________________ आयरिय 355 अभिधानराजेन्द्रः भाग२ आयरिय उत्तममिअंपयं, जिणवरेहिं लोगुत्तमेहिं पण्णत्तं। उत्तमफलसंजणयं, उत्तमजणसेविअंलोए।।७।। व्या. उत्तममिदंगणधरपदं जिनवरैर्लोकोत्तमैर्भगवद्भिः प्रज्ञप्तमुत्तमफलसंजनकं मोक्षजनकमित्यर्थः / उत्तमजनसेवितं गणधराणामुत्तमत्वाल्लोक इति गाथार्थः // घण्णाण णिवेसिज्जइ, धण्णागच्च्छंति पारमेअस्स / गन्तुंइमस्स पारं, पारं वचंति दुक्खाणं ||4|| व्या. धन्यानां निवेश्यते एतद्धन्या गच्छंति पारमेतस्य विधिना परंपारं | व्रजति दुःखानां / सिध्यंतीति गाथार्थः / / संपाविऊण परमे, णाणाई दुक्खिय तायणसमत्थे / भवभयमाअणे दर्द, ताणं जो कुणइ सोधण्णो ||19|| व्या. संप्राप्य परमान् प्रधानान् ज्ञानादीन् गुणान् दुःखित त्राणसमर्यान्।। किमित्याह / भवभयभीतानां प्राणिनां दृढं त्राणं यः करोति सधन्यो महासत्व इति गाथार्थः।। अण्णाणवाहिगहिआ, जइदिन सम्म इहाउरा हो ति / तहवि पुणभावविजा, तैसि अवणिति तंवाहिं / / qoll व्या. // अज्ञानव्याधिगृहीताः सन्तो यद्यपि न सम्यगिहातुरा भवंति व्याधिदोषात्तयापि पुनर्भाववैद्यास्तात्विकास्तेषामप नयंति व्याधिमज्ञानलक्षणमिति गाथार्थः // तातंसि भावविजा, भवदुक्खनिवीडिया तुहंएए। हंदिसरणं पवण्णा, मोएअव्वा पयत्तेणं ||11|| व्या० / / त्वमसि भाववैद्यो वर्तसे भवदुःखनिपग्डिताः संत स्तवैते साध्वादयः हंदिसरणं प्रपन्नाः प्रव्रज्यादिप्रतिपत्या मोचयितव्याः प्रयत्नेन सम्यक्त्वकारणेनेति गाथार्थः // मोएइ अप्पमत्तो, परहिअकरणंमि णिचमुज्जत्तो। भवसोक्खापडिबद्धो, पडिबद्धो मोक्खसोक्खंमि ||2|| व्या। मोचयति चा प्रमत्तः सन् परहितकरणे नित्योद्युक्तो य इति। भवसौख्याऽप्रतिबद्धोनिस्पृहः / प्रतिबद्धो मोक्षसौख्ये नान्यत्रेति गायार्थः / / ताएरिसो वि अतुम, तह वि अ भणिओ सिसमयणीईए। णिअयावत्थासरिसं, भवयाणिचं पि कायव्वं / / 53|| व्याला तदीदृश एव त्वं पुण्यवांस्तथापिच भणितोऽसि मया समयनीत्या करणेन निजावस्थासदृशं कुलमेव भवता नित्यमपि कर्तव्यं नान्यदिति गाथार्थः / गच्छानुशास्तिमाह। तुम्भेहिं पि न एसो, संसाराडविमहाकडिल्लंमि / सिद्धिपुरसत्थवाहो जत्तेण खणंपि मोत्तव्यो / / 5 / / व्या. युष्माभिरपि नैष गुरुः संसाराटवीमहाकडिल्ले गहने सिद्धिपुरसार्थवाहः / तत्रानपायनयनादयत्नेन क्षणमपि मोक्तव्यो नेति गाथार्थः / / ण य पडिकूलेअव्वं, वयणं एअस्स नाणरासिस्स। एवं गिहवासचागो, जं सफलो होइ तुम्हाणं ||15|| व्या० // न च प्रतिकूलयितव्यमशक्त्या वचनमेतस्य ज्ञानराशे गुरोरेवं गृहवासत्यागः प्रव्रज्यया यत्सफलो भवति युष्माक माज्ञाराधनेनेति गाथार्थः / / इहरा परमगुरूणं, आणाभंगो निसेविउ होइ। विहला य हॉति तं मि, निअमाइहलोअपरलोआ ||6|| व्या० // इतरथा तद्वचनप्रतिकूलत्वेन परमगुरूणां तीर्थकृतामाज्ञाभंगो निषेधितो भवति / निष्फलौ च भवतस्तस्मिन्नाज्ञाभंगे सति नियमादिहलोकपरलोकाविति गाथार्थः // ताकुलवहुणाएणं, कजे निम्मच्छिएहिं विकहिं वि। एअस्स पायमूलं, आमरणंतं न मोत्तव्वं / / 17 / / व्याख्या। तत् कुलवधूज्ञोतनोदाहरणेन कार्ये निर्भसितैरपि सद्भिः / कथंचिदेतस्य गुरोः पादमूलं समीपमामरणतं न मोक्तव्यं सर्वकालमिति गाथार्थः / पं० व 4 द्वा० / / नूतनाचार्य्यस्थापने गुरुशिष्ययोरनुशासनं (जिनकप्पिक) शब्देऽपि // (21) परिच्छदसहितस्यैवाचार्यत्वम् / / आचार्यस्य गणधारणे परिच्छदावश्यकता। तथा च व्यवहारसूत्रम् / भिक्खू इच्छेजा गणं धारित्तए भगवं सचे अपलिच्छि एणेएवं सेनो कप्पई गणं धारित्तए भगवं च से पलिच्छन्ने एवं से कप्पइ गणं धारित्तए / व्याख्या।। भिक्षुश्चशब्दः आचार्यपदयोग्यानेकगुणसमुच्चयार्थः। इच्छेत् गणं धारयितुं। भगवांश्च (से) तस्य भिक्षोरपि परिच्छदः परिच्छदरहितः। परिच्छदश्च द्विधा द्रव्यतो भावतश्च / तत्र द्रव्यतः परिच्छदः शिष्यादिपरिवारः भावतः सूत्रादिकं / तत्र भगवानाचार्योऽपरिच्छदो द्रव्यतो भावतः पुनर्नियमात्स-परिच्छदोऽन्यथाचार्यत्वायोग्यात् / चशब्दादिक्षुश्च द्रव्यतो परिच्छदो भावतः सपरिच्छदः परिगृत्यते एवं से इत्यादि एवममुनाप्रकारेण(से) तस्य न कल्पते गणं धारयितुमेवं शब्दोविशेषद्योतनार्थः / सचामुं विशेषं द्योतयति / आचार्ये द्रव्यतोऽपरिच्छदे भिक्षोः सपरिच्छदस्य / न कल्पते गणं धारयितु मिति। भगवांश्च (से) तस्य द्रव्यतोपि परिच्छन्नः परिच्छदोपेतश्चशब्दात्सो पिच द्रव्यतोपि परिच्छन्नस्तत एवं (से) तस्य कल्पते गणं धारयितुमिति विशेषद्योतनार्थः / भाष्यकारो-व्याख्यानयति / थेरे अपलिच्छन्ने, सयंपि वग्गहणा तत्थ। छन्नो थेरो पुण वा, इअरो सीसो भवे दोहि // स्थविरोनाम आचार्यः असावेव पूजावचनेन भगवच्छडदे नोच्यते / भगवानिति महात्मनः संज्ञा / सस्थविरोऽपरिछन्नः परिच्छदरहितः चग्रहणाचशब्दोपादानात् भिक्षुरपिस्वयमपरिच्छन्नः तत्र स्थविरोऽपरिछन्नो द्रव्यतः परिवाररहितो द्रष्टव्यः। भावतः पुनर्नियमात् / सपरिच्छदः इतरः शिष्यः पुनभ्यिाम पि द्रव्यभावाभ्यामपरिच्छन्नो भवति / तत्र भावतो-ऽपरिच्छन्नो नियमादयोगग्य एव / इतरस्तु द्रव्यतोऽपरिच्छदो भावतः सपरिच्छदो योग्यः / अथाचार्य द्रव्यतोऽपरिच्छदे किं सर्वथा भिक्षोर्गणं धारयितुं न कल्पते उतास्ति कश्चित्कल्पन-प्रकारः / अस्तीति ब्रूमस्तथाचाह / / नोकारो खलु देसं, पडिसेहयती कयाइ कप्पेशा। ओसन्नंमिउ थेरे, सोचेव परिच्छओ तस्स ||शा एवं सेनोकप्पइ इत्यत्र नोशब्दो देशवचनत्वात् देशं प्रति षेधयति / तेन कदाचित्कल्पेतापि कदा कल्पते इति चेदत आह / अवसन्ने आचार्य / इयमत्र भावना / यद्याचार्यो भावतः सूत्रा धुपेतस्तपःसंयमोद्यतस्तस्मिन् द्रव्यतोऽपरिच्छन्ने न