न यावि कुव्वंति / / तइयस्स परिभवेणं, सुत्तत्थेणं अप्पडिबद्धा / / वा यस्मादर्थे यस्मान्न जानाति विनय एव वैनयिक विनया दिभ्य इति स्वार्थेइकण्प्रत्ययः / "अतिवर्तते स्वार्थप्रत्ययकाः प्रकृति लिंगवचनानि" विनयशब्देऽस्यपुंस्त्वेऽपि प्रत्यये समानीते नपुसकलिंगता तत् शिष्यान् कारयितुमगीतार्थत्वात् / नच तस्य पार्वे सूत्रमर्थो वा भावतोऽसंछन्नत्वात् / ततः सूत्रार्थाभ्यां गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् अप्रतिबद्धाःसंतः शिष्याः परिभवमेव केवलं मन्यते।जन्मनो निष्फलीभवनात्। तेन च परिभवेत् / तस्य तृतीयभंगवर्तिनो वैनयिक कारयितुं जानतोऽपि न चापि नचैव ते शिष्या विनयं कुर्वति / तस्मान तृतीयभंगवर्ती गणधारणयोग्यः॥ सांप्रत (मासत्तित्ति) पदं व्याख्यानयन् द्वितीयभंगगतावाक्षेपपरिहारावाह / / वियभंगे पडिसेहो; जं पुच्छसि तत्थ कारणं सुणसु॥ जइसेहोज धरेजा, तदभावे किं न कारेउशा तांपि यहु दय्व संगह, परिहीणं परिहरंति सेहादी॥ संगहरीए य संगलं, गणधारित्तं कहं होइशा यत्पृच्छसि त्वं यथा द्वितीयभंगे द्विनीयभंगवर्त्तिना गणधारणे कस्मात्प्रतिषेधः कृतस्तत्रकारणमिदं शृणु तदेवाह यदि (से) तस्यगणो भवेत्ततो धारयेत् तदभावे गणभावे किनु धारयेत्नैव किंचिदिति भावस्ततो गणाभावादेतस्य गणधारणप्रतिषेधः अपि च तंबहु इत्यादि तमपि च भावयेत् / संच्छन्नमपि च बहु निश्चितमलब्धिकतया द्रव्यसंग्रहपरिहीनं वस्वापात्राद्युपकरण-संग्रहरहितं शैक्षादयः शैक्षक आदिशब्दात् मुनि वृषभादिपरिग्रहः / परिहरंति वस्त्राधभावात् तेषां सीदनात् ततः संग्रहमृते विना सकलं परिपूर्णगणधारित्वं कथं भवति नवै भवतीति भावः तदभावाच तस्य तत्प्रतिषेधः / इदमलब्धिकमधिकृत्योक्तं / यदि पुनर्द्धितीयभंगवर्त्यपि वक्ष्यमाणगुणैरुपेतोभवति ततोऽनुज्ञा-प्यतेऽपि गणधारीदोषाभावात्तथाचाह / आहारवत्थादि इत्यादि गाथा 319 पृष्ठे 30 पंक्तौ द्रष्टव्या॥ ___ संप्रति (पूयापडिसेहे इति) पदे व्याख्यानयन्नाह पूयत्थं नाम गणो, धरिजति एव ववसितो सुणत्ता।। आहारोवहिपूया, करणेन गणो धरेयध्वो ||1|| पूजां प्राप्नुयामित्येवमर्थे नाम गणो ध्रियते इत्येवं कश्चित् व्यवसितो ऽभ्युपगतवान्। एतावता (पूया) इत्यशो व्याख्यातः। अत्राचार्यः प्राहः / शृणुत यदर्थ गणोध्रियते। तत्र परोक्तप्रतिषेध-माह / आहारोपधिपूजाकरणेन उत्कृष्ट आहारः शोभन उप-धिर्महती पूजास्यादिति कारणतोऽत्र विभक्तिलोपः प्राकृतत्वात् न गणोधारयितव्यः / एतावता प्रतिषेध इति विवृतं॥ किमर्थं तर्हि गणो धारयितव्य इत्यत आह॥ कम्माणनिखारडा, एवंखु गणोभवे धरेयव्यो। निअरणहेतुववसिया, पूर्यपिव केइ इच्छति ||| एवमनेन कारणेन खु निश्चितं भवति गणोधारयितव्यो यदुत कर्मणां ज्ञानावरणीयादीनां निर्जरार्थं मोक्षायैव तत्ववेदिनां प्रवृत्तोराहारादीनां चैहिकत्वात्केवलं के चित्स्थविरकल्पिका निर्जराहेतोर्गणधारणं व्यवसिताः। पूजामपि वक्ष्यमाण-लक्षणामिच्छति। किमुक्तंभवति यद्यपि नाम तत्वतः कर्म-निर्जरणनिमित्तं गणो ध्रियते तच्छापि पूजामप्येष प्राप्नुयादिति पूजानिमित्तमपि तस्य गणधारणमनुज्ञाप्यते // पूजामेवाह! गणधारिस्साहारो, उवकरणं,संथवो य उक्कोसो।