________________ आयरिय 341 अभिधानराजेन्द्रः भाग 2 आयरिय जइणं नीसल्ले नियट्ठी विप्पमुक्के न पुणो संमग्गाउ परिभसेज्जा अट्ठाणं परिभस्स तओ णाराहेइ॥ आलोचनाया अप्रदाने आचार्यस्य प्रायश्चित्त (मालोयणा) शब्द।। आचार्यस्यावश्यकप्रमादे प्रायश्चित्त (मावस्सग) शब्दे। (19) अतिशया आचार्य्यस्य। आचार्य्यस्य पञ्चातिशया (अइसेस) शब्दे॥ आचार्यस्य बहिर्गमने दोष: (अइसेस) शब्दे, (निग्गमन) शब्दे च॥ आचार्यस्य संज्ञाभूमिगमन (मइसेस) शब्दे (थण्डिल) शब्दे च। गोचरचा कारणेऽसत्याचाप्येण न गंतव्येति (अइसेस) शब्दे | (गोयरचरिया) शब्दे च। आचार्य्यस्य शुद्धवस्त्रंकीदृशम (इसेस) शब्दे!। उपाश्रयस्याऽन्तर्बहिर्वा निवसन्नाचार्यों न दुष्यतीत्य (इसेस) शब्दे वसतिशब्दे च॥ आचार्यस्याचारप्रकल्पे भ्रष्टे कर्तव्यता (आयारपकप्प) शब्द। आचार्य: स्मरन्नस्मरन् वा कल्पाकं उपस्थापयेन्नोपस्च्छा-पयेद्वा तत्र कर्त्तव्यता (उवठ्ठाण) शब्दे॥ आचार्योपसम्पत् (उवसंपया) शब्दे| आचार्य प्रमादिनि शिष्याणां गणान्तरोपसंपत्ति: (उवसं-पया) शब्दे॥ आचार्यादौ मृतेऽन्यस्योपंसपत् (उवसंपया) शब्दे। संयमसंरक्षणार्थमन्यत्रोपसम्पद्येततत्र दृष्टान्तादिः (उवसंपया) शब्दे / / वर्षास्वाचार्येकालगतेऽन्यत्रोपसम्पत्तिः (उवसंपया) शब्द आचार्यस्य कृति: (कम्म) शब्दे!! आचार्यस्य तीर्थकरसमानत्वं (वेयावच) शब्दे। भिक्षुणा कृत: शिष्य आचार्यस्येति (सीस) शब्द।। आचार्य्यस्तुति: (थुई) शब्दे॥ (20) निर्ग्रन्थीनामाचार्यः।। श्रमणीनामाचार्य्यावश्यकता यथा // आयरियउवज्झातो, तइयाय पत्तिणीओ समणीणं / / आणसि अट्ठाएत्ती, होइ एएसि तिण्डंपि॥ श्रमणीनामाचार्य उपाध्यायस्तृतीया प्रवर्तिनी च भवति। श्रमणानां त्वाचार्योपाध्यायास्ततोऽन्येषामर्यायति यदुत्तं सूत्रद्वयेऽपि व्याख्यातम्। व्यरखं. 7 ऊ॥ तथा च व्यवहारसूत्रम्॥ तिवासपरियाए समणो निग्गंथे तीसवासपरियाए सम णीए निग्गंथीओ कप्पइ उवज्झायताए उदिसित्तए धारित्तए / वा पंचवासपरियाए समणे निग्गंथे सट्ठिवा सपरियाए समणीए निगथिए कप्पइ आयरियष्टाए उद्दिसित्तए॥१६॥ व्याख्या। त्रिवर्षपर्यायश्रमणो निग्रंथस्त्रिंशद्वर्षपर्यायाया: श्रमण्या: कल्पते उपाध्यायतया उद्देष्टुंपंचवर्षपर्याय: श्रमणो निग्रंथः। षष्टिवर्षपर्यायायाः / श्रमण्या निग्रंथ्या: कल्पते आचार्यतया उपाध्यायतया उद्देष्टुमिति एष सूत्राक्षरार्थ:।। संप्रति भाष्ये विस्तर:।। तइयंमिउ उद्देसे, दिसासु जा गणहरा समक्खाओ / / सो चेव य होइइहं, परियातो वण्णितो नवरं / / तृतीये उद्देशे दिक्षु आचार्योपाध्यायप्रवर्तिस्थविरगणा-वच्छेदिरूपासु यो गणधर आचार्य उपाध्यायो वा समाख्यात: स एव इहाऽपि भवति ज्ञातप्पा नवरमिह पर्यायोऽधिको वर्णित: तत् स एव प्रबंध्यते॥ तेवरिसो, तीसिया, जहणचत्ताए कप्पइ उवज्झे। वितियाए सहि सयरा, यजम्मणयणवास आयरितो।। त्रिवर्षविवर्षपर्याय उपाध्याय कल्पते त्रिंशकायस्त्रिंश-वर्षपर्यायाया जन्मना जन्मपर्यायेण जघन्यतश्चत्वारिंशकायश्चत्वारिंशद्वर्षपर्यायाया उत्कर्षतो देशोनपूर्वकोटिकायाश्चत्वारिंशत्कथं स्यादिति चेदुच्यते। दशवर्षजाताया; प्रव्रज्यायाः प्रतिपत्तिस्त्रि- शद्वर्षाणि व्रतपर्याय एवं चत्वारिंशत्तथा द्वितीयस्याः श्रमण्या निग्रंथ्या: षष्टिवर्षव्रतपर्यायाया जन्मतो जघन्यत:सप्तती:सप्त-तिवर्षपर्याय आचार्य: कल्पतो उत्कर्षतो देशोनपूर्वकोटिकाया जन्मन: सप्ततिवर्षाणि कथं भवंतीति चेदुच्यते। दशवर्षपर्याया-या: प्रव्रज्याप्रतिपत्तिः प्रव्रजिताया: षष्टिवर्षाणीति / / गीयागीतावुड्ढाव, अवुड्ढा जाव तीसपरियाया। अरिहति तिदुसंगहंसा, दुसंगहंसा भयपरेणं॥ गीता चागीतार्था वा भवतु अगीता वा गीतार्था वा तथा वृद्ध्या वाभवतु। अवृद्ध्या वा यावत्रिंशवर्षपर्याया:तावन्निय मात् त्रिसंग्रह त्रयाणामाचार्योपाध्यायप्रवर्तिनीनां संठाहमर्हति दु:संग्रह वा भयं पारणं त्रिंशद्वर्षपर्यायात्परतोऽभवद्गीता वि कल्पना त्रिसंग्रहमुपाध्यायस्य प्रवर्तिन्या वा अरोधतः। एतदेव भावयति।। वयपरिणया य गीया, बहुपरिवारा य निध्वियाराव। होज्जउ अणुवज्झाया, अप्पवत्तिणिजाव सठ्ठीओ।। वयसा परिणता गीतार्था बहुपरिवारा निर्विकारा च सा यावत्षष्टिस्तावदनुपाध्याया वा भवेदप्रवर्तिनी वा एवं भवति द्विसंग्रहिका। एमेव अणायरिया, थेरी गणिणा व होज्ज इयरीय / कालगतोसण्णाएव, दिसाए धारेंति पुव्वदिसं। षष्टिवर्षेभ्य:परतो गणिनी प्रवर्तिनी इतरा वा अप्रवर्तिनी स्थविरा अनाचार्या भवेत्। कथमित्याह (कालगतोसन्नाए वेत्यादि) कालगतायामवसन्नायां वा दिशि आचार्यलक्षणायां षष्टिवर्षेभ्य: परतो वर्तमाना आर्यिका धारयंति पूर्वी दिशमे वमनाचार्या भवंति। किंकारणं संयतीनामवश्यं संग्रहीष्यते तत आह॥ बहुपचवाय अज्जाउ, नियमा पुण संगहे अपरिभूया। संगहिया पुण अज्जा, थिरथावरसंजमा होइ॥ आर्या पुनर्बहुप्रत्यवाया तत: संग्रहे सति नियमात्परिभूता-भवति। पराभवस्थानमुपजायते संगृहीता पुनरार्या स्थिरस्था वरसंयमा भवति। तत: संग्रह इष्यतो अथ केअपाया इत्याहा पेसी अइया दीया,जे पुष्वमुदीहट्ठा अवायाउ।। ते सव्वे वत्तवा,दुसंग वन्नयं तेणया।