________________ आयरिय 347 अमिधानराजेन्द्रः भाग 2 आयरिय नापि धर्मकथाभिस्तदौषधमुत्पादयंति तच्छाऽप्यलाभे निमित्तै रपि।। तहविण लाभे असुद्धं, बहिट्ठियसालाहिवाणुसहादि। नत्यंते बहिदाणं, सलिंगविसणेण उड्डाहे॥ तथापि निमित्तैरपिचेदशुद्धं नलभेत ततोनाऽथशाला या आरोग्यशाला तस्यां मध्ये न प्रविशंति। किंतु बहिस्थितास्तत आरोग्यशालात औषधं गवेषयित्वा समानयंति। अथ ते शाला निवासिनो न प्रयच्छंति। तर्हि यस्तस्या आरोग्यशालायाः प्रभुर- धिपस्तमनुशास्य याचते। तच्छाप्यलाभे धर्मकथया आवर्जनीयस्त च्छाप्यनावर्जने निमित्ते स्वलिङ्गेनाऽप्यवर्जयि-तव्य: तच्छापि बहि: स्च्छितानामौषधप्रदानमनिच्छतियत्यस्यार्चितलिंगंतेन लिंगेन प्रविशंति प्रविश्यौषधमानयंति अथ स्व लिंगेनापि तत्र कस्मान्न प्रविशंति तत आह! स्वलिंगव्यसनेन स्वलिंगप्रवेशेन प्रवचनस्यो- ड्डाहः। नामी किमपि जानते सं चामीषां धर्म: श्रेयानत: क्वचिदपि किंचिद्प्यलभमाना अनाथा इवात्र समांगता इति प्रवचनस्योप- घात:। एतदेव पणहाणी एअलंभे इत्यादिकं विवरीषुरिदमाह / / पणगादिज्जागुरुगा, अलभमाणे बहिंतु पायोज्जा।। बहिट्ठियेसालगवेसण, तत्थ पभुस्साणुसट्ठादि। पंचकपरिहान्या पंचकादिप्नायश्चितमौषधोत्पादनायता यदा-सेवनीय यावचत्वारोगुरुकास्तच्छापि बहि: प्रायोग्ये औषधे अलभ्ये आरोग्यशालाया बहि:स्च्छिाता औषधस्य गवेषणं कुर्वते तत्र तद्वास्तव्यानामदाने य: प्रभुरारोग्यशालाया अधिपति-स्तस्यानुशास्ति आदिशब्दाद्धर्मकथनिमित्तं य प्रयुंजते असई अच्चियलिंगेनरक्तपटादिरुपेण प्रवेशनं कुर्वंतितेषुच प्रविष्टेषुयेप्रतिभानवंत:प्रतिवचनदानसमर्था वृषभास्ते स्वलिंगेन गत्वा प्रभुभाषते यथा कोयुष्माकं सिद्धांत एवमाभाष्य तत्र सिद्धांतविषये प्रभुणागृहीतलिंगैश्चसहपरस्परमुल्लापंकुर्वति। यच्छा उत्तरवादिनो वृषभा भवंति। अच्छ वा यदि प्रतिपत्तिकुशला: परप्रतिपादनवृषभास्ततस्ते गत्वा से तस्य प्रभोर्निजकत्व-मात्मीयत्वं भावयंति। तत्रापि सिद्धांतविषये तैर्गृहीतलिंगैः सह परस्परमुल्लापं तथा कुर्वति। यच्छा ते आ चक्षत इति। अहवा पडिवत्तिकुसला, तेण समं करेंति उल्लावं। पभवंतो विय सोवी, वसमेऊ उत्तरीकुणति।। अथवा ये प्रतिपत्तिकुशला:परप्रतिवचनदानसमस्तितस्ते गत्वा तेन प्रभुणा सह परस्परमुल्लापं तथा कुर्वतिगृहीत लिंगाश्च तथा तं भावयंति तथा सोऽपि आस्तां गृहीतालिंगा इत्यपिशब्दार्थः। प्रभवन्नपि वृषभानुत्तरीकरोति उत्तरवादिन: करोति। तत: स निरुत्तरीकृत: सन् यब्रूते तदाह॥ तोभणइ कलहमित्ता, मझमेव हेज्जह उदंतंति। तंवियपडिसुणंति, एवं एगाएच्छम्मासा॥ तत: सिद्धांतोल्लापे पराजित: सन् भणति यूयं मम कलह- मित्राणि कलहानंतरं यानिजातानि मित्राणि तानि कलहमित्राणी ततोमे ममोदंतं वहत एवमुक्ते तेपि वृषभाः प्रतिशृणवंति अभ्यु-पगछंति। तत एवं गत्या गतिभिस्तमतीवावय॑ ता षण्मासान् यावत् तत्र चिकित्सां कारयति। एवमेकस्यामनाथशालायां षण्मासा एवं द्वितीयस्यां तृतीयस्यामपि च तथा चाह। छम्मासा छम्मासा, विइय तझ्याए एव साालाए। काऊ अट्ठारस ऊअ, पउणे, ताहे विवेगोउ। एव मुक्तप्रकारेण द्वितीयस्यामनाथशालायां षण्मासा एवं तृतीयस्यामपीति सर्वसंकलनया अष्टादशमासान् चिकित्सां कार-यित्वा प्रगुणीकरोति। अथ प्रगुणा न भवति ततस्तस्य भक्तविवेकं कर्तुमुचित: संप्रति प्रागुत्तं द्वितीयमादेशं स्पष्टयति अहवा। गुरुणो जावज्जीवं, फासुय अफासुएण ते गित्थं / वसमे बारसमासा, अठारसमिक्खुणोमासा।। गुरोराचार्य्यस्य यावज्जीवं चिकित्सां प्रासुकेनाऽप्रासुकेन वा कुर्वति सर्वस्यापि गच्छस्य तदधीनत्वात् यथाशक्ति निरंतरं सूत्रार्थनिर्णयप्रवृत्तेश्च / वृषभे द्वादशवर्षाणि चिकित्सा तत: परं शक्ती भक्तविवेकः एतावता कालेनान्यस्यापि समस्तगच्छ भारो द्वहनसमर्थस्य वृषभस्थोत्थानात् अष्टादशमासा भिक्षोश्चिकित्सा तत: परमसाध्यतया शक्तौ सत्यां भक्त विवेकस्येव कर्तुमुचित-त्वात्।।व्य०४ उ०।। (23) लक्षणं सुत्तत्थे णिम्माओ इत्यादि। सुत्तत्थे णिम्माओ, पिअदढधम्मोणुवत्तणाकुसलो।। जाइकुलसंपण्णो, गंभीरोलद्धिमंतोअ॥१५|| व्या। सूत्रार्थे निर्मितो निष्ठित: प्रियदृढधर्म: उभययुक्तोऽनुवर्तनाकुशल: उपायज्ञः। जातिकुलसंपन्नः। एतद्वयसमन्वितो गंभीरो महाशयलब्धिमांश्च उपकरणाद्यधिकृत्येति गाथार्थः। संगहुवग्गहीनरओ, कयकरणो पवयणाणुरागीय।। एवं विहोओ भणिओ, गणसामि जिणवरिंदेहि।।१६।। व्या.। संग्रहणोपग्रहनिरत: संग्रह उपदेशादिनोपग्रहश्च वस्त्रादिना व्यत्यय इत्यन्ये। कृतकरणो ऽभ्यस्त क्रियः / प्रवचना- नुरागी च प्रकृत्या परार्थप्रवृतः। एवं विध एव भणि: प्रतिपादितो गणस्वामी गच्छधरैर्जिनवरेंद्रै:भवगद्भिरिति गाथार्थ: पं.व०॥ आहारवत्थादिसुलद्धिजुत्तं, आदेज्जवकं वअहीणदेह। सकारमज्जं मइममि लोए, पूर्यति सेहाय पिहूजणाय / / आहारवस्त्रादिलब्धियुक्तमादेयवाक्य महीनदेहं परिपूर्णदेहा- व्यवं तथा मतिमति लोकेसत्कारभाजं विद्वज्जनपूज्यमित्यर्थः। शैक्षका: पूजयंति। पाठांतरम् "सक्कारहज्जंमि इमं मिलोए" तत्राऽयमर्थः। सक्कारेण हियते आक्षिप्यते इति सत्कारहार्योऽयं यतोलोकस्तत एवं भूतेऽस्मिन् लोकेआहारवस्त्रादिषु लब्धियुक्तमित्यादिगुणैः शैक्षकाः पूजयंति। पृथक जनश्च बहुमन्यते। तत: स तादृशो गणधारी कर्तव्यः / व्य० 330 // आयरियउवभाया, नाणुण्णाया जिणेहिं सिप्पट्ठा। णाणे चरणे जोगा, वहाउते अणुण्णाया / / आचार्या उपाध्यायाश्च जिनैस्तीर्थकृभिर्न शिल्पार्था:शिल्प शिक्षणनिमित्तमनुज्ञाता: कै कारणैः पुनरनुज्ञातास्तत आह। ज्ञाने चरणे च ये योगास्तेषामावहा: प्रापका यतो भविष्यन्ति ततस्त अनुज्ञाताः। ज्ञानचरणस्फातिनिमित्तमनुज्ञाता इत्यर्थ: अपिचेदृशा आचार्योपाध्याया अनुज्ञाता: / / व्य०२खं.४ उ०। (24) एकपाक्षिकादेर्दिगाचार्यः / / नूतनाचार्यस्थापनायामे कपाक्षिकभिन्नपाक्षिकयोोग्गयता