________________ आयरिय 339 अभिधानराजेन्द्रः भाग२ आयरिय अत्तमाणवेअणे समुपलप्भारोग्ग पवढमाणतब्भावे तल्ला भनिव्वुइण्णे तप्पडि बंधाओ सिराखाराइजोगे विवाहिसमारुगाविण्णाणेरेणं इट्ठनिष्फत्तिओ अणाकुलभावयाए किरि उवओगेण अपीडिए अव्वहिए सुहलेस्साए ववइ विज्जं च बहू मन्नइ। एवं कम्मवाहिगहिए अणुभूअजम्माइवेअणे विण्णाया दुरकरूवेणं निविण्णे तत्तओ तओ सुगुरुवयणेणं अणुट्ठाणाइणा तमवगच्छीअ पुटवुत्तविहाणओ पव्वण्णे सु किरिअं पव्वज्जं विरुद्धपमायायारे असारसुद्धभोई मुच्च-माणे कम्मवाहिणा निअत्तमाणिट्ठविओगाइवे अणे समुवलब्भ चरणारोग्गं पवमाणसुहभावे तल्लाभनिव्वुईए तप्पडिबंधविसेसओ परिसहोवसग्गाभावे वि तस्स संवेअणाओ कुसलासयविओ थिराशयत्तेण धम्मोवओगाओ सया थिमिए। तेउल्लेसाए वठ्ठई गुरांच बहुमन्नइ जहोचिअं असंगपडिवत्तिए निसग्गपबित्तिभावेणा एसा गुरुई विआहिआ भावसारा विसेसओ भगवंतब्बहुमाणेण जोमं पडिमन्नइ सो गुरुत्तितदाणा अन्नहा किरिआ अकिरिआ कुलडानारी किरि-आसमा गरहिआ। तत्त वेईणं अफलजोगओ विसण्ण तित्तीफलनित्यनायं आवद्दे खुतप्फलं असुहाणुबंधे आयओ गुरुबहुमाणो अवंझकारणत्तेण अओपरमगुरुसंजोगो तओ सिद्धीरसंसयं एसोह सुहोदए पगिट्टतयणुबंधे भववाहितेगिच्छ नइओ सुंदरं परं उवमा इत्थ न विज्जई। पं. सू०४ सू०॥ से जहेत्यादि / तद्यथा / कश्चित्सत्व: महाव्याधिगृहीत: कुष्ठादिग्रस्त इत्यर्थः। अनुभूततवेदनोऽनुभूतव्याधिवेदन: विज्ञाता स्वरूपेण वेदनाया:। न कंडूगृहीतकंडूयनकारिवद्विपर्यस्त: निर्विणस्तत्वतस्तद्वेदनयेति प्रक्रमः / तत: किमित्याहा सुवैद्यवचनेन हेतुभूतेन सम्यगवैपरीत्येन तं व्याधिमवगम्य यथाविधानतो यथा विधानेन देवतापूजादिलक्षणेन प्रपन्न: सुक्रियां परिपाचनादिरूपांरुद्धयदृच्छाचार: सन्प्रत्यपायभयात्तथातुच्छ पथ्यभोजी व्याध्यनुगुण्यत: अनेन प्रकारेण मुच्यमानो व्याधि ना खसराद्यपगमेन निवर्तमानवेदन: कंडूवाद्यभावात् समुपसभ्यारोग्यं सदुपलभेन प्रवर्द्धमानतद्भाव: प्रवर्द्धमानारोग्यभावः। तल्लाभ- निर्वृत्त्या आरोग्यलाभनिर्वृत्या तत्प्रतिबंधात् आरोग्यप्रतिबंधा-खेतो: शिराक्षारादियोगेऽपि शिरावेधक्षारपात भावेऽपीत्यर्थः। व्याधिसमारोग्यविज्ञानेन व्याधिशमाद्यदारोग्यं तदवबोधेनेय॑थः। किमित्याह। इष्टनिष्पत्तेरारोग्य निष्पतेर्हेतोरनाकुलभावतया निबंधनाभावात्।। तथा क्रियो पयोगेन इति कर्त्तव्यताया बोधेन हेतुना अपीडितो ऽव्यथितो निवातस्थानामनौषधपानदिना। किमित्याह। शुभलेश्यया प्रशस्तभावरूपया वर्द्धते वृद्धिमाप्नोति। तथा वैद्यं च बहुमन्यते। महापायनिवृत्तिहेतुरयं ममेति सम्यक् ज्ञानात् एष दृष्टांतोऽयमर्थोपनय: (एवमित्यादि) एवं कर्मव्याधिगृहीत: प्राणी किंविशिष्ट इत्याह। अनुभूतजन्मादिवेदनः / आदिशब्दा-ज्जरामरणादिग्रहः। विज्ञाता दुःखरूपेण। जन्मादिवेदनाया: न तु तत्रैवाशत्त्या विपर्यस्त इति। तत: किमित्याहा निर्विण्णस्त त्वत: | ततो जन्मादिवेदनाया: किमित्याह। सुगुरुवचनेन हेतुना अनुष्ठानादिना तमवगम्य सुगुरुकर्मव्याधिं च पूर्वोक्तविधानत स्तृतीयसूत्रोक्तेतद्विधानेन प्रपन्नस्सन् सुक्रियां प्रव्रज्यां विरुद्ध प्रमादाचारो यदृच्छया असारशुद्धभोजी संयमानुगुणेन अने न विधिना मुच्यमानः कर्मव्याधिना निवर्तमानेष्टवियोगादिवेदनस्तथा मोहनिवृत्त्या किमित्याहा समुपलभ्य चरणारोग्यं सदुपलंभेन प्रवर्द्धमानशुभभावः। प्रवर्धमानचरणारोग्यभाव: बहुतरकर्मव्याधिविकारनिवृत्त्या तल्लाभनिवृत्त्या तत्प्रतिबंधविशेषात् चरणारोग्यप्रतिबंधविशेषात् स्वाभाविकात् कारणात्परीषहोपसर्गभोवेऽपि क्षुद्दिव्यादिव्यसनभावेऽपि तत्वसंवेदनात् सम्यक्ज्ञानाद्धेतोः। तथा कुशलाशयवृद्ध्या क्षायोपशमिक भाववृद्ध्या स्थिराशयत्वेन चित्तस्थैर्येण हेतु तथा धर्मोपयोगात् इति कर्त्तव्य- ताबोधात्कारणात् सदास्तिमित: भावद्वंदविर हेण प्रशान्तः। किमित्याह तेजोलेश्यया शुभप्रभावरूपया वर्द्धते वृद्धिमनुभवति। गुरुंच बहु मन्यते। भाववैद्यकल्पं कथ मित्याह। यथोचितमोचित्येन असंगप्रतिपत्त्या स्नेहरहितस्तद् भावप्रतिपत्त्या। किमस्या उपन्यास इत्याह। निसर्गप्रवृत्ति भावेन सांसिद्धिकप्रवृत्तित्वेन हेतुना एषाऽसंगप्रतिपत्तिणुर्वी व्याख्याता भगवङ्गिः। किमित्याहा भावसारा तथौदयिकभाव विरहेण विशेषतोऽसंगप्रतिपत्तेः। इहैव युत्त्यंतरमाह। भगवद्हुमानेन अचिंत्यचिंतामणि-कल्पतीर्थकरप्रतिबंधेन कथमय मित्याह। यो मां प्रति मन्यते भावतस्स सुकर्मेत्येवं तदाज्ञा भगवदाज्ञा। इत्थं। तत्वं व्यवस्थितं अन्यथेत्यादि। अन्यथा गुरुबहुमानव्यतिरेकेण क्रियाऽप्यक्रिया प्रत्युपेक्षणादि रूपा अक्रिया सत्क्रिया ताभ्यां किंविशिष्ट इत्याह। कुलटाना री क्रियासमा दुःशीलवनितोंपवासक्रियातुल्या तत: किमित्याहा गर्हिता तत्ववेदिनां विदुषां कस्मादित्याह। अफलयोगतः इष्ट फलादन्यत्फलं मोक्षात्सांसारिकमित्यर्थः। तद्यो गात् एतदेव स्पष्टयन्नाह। विषान्न तृप्तिफलमत्र ज्ञानमल्पं विपाकदारुणं विराधनासेवनात्। एतदेवाह आवर्त्त एव तत्फलं आवर्त्तते प्राणिनोऽस्मिन्नित्यावर्त्तः संसारः। स एव तत्यत स्तत्फलं विराधनाविषजन्यं / किंविशिष्ट आवर्त्त इत्याहा अशुभानुबंधः। तथा विराधनोत्कषेण एवं सफलं गुर्वबहुमानमभिधाय तद्बहुमानमाह (आयत इत्यादिना) आयतो गुरु बहुमान: साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्ष: स गुरु बहुमान: गुरुभावप्रतिबंध ऋव मोक्ष इत्यर्थः। कथमित्याह। अवंध्यकारणत्वेन मोक्षं प्रत्यप्रतिबद्ध- सामग्रीहेतुत्वेन / एत देवाह। अत: परमगुरुसंयोगः। अतोगुरु-बहुमानात्तीर्थकर संयोगः। तत: संयोगादुदिततत्संबंधत्वात् सिद्धि- रसंशय मुक्ति रेकांतेन। यतश्चैवमत एषोऽत्र शुभोदयो गुरुबहुमानः। कारणे कार्योपचारात्। यथाऽऽयुघृतमिति। अयमेव विशेष्यते प्रकृष्टतदनुबंध: प्रधानशुभोदयानुबंधस्तथा 2 राधनोत्कर्षेण तथा भवव्याधिकित्सकगुरुबहुमान एव हेतुफलभावात्। न इत: सुंदरं परं गुरुबहुमानात्। उपमाऽत्र न विद्यतेगुरुबहुमाने सुंदरत्वेन भगवद्हुमानादित्यभिप्राय:। पं. सू. टी०॥ (16) नमस्कार आचार्य्यस्य॥ (णमो आयरियाणं) नमस्यता चैषामाचारोपदेशक तयो