________________ आयरिय 354 अभिधानराजेन्द्रः भाग 2 आयरिय पंचविआयरियाइ, यच्छंति जहन्नए वि संथरणे / / एवं पसत्थरंतो, सयमेव गणी अडइ गाडे ||4|| इचाइगुणजुत्तस्स दुचेवावियारियस्स वा गणानुज्ञां करोति / तत्थय सकरुण पवयणाणुरागीय एवं वि खमासणपुव्वं सीसो भणइ। इत्थयारि तुम्हे अम्हदिगाइ अणुजाणावणियं नंदिकारावणियं वासणिक्खेवं करेह इचाइ पुव्वुत्तविहीए चेइवंदणं चेइवंदणपुव्वं काउसम्ग करणं नंदिसुत्तस्स कट्ठणं गंधदाणं सत्तखमासणदावणं तओ उस्सग्गाणंतरं सूरिसमीवे उवचिट्ठियस्स अभिणवगणहरस्स साहुणीओ वंदणयं दिति / तओ तस्सायरियस्स सीसे हत्थं दाऊणं सासणं देइ // तंजहा। संपारिऊण परमे, त्ताणाइ दुविहियतायणसमत्थो। भवभयभीयाणदढं, ताणं जो कुणई सो धन्नो ||1|| अत्ताणबाहिगाहिया, जइवि न सम्मं इहातुरा हुंति / / तहवि पुण भावविजा, तेसिं अवणंति तंवाहिं ||2| तातंसि भावविजो, भवदुक्खनिवडियातुम्हं।। एए हंदिसरणं, पवना मोएयव्वा पयत्तेणं ||3|| गच्छस्स सिक्खिदाणं पुण एवं // तुज्झेहि पिण एसो, संसाराडविमहाकडील्लंमि / / सिद्धिपुरसत्थवाहो, जत्तेण सया ण मुत्तथ्वो ||4|| नाणस्स होइ भागी, थिरयरओ दंसणे चरित्तेय / / धन्ना आवकहाए, गुरुकुलवासं ण मुंचन्ति / / 411 एवंचिय समणीणं, अणुसहि कुणइ इत्य आयरि ओ। तह अजचन्दणमिगावइ, णासा होइ परमगुणा // 6 एवं ठवणविहीए, ठविया जे हवन्ति आयरिया // बिहिवहिया अणायरिया, भणिया सिरिवीरणाहेणम् 7|| अंग चू। ध० 3 अधि / / नूतनाचार्य्यस्थापनाविधिर्गुरुशिष्ययोरनुशासनंचपंचवस्तुके यथा // एत्थाणुजाणणविही, सीसं काऊण वामपासम्मि / देवे वन्देइ गुरू, सीसो वन्दिओ तो भणइ ||36!! ध्याख्या। अत्र प्रक्रमे अनुज्ञाविधिरयं शिष्यं कृत्वा वामपार्श्वे आत्मनः देवान्वन्दते / गुरुराचार्यशिशष्यो वंदित्वा अत्रा तरे ततो भणति वक्ष्यमाणमिति गाथार्थः // 36 // इच्छाकारणम्हं, दिसाइ अणुजाणहत्ति आयरिया। इच्छामोत्ति भणित्ता, उस्सगं कुणइ ओ तयत्थं ||371 व्याख्या / इच्छाकारेण स्वेच्छया क्रिययाऽस्माकं दिगाद्यनुजानीतेति भणति अत्रांतरे आचार्य इच्छामि इति भणित्वा तदनंतरं कायोत्सर्ग करोति तदनन्तरं दिगाद्यनुज्ञार्थमिति गाच्छार्थः / / चउवीसत्थयनवकार, पारणं कट्ठिउथयं ताहे। नवकारपुव्वयं चि अ, कइ अणुण्णणंदित्ति / 38|| व्याख्या / चतुर्विंशतिसूत्रपाठनमस्कारपारणं नमोरिहंताणमि | त्येवमाकृष्य पठित्वा स्तवं पूर्वोक्तं ततो नमस्कारपूर्वक मेवाकर्षति / पठत्यनुज्ञानंदीमिति गाथार्थः / / सीसो वि भाविअप्पा, सुणेइ जह वंदरं पुणो भणइ। इच्छाकारेणम्हं, दिसाइ अणुजाणह तहेव // 39 / / व्याख्या / शिष्योऽपि भावितात्मा सन् शृणोत्युपयुक्तः अथ वंदित्वा पुनर्भणति शिष्यः / इच्छाकारेणास्माकं भगवन् ! दिगाद्यनुजानीत तथैव भणतीति गाथार्थः // आह गुरु खमासमणं, हत्थे णिम्मस्स साहुस्स / अणुजाणिअं दिसाई, सीसो वंदित्तुतो भणइ ||4|| व्याख्या। आह गुरुस्तत्रांतरे क्षमाश्रमणानां हस्तेन स्वमनीषयाऽस्य साधोः प्रस्तुतस्यानुज्ञातं दिगादिप्रस्तुतं शिष्यो वन्दित्वा अत्रांतरे ततो भणति वक्ष्यमाणमिति गाच्छार्छः // संदिसह किं भणामो, वन्दितु पवेअह गुरू मणइ / वंदितुपवे अयई, भणइ गुरुतत्थ विहिणाओ ||4|| व्या० // सदिशति किं भणामि अत्र प्रस्तावे वंदित्वा प्रवेदय वं गुरु भणति वंदित्वा प्रवेदयति शिष्यो भणति गुरुस्तत्रविधिना तु वक्ष्यमाणमिति गाथार्थः | वंदितु भणइ तुम्ह, पवेइयं संदिसह साहूणं / एवं सीसोभणइ, भणइ गुरू पवेयह तओउ ||4|| वंदित्वा भणति ततः किमित्याह / युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि एवं भणति शिष्यः / अत्रांतरे गुरुराह प्रवेदय ततस्तु तदनंतरमिति गाथार्थः / किमित्याह वंदित्वा भणति ततः किमित्याह / युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि एवं भणति शिष्यः / अत्रान्तरे गुरुराह / प्रवेदय ततस्तु तदनन्तरमिति गाथार्थः / / किमित्याह॥ वन्दितु णमोकारो, कटुंभो से गुरु पयक्खिणइ / / सो विअ देवाईणं, वासो दाऊण तो पच्छा ||4|| व्या० // वंदित्वा नमस्कारमाकार्ष सशष्यिो गुरुं प्रदक्षिणी करोति सोऽपिच गुरुर्देवादीनांवासान् दत्वा ततस्तदनन्तरं पश्चादिति गाथार्थः // किमित्याह / / सीसंमि पक्खिवन्तो, भणइ तं गुरू गुणेहिं वट्टाहिं। एवं तु तिण्णिवारो, उवविसइ तओ गुरूपच्छा ||4|| व्याख्या। शिरसि प्रक्षिप्त्वा, तान् भणति तं साधु गुरुगुणैर्वर्धस्वेति एवमेव त्रीन्वारानेतदुपविशति। ततस्तदनंतरं गुरुः पश्चादिति गाथार्थः / / सेसं जह सामइए, दिसाइ अणुजाणणामि मित्तंतु / णवरं इह उस्सग्गो, उवविस इ तओ गुरुसमीवे ||4|| व्या० शेष प्रादक्षिण्यादि तथा सामायिके तच्छैव द्रष्टव्यं दिगा दयनुज्ञानिमित्तं तु नवरमिह कायोत्सर्गो नियमतएव उपविशति ततो गुरुसमीपे स साधुरिति गाथार्थः // दिति अ नो वंदणयं, सीसाइ तओ गुरू वि अणुसहि / दोएहवि करेइ तह जह, अण्णोवि अबुझई कोई // 46 व्या, ददति च ततो वंदनं शिष्यादयः सर्व एव ततो गुरुरप्य नुशास्ति मौलः द्वयोरपि गच्छगणधरयोः करोति / तथा संवेगसारं यथाऽन्योपि च सत्वो बुध्यते कश्चिदिति गाथार्थः / / गणधरानुशस्तिमाह //