________________ आयरिय 343 अभिधानराजेन्द्रः भाग 2 आयरिय अन्नयर उवज्माया, दिगाउ गीयत्थपंचमा पुरिसा। उकसणमणणत्तिय, एगढ ठावणा चेव // उपाध्यायादिका उपाध्याय प्रवर्ती गणावच्छेदको गणी गीतार्थश्च भिक्षुरित्येवं रूपा गीतार्थपंचमा: पुरुषाः तेषामन्यतमोऽन्यतर: समुत्कर्षणं मननं स्थापना आचार्यत्वस्थापनमित्यर्थः।।। पुटवं गावेति गणे, जीवंतो गणहरं जहा राया। कुमरेउ परिच्छित्ता, रज्जरिंह ठावए रज्जे॥ पूर्वमेव जीवन्नाचार्यो यःशक्तिमान्तंगणघरं ठाणे स्थापयति। यथा राजा कुमारान्परीक्ष्य यःशक्तिमत्तया राज्यार्हस्तं राज्ये स्थापयति। कथं परीक्षेत्यत: परीक्षाविधिमाह // दहि कुड अमच आणत्ती, कुमारा आतिणएतहिएको। पासे निरिक्खिऊणं, असिमंति पवेसणे रज्जं // 1 // एगो राया बहुपुत्तो, सो चिंतेइ जो सत्तिमंतो। तं रज्जे ठावेहामि, ततोकुमारे परितच्छिउ माढत्तो // 2 // आणत्ता पुरिसादहि, घडगे एगत्थओगासे। ठवेह तेहिं ठवेत्ता, रण्णो निवेदियं अमव्वोभणितो / / 3 / / विच्छं तुम दहिघडाणं, पासे अत्था हिगतोअमन्यो / अन्नाते कुमारा सदाविता, भणिया वत्थदहिघडमेक्के कं / / 4 / / आणेह सेगया अण्णं, वहंतयं न पासंति। ततो ते अप्पासेंता सयं चेव दहिघडमेक्के कं ||5|| घेत्तुंसंपवियाएकोकुमारो, पासाणि निरिक्खेत्ता अण्णं च।। हंतयमपासंतो अमचं भणति दहिघडं अमचे / / 6 / / नेच्छइ कुमारेण असिं उज्जिरिऊण भण्णइजइनेच्छसि सीसतेपाडेमि अमवेणगहितो, दहिघडो कुमारो तं घेत्तुं गतो रायसमीवं।। रण्णा एस सत्तिमंतोत्ति परिक्खि त्ता रज्जेठवितो / / 7 / / अक्षरयोजनात्वियं। दधिकुटा एकत्र राज्ञा पुरुषैः स्थापितास्तदनंतरममात्यस्याज्ञप्ति: प्रदत्ता। यथा घटानां पार्श्वे तिष्ठा तत कुमारा दधिघटनामानयने निरोपितास्तत्रैक: कुमार; पावत् निरीक्ष्याऽन्यमपश्यत् अमात्यस्योपरि असिरुद्रारितस्ततो मंत्रिणा दधिघटो गृहीतस्तेनदधिघटस्य प्रवेशने कुमारेण कारिते दृष्टे तस्य कुमारस्य राज्य दत्तवान्। अत्रोपनयमाह॥ दसविहवेयावाव्वतिउ, कुसलज्जयाणमेवं तु। ठाउँति सत्तिमंतं, असत्तिमंते बहूदोसा। एवमाचार्योऽपि दशविधेवैयावृत्ये उद्यतानामुदयतमतीनां मध्ये (कुसलत्ति) यो यत्र कुशलस्तस्य तत्र नियोगं करोतितंतत्र नियोजयति। यस्तं शक्तिमंतं गणधरं स्थापयति अशक्तिमति तु स्थाप्यमाने बहवो दोषाः के ते इतिचेदुच्यते। सोऽशक्तिमत्वेन शक्नोति साधून यथायोगमनियोक्तुं। तत आहारोपधिपरिहा- निर्निर्जरातश्च ते परिभ्रश्यति। अथाशुकारणत: पूर्वन स्थापितं स्यात्ततोऽपस्थापिते गणधरे स कालगतो न प्रकाशयितव्य इत्यादि पूर्वोक्तमपि च सातव्यम्॥ अथैव विधिशेषमाह। दोमादीगीयत्थे पुष्वुत्त, गमेण सति गणं विभए। मीसेव अणरिहे वा, अगीयत्थे वा भएज्जाहि।। आचार्येण शिष्या निर्मापितास्ते द्वौ त्रयश्चत्वारो वा भेवयु स्तेषुद्यादिषु गीतार्थेषु सति प्रभवति परिवारे पूर्वोक्तागमेन तृतीयोद्देशकोत्तेन प्रकारेण गणं विभजेत् तेषु सर्वेष्वपि विभज्य पृथक् 2 गणोदातव्य इत्यर्थः।। तथा मिश्रानाम तेषामाचार्यशि- ष्याणां मध्ये के चित् गीतार्थाः केचिदगीतार्थास्तानपी विभजेत्। किमुक्तं भवति / यो गीतार्थास्तान् गणधरपदे स्थाप्य तया पृथक् कुर्यादितरांस्त्वगीतार्थननर्हतया अथवा यैरों देशतो गृहीतो न देशतो गृहीतस्ते मिश्रास्तान् विभजेत् एते मिश्रा अपि योग्या एते त्वयोम्या इति विभागेन स्थापयेत्तथा ये शरीरेण जुंगिकतया*सर्वथा गणधरपदान स्तानपि विभजेत् वाशब्दोऽपि शब्दार्थः॥ एकांतेनाऽयोग्यतया पृथक स्थापयेत् अगीतार्थत्वान्न भजेत्। इयमत्र भावना। योऽगीतार्थानामाचार्यलक्षणोपेतास्तान- नर्हतया स्थापयति ये पुनरगीतार्था अपि संभाव्य श्रुतसंपदा आचार्यलक्षणोपेतास्तान योग्यतया पृथक् स्थापयति।। संप्रति मिश्रपदव्याख्यानार्थमाह / / गीयागीया मिस्सा, अहवा अत्थस्स देसो गहितो उ। तत्थ अगीया णअरिहा, आयरिय तस्स होतीउ॥ केचित् गीता गीतार्था केचिदगीतार्था एते मिश्रा अथवा अर्थस्य देशो यैहीतस्ते मिश्रास्तत्र ये अगीता आचार्यलक्षणपरिभ्रष्टाश्च ते आचार्यत्वस्याऽनर्हा भवंति।। संप्रति "सेयसमुक्कसणारिहे समुक्कसियव्वो नासमुक्कसणारिहे णो समुक्कसियव्वे, इत्यस्य भावार्थमभिधित्सुः प्रथमत: पूर्वपक्षमुत्था पयति॥ कहमरिहो वि अणरिहो, किंतु हु असमिक्खकारिणो थेरा। ठावेंति जं अणरिहं चोयग ! सुण कारणमिणं तु // परो ब्रूते। कथं पूर्वमाचार्यविद्यमानवेलायाम)ऽपि सन्पश्चादन) जातो येनोच्यते। स चेत्समुत्कर्षणार्हस्ताहि समुकर्षयि- तव्यः। किंतु वितर्के वितर्कयामि / हु निश्चितमसमीक्षितकारि स्थविरा आसीरन्। यदनह स्थापयंतिा यथायं समुत्कर्षयितव्य: अत्र सूरि:- प्राहा चोदक ! शृणु कारणमिदं येन पूर्वमहा॑ऽपि पश्चादन) जात:।। तदेव कारणमभिधित्सुरगाथामाह॥ उप्पियणभीतसंदिसण, देसिए चेव फरुससंगहिए। वायगनिप्फावग, अण्णसीसइच्छाअहाकप्पो॥ (उप्पियणं) मुह:स्वसनं तद्वारं भीतसंदेशनद्वारमदेशिक द्वारं परुषद्वारमेतानि चत्वार्यपि प्रस्तुतार्थविषयाणि। संग्रहद्वारं वाचकनिष्पादकं द्वारमन्यशिष्यद्वारमिच्छाद्वारं यथा कल्पद्वारमित्येतानि संग्रहादीनिद्वाराणि (अत्थियाइंच अण्णे समुक्कसणारिहे) इत्यादि सूत्रविषयाणीति द्वारगाथा संक्षेपार्थः।। संप्रति उप्पियणद्वारं विभावयिषुराह / / सन्निसेज्जागयं दिस्सा, सिस्सेहिं परिवारियं / *हस्तपादादिशरीरविकलतयेत्यर्थः /