________________ आयरिय 342 अभिधानराजेन्द्रः भाग 2 आयरिय पूर्व कल्पाध्ययने द्विसंग्रहं वर्णतया ऐसीअजिका आदि शब्दा- त्रिवर्षपं- चवर्षपर्यायरित्रशत्षष्टिवर्षपर्यायाणामपि गीतार्थानामपि दीयते। त्कुलपुत्रभोजिकादिपरिग्रहः। इत्यादिका उदाहृता अपायास्ते सर्वेऽत्रापि व्य,२ खं, 7 उ वक्तव्यास्ता बहूपायदर्शनत: संग्रहो मन्येत तदेव दृढयति। (21) आचार्य कालगते आचार्यान्तरस्थापनं / / अज्जाउविउलरवंधा, लता वाएण कंपते जले वा।। (1) आयरियउवज्भाए गिलायमाणे अन्नत्तरं विवज्ज अज्जो नावा अबंधणावा, उवमाएस असंगहे होइ।। माएणं कालगत सि समणं सि अयं समुक सियवे सेय अजातविपुलस्कंधा यथा वातेन लता कंपते जले वा / यथा अबंधना समुक्कसणारिहि समुक्कसियवे णो समुक्कसिणारिहि णो समुबंधनरहितानौरेषा असंग्रहे उपमयाऽप्यसंगृहीता राती बहुप्रत्यवायवा कसियवे अत्थि यो अत्थ अण्णे के ई समुक्त सिणारिहे से तोत्कलिकाभिरितस्तत: संयमात्कम्पते इत्यर्थः / समुक्कसियवे णत्थिया अत्थ केइ अन्ने समुक्कसिणारिहे सो चेव समुक्कसियव्वे। तेसिं चणं समुकसि परावेएज्जा दुसमुकठंति दिटुंतो गुव्विणीए, उ कप्पट्ठगबोधिएहि कायवो।। अज्जो णिक्खिवाहितस्स णं णिखिवमाणस्स वा पत्थि केई गब्भत्थे रक्खंती, सामत्थंरवदुए अगडे / / अत्थे एवापरिहारे वा जे तं साहम्मियं अहाकप्पाणं णोअब्भुटुं अत्र लोके दृष्टान्तो गुर्विण्या कर्त्तव्यो लोकोत्तरे कल्पस्य- कबोधिके तेसिं व सव्वेसिं तप्पति यं छे एवा परिहारे वा / / व्य. सू. उ.४।। क्षुल्लकाचौरे: तत्र गच्छे पुत्र स्वगोत्रराजादयस्ता रक्षति स एष पुत्रप्रभावः। (आयरिय उवज्झाए गिलायमाण) मित्यादि अथास्य सूत्रस्य क: संबंध अवटे गते चौरे क्षुल्लकस्य तन्मारणाय सामर्थ्यपर्यालोचनं सोऽप्येष इत्यत आह॥ पुरुषस्य प्रभावस्तत्र प्रथमतो गुर्विणी दृष्टांतं विभावयिषुस्तावदिदमाह।। आयरियत्ते पगते, अणुयत्तं तेयकालकाणंमि। सगोत्तरायमादीसु, गन्भत्थोवि धणं सुतो।। गच्छे सावेक्खोवा, वुत्तोइ मतो वि सावेक्खो।। रक्खए मायरं चेव, किमुता जायवद्वितो / / आचार्यत्वं पूर्वसूत्रेषु प्रकृतमनुवर्तमानं च कालकरणं तत आचार्यत्वे गर्भस्थोऽपि यत: स्वगोत्रराजादिषु धनं जिघृक्षुषु धनं रक्षति मातरं च प्रकृते अनुवर्तमानमेवाकालकरणे इदमपि सूत्र माप- तितमत्राऽप्याकिं पुनर्जात: प्रवर्द्धितश्च ससुतरां रक्षति। सूत्रं यथा गर्भस्थोऽपि रक्षति चार्यव॑स्य कालकरणस्य वाभिधास्यमानत्वात् यदि वा पूर्वमर्थत: सापेक्ष तथा प्रतिपादयति // उक्तोऽयमपि चाधिकृ तसूत्रे णाभिधीयमानः सापेक्ष इति वणिएपरायसिद्धे, गम्मिणिधणमच्छ धूपसूयाए। सापेक्षत्वप्रकरणादनंतरमस्य सूत्रस्योपनिपात:। अनेन सबंधनायातस्य सव्वं सुयस्स दाहं,धूया पवत्तवेवाहे / / व्याख्या।। आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन् एको वणिक् तस्य भार्या आपन्नसत्त्वा स वणिक कालग- तस्तत: अन्यतरमुपाध्यायप्रवर्तिगणावच्छेदक-गीतार्थभिक्षुणामन्यतमं सापेक्ष: फेनाऽपि राज्ञः शिष्टं देव ! गुर्विण्या धनमस्ति राज्ञोक्तं तिष्ठतु तद्वित्त / यदि सन् वदेत्। आय! मयि कालगते सति अयं समुत्कर्षयितव्य: आचार्यपदे स्छुापयितव्यः। सचेत्परीक्षया समुत्कर्षणा) भवति ति। ततः प्रसूताया:सुतो भविष्यति / तत: सर्वं सुतस्य दास्यामो दुहितरि च समुत्कर्षयितव्यो नोचेत्समुकर्षणार्हस्तर्हि नो समुत्कर्षयितव्यः। अछूयो जातायां यावता भक्तं यावताच विवाहस्तावन्मानंदास्यामः। एवं गच्छोऽपि ऽसौ पूर्वमाचार्येण समीक्षित: सोऽभ्युद्यतविहारमभ्युद्यतमरणं वा गर्भस्थोऽपि सुतो राज्ञ:स्वगोत्रेभ्यश्च धनं रक्षति मातरं च। अन्यथा स्वगोत्र व्यवसितसूत्रमाह। अस्ति चात्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हः स जैराज्ञा चाद्यापि तव पार्थे धनमस्तीति बहुधा विलुप्यते // भावित समुत्कर्षयितव्यः अथ नास्ति कश्चिदन्यः समुत्कर्षणार्हस्तर्हि स लौकिकमुदाहरणमधुना लोकोत्तरं भावयति / / एवाभ्यर्थ्यः समुत्कर्षयितव्यः। तस्मिंश्च समुत्कर्षित परोगच्छे वदेत्तं लोउत्तरिए अज्जा, खुल्लग वोहिहरणं पसरणीयं / / दु:समुत्कृष्टं ते तव हेआर्य! तस्मान्निक्षिप एवं तस्य निक्षिपतो नास्ति चोरो मरणं कूवे, सामत्थण चारणा लेट्ट।। कश्चिछेद: परिहारो वा। उपलक्षण- मेतदन्यतपो वा सप्तरात्रादिकं ये लोकोत्तरिकोऽयं दृष्टांतः। क्वचिद्ग्रामे मालवशबरानीकमाप तितं। तत्र पुन: साधर्मिका गच्छसाधवो यथा कल्पेन आवश्यकादिषु कैश्चिद्वौधिकैश्चौरैरार्यिकाणामेकस्य क्षुल्लकस्य हरणं कृतं। ते चौरा यथोक्तविनयकरणलक्षणेन नोत्थाय विहरंति तेषा सर्वेषां प्रत्येक अन्यस्यैकस्य चौरस्यार्जिका: क्षुल्लकं च सम- प्ऽन्यस्य हरणाय तत्प्रत्ययं यथा कल्पनेऽभ्युथानप्रत्ययश्छेद: परिहार: सप्तरात्रं वा तप: गता: / स चैव चौरस्तृपापीडित: सन् कूपे पानीयायावतीर्णः। ततः प्रायश्चित्तमिति सूत्रसंक्षेपार्थः। एनमेव भाष्यकृत्प्रपंचयन्प्रथमतो क्षुल्लकश्चितयति। वयमिति वयमे- तावत्संख्याका बहवोऽयमेकस्तत: गिलायमाण इत्यस्यार्थ भावयति।। किमेक स्यापि न प्रभविष्याम इति विचित्य ता आर्यिका भणिताः। अतिसयनरिट्ठतो वा, धातुक्खोभेण वा धुवं मरणं। पाषाणपुंजमेन कुर्मस्ता नेच्छंति न: मारयिष्यतीतिकृत्वा तत: क्षुल्लकेन ना सावेक्खगणी, भणंति सुत्तम्मि जं वुत्तं // तद्वचः श्रुत्वा महानेक: पाषाणस्तस्योपरि मुक्तस्तत: पश्चात्ताभिः अतिशयेन श्रुतज्ञानातिशयादिना अरिष्टतो वा अरिष्टदर्शनतो वा सर्वाभिरेक- कालं पाषाणा मुक्तास्तत: पाषाणपुंजे धातुक्षोभेण या ध्रुवं मरण ज्ञात्वा सापेक्षा गच्छापेक्षोपेता गणिनो यत्सूत्रे नाक्रांतश्वोरोमरणमुपा-गमत् / ततः क्षुल्लकेन तास्ततो निष्काशिता उक्त (मज्जोकालगयमी) त्यादि तद्भणंति सांप्रत (मन्नतरं चएज्जा) एवं क्षुल्लको रक्षति किपुनर्महान्ततएतेन कारणे नउपाध्याय आचार्यश्च इत्यस्यार्थमाह / /