________________ आयरिय 359 अभिधानराजेन्द्रः भाग२ आयरिय सो वि उग्गजइ॥ ततो तेण उग्गज्जियं उग्गज पडिसद्दो उद्वित्तो | पउंजे हामि / एवं सुबहुं धणं पंडित्ता कुलाणं समा. ततो मुहुत्तं अच्छइजाद न पुणो को वि उग्गजइ णेतरकुलप्पसूर्य कण्णा। परिणित्ता आणेमि / ताहे साकुलमदेण ताहे सीहो वितेह मम भएण वित्तत्थोतो न गजइति। निप्फडइ उसीसएणं सेलं वडिहितिततोहंकिंउस्सीसएणा सम्वडिसिति वातं एत्थेवजएविसितामारे मितिपडितो कूवे। अपेक्ख-माणो पहाए आहणिस्सामिति पादोउच्छूढो तेण सा घडी भगा। चिंतेइ नणं निलुक्को ताहे सीहो गज्जइ रोक्किरइय अक्षरयोजनां त्वियं / द्रमकोरंकः स व्रजिकायां गोकुले गतः / तेन ततो चिंतेइ न जुज्झिउकामो मए समं एवं जुद्धासतीए सीहो दुग्धपानानंतरं क्षीरभृता घाटका लब्धा सा गृहंगतेनखट्वा या प्लुतं काउं उत्तिण्णो / एवं गीयत्थस्स विजयविच्छलणा मुच्छीर्षकमूले स्थापिता। ततश्चिंताऽभूत् किंविषयेत्यत आह। कुक्कुट्यः भवति। क्रेतव्यास्तदनंतरंतासांप्रबंधन प्रसवः। पुदनस्तस्य मूल्येन विक्रयस्ततो तहावि सो जाणगतणेण अप्पाणं वि सोहेइ / तहाएगो जंबुगो वृद्धियोगेन धनपिंडनं कृत्वा (समाणे तर) मिति। समानां समानकुलसो भमंतोकहवि कूवतडे समागतो कूवे पाणियं पादाइयं दिटुं प्रसूतामिवेत-रामसमानकुलप्रसूतां कन्यां परिणीय तां अत्तणो पडिबिंब / तओ उन्नयइताहे उच्छलिओ पडिसहो। तं कुलमदेनोच्छीर्षकेन चटतीं पादेनाहनिष्या मीति दुग्धघटिकाया सोउ मेहकार इतिराया सिया ते पडितो तं मगाणं प्लुतं भेदनमकार्षीत् / / काउमसमत्थोत्तितत्थे वमतो एवमगीयत्थो वलिओ बिन सके। अत्रोपनयमाह / / अप्पाणं पव्वुद्धरिउमिति तस्व गणो न दायव्यो / / पव्वावइत्ताण बहूउ सिस्से, पच्छा करेस्सामि गणाहिवत्तं / एषभावार्थोऽधुनाक्षरार्थनिवरणं / सर्वा मृगजातवो मिलित्वा इत्थं विकप्पेहि विसूरमाणो, सज्झायमेवं न करेइ मंदो॥ प्रतिदिवसमेकैकमे कस्या जातेः सिंहस्य स्थानस्थितस्य सम-प्पयंति। बहून् शिष्यान्प्रद्राज्य पश्चात्करिष्यामि गणाधिपत्यं एव अन्यदा शशकस्य वारोजातः / सोऽपांतराले दवकूपे प्रतिबिंब मिच्छाविकल्पैस्स मंदो नित्यकालं विस्तरयन् स्वाध्यायं न करोति मरुकूपसदृशमतीवोण्डं कूपे दृष्ट्वेत्यर्थः / चिरात्सि-हसकाश सूत्रार्थपौरुषीन करोतीत्यर्थः / ताश्चाकुर्वाणः पूर्व गृहीतान् मागतःततइशशके सिंहस्य पृच्छा कस्मा चिरादागतः / सूत्रार्थान्नाशयति। यथा सद्रमको दुग्धघटिकां नाशितवान्। तस्याद्यसिंहकथनं तत (एजणति) सिंहस्य कूपसमीपागमनं तदनंतरं पूर्वप्रकारेण कूपे डेप आत्मनः प्रतिक्षेपः ततः।प्लुतेनोत्तरणं / एवमेवेत्यादि संप्रति तृतीयभंगे उदाहरणमाह॥ एवमेव यथाप्रवृत्यैवेत्यर्यः।जबूकोऽपि कूपे प्रतिबिंबमात्मनोदृष्ट्वा डेपनकं गावीगोरक्खंतो, घेत्थं च भत्तिए पड्डिया तत्तो। प्रति क्षेपणकमात्मनः कृतवान् तच्च तस्य मरणमेवं समवतार उपनेयो दिलुतो गोवग्गे, होहिंति य वच्छिगा तत्थ ॥शा यथाक्रमं गीतागीतार्थयोः कर्त्तव्यः। सच प्रागेव कृत इति। सांप्रतमेता- तेसिं तु दामगाई, करेमि मोरंगचूलितोय। न्युदाहरणानि यं भंगमाश्रित्योपदर्शितानि तत्र योजयति॥ एवं तु तइयभंगे, वत्थादीपिंडणमगीतो ॥शा एए उदाहरणा, दवे भावे य अपलिच्छन्नडि। एगो घोसो गाविंतो रक्खंतो चिंत्तेति। अहं गोरक्खणमो-ल्लेण दव्वेण अपलिच्छन्ने, हाँति इमे तइय भंगंडि। पडियातो गहिस्सामि ततो मे पवढमाणो गोवग्गो भविस्सत्ति एतान्यनंतरोदितानि पंचाप्युदाहरणानि अप्रशस्तानि द्रव्ये भावे च | तम्मिय पवडमाणे गोवग्गे वच्छगा ओ बहुयाउ होहिंति ततो सप्तमी प्राकृतत्वात् तृतीयार्थे / द्रव्येण भावेन च अपरिच्छन्ने इति करेमि / तासां जोग्गाओ मोरंगचूलियाओ य एवं चिंतिता सो प्रथमभंगवर्तिनि वेदितव्यानि / प्रशस्तानि चतुर्भगे द्रव्यतो भावतश्च तहापकरेति एवमगीयथो विभावेणापलिच्छन्नो तइयं भंगील्लो परिच्छन्ने इतिवाक्यशेषः॥ द्रव्येण अपरिच्छन्नेऽनेन द्रव्यतोऽपरिच्छन्नो वहगे परिवारे चिंतेति-इति वत्थादीणी बहूणि पिडेति // भावतः परिच्छन्न इति वा तृतीयभंगसूचितंसूत्रं / तथा भावे सप्तमी अक्षरयोजना त्वियं / गोरक्षणे गोपालोऽचिंतयत् भृत्या मूल्येन पड्डिका तृतीयार्थे / भावेनापरिच्छन्नो भावतोऽपरिच्छन्न इति तृतीयभंग इति न अभिनवप्रसूता गा ग्रहिष्यामिततो मे प्रवर्द्धमानोगो वर्गोभविष्यति। तत्र सूत्र इति न इमे वक्ष्यमाणे उदाहरणे। तत्र प्रथमतो द्वितीयभंग उपात्तः॥ तस्मिन्प्रवर्द्धमाने गोवर्गे वत्सिका भविष्यति। ततोऽतस्तस्यां योग्यानि दमगे वइया खीरघडि, घट्टचिंताय कुकुडिप्पसवो। दामकानि करोमि। मयूरांग चूलिकाश्च मयूरांगचूलिका आभरणविशेषरूपा धणपिंडणसमणेरि, ऊसीसगभिंदणघडीए॥ एवं। चिंत यित्वा स तथा प्राकृतवान्॥ एगो दमगो गोउलं गतो तत्थ गोउलिएहिं दुद्धं उदं पाइतो तत्रोपनयमाहा एवं तुएवमेव तुरेवकारार्थस्तृतीयभंगवर्तमानस्य अगीते अन्नया से दुद्धस्स भरियाघडिया दिण्णा। सोतं घेत्तूण घरं गतो | अगीतार्थस्य वस्त्रादिपिंडनमवगंतव्यं / अस्य यद्यपि परिवारो नास्ति खट्टाएण ऊसिसमूले ठवेउं निवण्णो चिंतिउमाढत्तो / एयाए | तथा वस्त्रादिषु लब्धिरस्तीति द्रव्यतः परिच्छन्नत्वमंगीकृत्य तृतीयभंगे दुद्धघडियाए कल्ले कु कुडीतो किणिस्सामि ताहे इत्युक्तं // पसवो होहिति तं पसवं विक्के हामि ततो तं मूल्लं वडिए। अस्य दोषानाह॥