SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आयरिय 340 अमिधानराजेन्द्रः भाग 2 आयरिय पकारित्वादिति ।।भ. श.१ उ०१। || आचार्य्यनमस्कारे फलं यथा। आयरियनमोक्कारो, जीवं मोएइ भवसहस्सातो।। भावेण कीरमाणो, होइ पुणो बोहिलाभाए ||1|| आयरियनमोकारो, धन्नाणभवक्खयं करेंताणं / हिययं अणुमोयंतो, विसोत्तिया वारतोहोई / / आयरियनमाकारो, एवं खलु वण्णित्तोमहत्थोत्ति। जो मरणंमिउवग्गे, अभिक्खणं कारए बहुसो ||3|| आयरियनमोकारो, सय्वपावप्पणासणो। मंगलाणं च सव्वेसिं, तइयं हवइ मंगलं || आ.म.२ खं. 1 अ॥ (आचार्य्यस्य मङ्गलत्वम्मङ्गलशब्दे) (17) वैयावृत्यं गुरोः॥ आचार्यस्य वैयावृत्त्यमतिशेषशब्दे (वेयावच्च) शब्दे च॥ ___ आचार्य्यवेयावृत्ते फलं यथा // गुरुवेयावचेणं, सदणाणसहकारिभावाओ॥ विउलं फलमिब्भस्सव, विसावगेणावि ववहारे / / 2 / / व्या०। गुरुवैयावृत्त्येन आचार्यविषयेण भक्तादिदानग्लानताप्रति चरणादिलक्षणे न हेतुना सदनुष्ठाने गुरुगते जिनप्रवच- नार्थप्रकाशनगच्छपालनादौ सहकारिभावो य: सहायक करणं स तथा तस्मात्सदनुष्ठानसहकारिभावत:। किमित्याह। विपुलं महत्फलं कर्मक्षयलक्षणं गुरुकुलवासिनो भवति। कस्मिन्निवेत्याहा इभ्यस्येव सुवर्णलक्षादिमान् महाधनपते रिव। स केन विंशोपकेनाऽपि तदीयद्रव्यविंशतितमभागेनाऽपिा आस्तां सर्वेण व्यवहारे वाणिज्ये क्रियमाणे सति। तथा हि। लक्षपति-संबंधिना लक्षविंशतिभागेनाऽपि। आस्तां सर्वेण सहस्रपंचक लक्षणेन व्यवहारतो वणिक्पुत्रस्य महान्लाभो भवत्येव।गुरोवैयावृत्यमात्रमपि कुर्चन्महत्फलमासादयतिगुरुविषयवैयावृत्त्यमात्रस्याऽपि महत्वादिति। अन्ये त्वाहुः। इभ्यस्य गृहा गतस्य विंशोपकेनाऽपि व्यवहारे सत्कारे इति गाथार्थः। पंचा० 11 वृ०। आचार्यस्य च बलाभियोगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युतेच्छाकारं दत्वाऽनभ्यर्थितेनैव वैयावृत्यादि कर्त्तव्य-मितिच्छाकारशब्दे।। (18) गच्छाधिपति: केन कर्मविपाकेन भवति॥ केन कर्मविपाकेनाऽचार्यो भूत्वा ईप्सितं लभत इति महानिशीथे 2 / चूलि. यथा॥ से भयवं ताकयरेणं कम्मविवागेणं तेणं गच्छाहि वइणा होऊण | पुण इच्छितं समच्छियत्ति गोयमा ! मायापचएणं से भयवं कयरेणं से मायापचए जेणं पयणीकयसंसारे वीसयलपावाय पणावीयविबुहजणे णिदे सुरहिबहुदव्वघयखंडचुन्नसूसकरियसमभावपमाणपागनिप्फण्ण- मोयगमल्लगे इव तस्स भक्खे सयलदुक्खे साणमालए सयलसुहासणस्स परमपवित्ततमस्सणं अहिंसा-लक्खणसमणधम्मस्स विग्धे सम्मग्गला निरयदारभूए सयलअकित्तीकलंकलिकलहवेरायणवनिहाणनिम्मल-कुलस्स णंदुद्धरिसअकज्जकज्जलकन्हमसीखपणे तेणं गच्छाहिवइणा इत्थीभावे णिवितिएत्ति गोयमा! णो तेणं गच्छाहिवइ तेहिएणं अणुमवि माया कया सेणं तहा पुहवइचक्कहरे भवित्ता णयरलोगभीभूए णिटिवण्णकामभोगे तणमिव परिविचाणं तं तारिसं चोद्दसरयणनवनिहीतो चोसठ्ठीसहस्से वरजुवईणं बत्तीससाहस्सीओ अणादिवरनरिंदच्छन्नउईगामकोडीओ जाव ण छखंड-भरहवासस्स णं देविंदोवमं महारायलछित्तीयं बहुपुन्नचाईए णीसंगे पव्वइएय थोवकालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए जोगेणाऊणं गुरूहिं गच्छाहिवई समणुनाए तहेव गोयमा! तेणं सुदिष्ठसुग्गइपहेण जहोवइसमणठणं माणेणं उग्गाभिग्गहविहारत्ताए घोरपरिसहोवसम्महियासणेणं रागहोसकसायविवज्जणेणं आगमाणुसारेणं सुविहिए गणं परिचालणेणं आजम्मसमणा कप्पपरिभोगवज्ज णेणं छकायसमारंभविवज्जणेणं ईसंपिदि व्वोरालियमेहुणपरिणामविप्पमुक्को णं इह परलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणनिंदणगरहणणं जहोव वइपायछित्तकरणेणं सव्वत्था पडिबद्धत्तेणं सव्वपमायालंबणं विप्पमुक्के णइ पइणिढिअवसे सीकए अणे गभवसंचिए कम्मरासी अण्णेगभवे तेणं माया कया तप्पव्वईणं गोयमा! सविवागे से भयवं कयरा उ ण अन्नभवे तेणं महाणुभागेणं मायाकया जीएणं एरिसो दारुणवि वागो गोयमा ! सेणं महाणुभागस्स गच्छाहिवईणोजीवेण। णूणाहिएयणा फलं लक्खइमेव भवग्गहणा!। आचार्य्यस्य प्रायश्चित्तं महानिशीथे. अ६ यथा० // से भयवं जेणं गुरु सहस्साकारेणं अन्नयरे ठाणे चुकेज्ज वा खलेज्ज वा सेणं आराहगेण वा गोयमा ! गुरूणं गुरुगुणे सु वदृमाणो अखलियसीले अपवादी अणालस्सी सव्वालंबणविप्पमुक्केसमसतुमित्तपक्खे समग्गपक्खवाएजावणं कहाभणिरे सद्धम्म जुत्ते भवेज्जाणो णं उम्मग्गदेसए अहमाणुरए भवेज्जासम्वहा सपयरिहिणं गुरुणा ताव अप्पमत्तेणं भवियव्यं। णो णं पमत्तेणं जउणपमादी भवेज्जा सेणं दुरंतपंतलक्खणे अदट्ठय्वे महापाठे जईणं सवीरिए हवेज्जा। तेणं कयदूधरियं जहावत्तं सपरसीसगणाणं पक्खा-विय जहा दुरंतपंतलक्खणे अदहटवे महापावकम्मकारी संमग्गं पणासेउ अहयंतिएवं निंदित्तागरहित्ताणं आलोइत्ताणं च जहा भणियं पायच्छित्तमणुचे रज्जा। सेणं किं उद्देसेणं आराहगे भावज्जा।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy