________________ आयरिय 346 अमिधानराजेन्द्रः भाग 2 आयरिय णिग्गंथस्स णं णवड हरतरुणगस्स आयरिय उवझाए विसंभेज्जा णो से कप्पइ / अणायरियउवज्ञझायस्स होतए कप्पइ। से पुव आयरियं उदिसावित्ता ततोपच्छा उवझायं सेकिमाह भंते ! दुसंगहिए समणे णिग्गंथे तंज हा आयरियेणं उवजायेणय |शाच्य.सू.३॥ निर्ग्रन्थस्य णमिति वाक्यालङ्कारे। नवडहरतरुणस्य वाआ-चार्यसहित उपाध्याय आचार्योपाध्यायस्तस्याचार्योपाध्यायस्येत्यर्थः। विष्कंभयात् नियेत। तत: सेतस्य नवडहर तरुणस्याचार्योपाध्यायस्यसतो भवितुंन कल्पते वर्तितुं किन्तु पूर्वमाचार्यमुद्देशास्स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशा अप्येवमाचार्योपाध्यायस्य सतो भवितुं कल्पते। सेकिमाहु (भन्ते!इति) से शब्दोऽथ शब्दार्थः / अथ भदन्त ! किं कस्मात्कारणात् भगवन्त एवमाहुः / सूरिराह। द्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीताद्विसंग्रहीत: श्रमणो निर्ग्रन्थस्सदा भवति तद्यथा आचार्योपाध्यायेन च एष सूत्रसंक्षेपार्थः / / 11 / / (2) आचार्ये मृते निग्रन्थीनामप्यन्य आचार्य: स्थाप्यते। तथा च व्यवहारसूत्रं॥ निग्गन्थीएणं णवडहरतरुणियाए आयरियउवज्माए पवित्तिणियं विसंभेज्जा णो से कप्पइ अणायरिय अणुवज्जाइयताए अपवत्तिणिएय होतए कप्पइ से पुटवं आयरियं तु दिसाविता तओ पच्छापतिओ उवझायं ततोपच्छापवित्तिणियं से किमाहु भंतेति संगाहिया समणी निग्गंथी। तंजहा। आयरिएणं उवज्ञझाण्णं पवित्तिणिण्य / / 1 / / व्य सू.३० ऊ। निग्गन्थीएणमिति पूर्ववत् नवडहरतरुण्या: आचार्योपाध्यायस्समासोऽत्रपूर्ववत्। आचार्योपाध्यायमेतत्प्रवर्तिनी च विष्कं भयात् मियेत। ततस्सेतस्या अनाचार्योपाध्याया उपलक्षणमेतत् प्रवर्ति- नीरहितायाश्च नोकल्पते भवितुं। किन्तु पूर्वमाचार्यमुद्दिश्यते। तत: पश्चादुपाध्यायां ततः पश्चात् प्रवर्तिनीं। कयाभवितुं कल्पते (से किमाहु) इत्यादिअथ भदन्त ! किंकस्मात् कारणात् भगवन्त एवमाहुः। सूरिराह। त्रिभि: संग्रहिता श्रमणी निर्ग्रन्थी सदा भवति तद्यथा आचार्येणो पाध्यायेन प्रवर्तिन्या च एष सूत्रसंक्षेपार्थः। (22) आचार्येऽवधाविते आचार्यान्तरस्थापनं // पूर्वाचार्योऽवधावेत्तर्हि नवः स्थाप्य: / / तथा च व्यवहारसूत्रं आयरिय उवज्ञझाए उहायमाणे अन्नयरं वएज्जा अज्जो मएणं उदायंसि समणंसि अयं समुक्कसियव्ये। जाव सव्वेसिं तेसिं तप्पतियं च्छेए वा परिहारे वा / / 13 / / व्य. सू०४ उ०॥ व्याख्या। आचार्य उपाध्यायो वा मोहेन रागेण वा अवधावन (मन्यतर) मुपाध्यायादिकानां गीतार्थपंचमानां पुरुषाणामन्य- तमं वदेत् यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः॥ अज्जो ममं सिणं उहावियंमि समाणंसि अयं समुक्कसियव्वो | सेय समुक्कसणारिहे समुक्कसियट्वेसिया सेयनो समुस-सणारिहे नो समुक्कसियव्वे सिया अत्थिया इत्थ अण्णे केई समुक्कसणारिहे से समुकसियट्वे नत्थिपाइत्थ अन्ने केइ समुक्कसणरिहे से चेव | समुफसियव्वे तेसिंचणं समुक्किठंसि परावेएज्जा दुस्समुकिलुते अज्जोनिक्खिहि तस्स णं निक्खिवमाणस्स नत्थि केइ छेदे परिहारे वा॥ अस्य व्याख्या प्राग्वत् व्यः सू०४ ऊ॥ अधुना नियुक्तिविस्तर: केन पुन: कारणेनाऽसाववधावतीति चेदत आह / / मोहेण वा रागेण, ववहाणं भेसयं पयत्तेण / / धम्मकहाए निमित्तेणं, अणाहसालागवेसणया॥ अवधावनं मोहेन वा कामोद्रेकरूपेण रोगेण वा। तत्र मोह विषया यतना प्राक् तृतीयोद्देशकेभिहिता। यदिरोगेण ततो नाधावितव्या किंतु प्रयत्नेन भेषजं दातव्यम् // तच धर्म कथानिमित्तेन चोत्पादनीय। तथाऽप्यलाभे अनाथशालातो गवेषणा भैषजस्य कर्तव्ये ति नियुक्तिगाथायाः संक्षेपार्थः / / एतामेव संप्रति भाष्यकृद्विवरीषुरिदमाह। मोहेण पुष्वभणियं, रोगेण करेंति माएजयणाए। आयरियकुलगणे वा, संघो व कमेण पुटवुत्तं / / यदि मोहेनावधावनं कर्तुमीहते तदा यत्पूर्व तृतीयोद्देशकेमोहचिकित्सा विषयं भणितं तत्कर्तव्यमथ रोगेण तदाऽनयावक्ष्यमाणया प्रथमत: तत: प्रासुकेन तदलाभे वाऽप्रासुकेना-पीत्येवरूपया यतनया पूर्वोक्तं भैषज्यं प्रयत्नेन संपादनीय-मित्यादिरूपं कुर्वन्ति केते कुर्वति।तत आचार्यकुलं गणसंघोवा कथमित्याहा क्रमेण परिपाट्या तामेव परिपाटी कालनियमनपूर्विकामाह // च्छम्मासे आयरियकुलंतु, संवच्छराणि त्तिन्नि भवे // संवच्छरं गणो खलु, जावज्जीवं भवे संघो। प्रथमत आचार्यः षण्मासान् यावत् चिकित्सां कारयति तथाप्यप्रगुणीभूतं तं कुलस्य समर्पयति तत: कुलं त्रीन्सं वत्सरान् यावत् चिकित्सकं भवति। तच्छाऽप्यप्रगुणीभवंतंगणस्यतं समर्पयति। तदनंतरं संवत्सरं यावत गण: खलु चिकित्सको भवति। एतच्चोक्तं भक्तविवेकं कर्तुमशक्नुवतो य: पुनर्भक्तविवेकं कर्तुं शक्नोति। तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या / विरतिसहितस्य पुन: संसारे दुःप्रापकत्वात् तदनंतरं चेत्प्रगुणीभवति / ततस्सुन्दरमथ न भवति / तर्हि भक्तविवेक: कर्तव्य: / अत्रैव देशांतरमाह!! अहवा विइयादेसे, गुरुवसंभे, भिक्खुमादिते गच्छं। जत्थि वारसवासा, तिछसमासो असद्धेणं / / अथवा द्वितीय आदेशो गुरौ च ते भिक्षादौ यथाक्रमं चिकित्सां कारयति यावज्जीवं द्वादशवर्षाणि त्रिषट्कमष्टादश मासान् कथमित्याह अशुद्धेनापिशब्दोऽत्र लुप्तोदृष्टव्य: प्रथमत: शुद्धेन तदभावे चाशुद्धेनापि। तदनन्तरं भिक्षादिना भक्त विवेक: कर्तव्यः। गुरुस्सुगच्छप्रवर्तकइति तस्य यावज्जीवं चिकित्सा तत्र प्रथममोद्देशेन च विवेकं कर्तुं शक्नुवंतं प्रत्यष्टा दशमासान्। कश्चिकित्साविधिस्तमभिधित्सुराह। पयत्तेण ओसहं से, करेंति सुद्धेण उग्गमादीहि। पहाणीए अलंभे,धम्मकहाहिं निमित्तेहि।। प्रथमतः प्रयत्नेनोगमादिभिः शुद्धेन वस्तुजातेन (से) तस्य औषधं कुर्वति। तदलाभे पंचपरिहान्या यावचतुर्गुरुकेनाप्यशुद्ध