________________ आयरिय 338 अभिधानराजेन्द्रः भाग 2 आयरिय आचार्य:कुटुंबीव कुटुंबितुल्य इत्यर्थः। सामान्यकर्षकस्थानीया: साधवः। / गुरुकुले निवसन् किंभूत: स्यादित्याह (जयंविहारी) यतमानो यतनया आचार्यस्य भिक्षाटने वातादिव्याबाधाऽग्नितुल्या। सूत्रा-न् जानीहि विहरणशीलो विहारी स्यात् / यतमान: प्राण्यु पमईनमकुर्वन् धान्यं धान्यतुल्यान्॥ प्रत्युपेक्षणादिकाः क्रिया: कु र्यादिति / किञ्च (चित्तनिवाती) एमेव विणीयाणं, करेंति सुत्तत्थसंगहं थेरा॥ चित्तमाचार्याभिप्रायस्तेन निपतितुं क्रियायां प्रवर्तितुं शीलमस्येति होवेंति उदासीणे, किलेसमागीय संसारे।। चित्तनिपाती सदा स्यादिति। तथा (पंच्छणिज्झाती) गुरो: वचिद्गतस्य (एमेव) कौटुंबिकदृष्टान्तप्रकारेण ये विनितास्तषां स्थविरा आचार्याः पथानं निर्यातुं प्रलोकितुं शीलमस्येति पथनिायी। उपलक्षणं चैतत्। सूत्रार्थसंग्रहं कुर्वति सूत्रार्थान्प्रयच्छति। यस्तूदासीनस्तत्र हापयतीतिन शिशयिषोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधक: प्रयच्छतीति भावः / सचोदासीनो वर्तमान: केवलं सूत्रार्थयोग्यो भवेत् सदा स्यात्किञ्च (पलिवाहिरे) परि समन्ताद्गुरोरव ठाहात्पुरत: पृष्ठतो क्लेशभागी च संसारे जायते॥ संप्रतिदंडिकदृष्टांतं विभावयिषुरिदमाह / / वा चस्थानात्सदा कार्यमृते बाहा: स्यादेत स्माच सूत्रात् त्रय ईर्योद्देशका निर्गता इति। किञ्च (पासिय इत्यादि) क्वचित्कार्यादौ गुर्वादिना प्रेषित: उप्पण्णकारणे पुण, जइ सयमेव सहस्सा गुरू हिंडे / अप्पाणं गच्छेमुभयं, परिचयती तत्थिमं नायं / / सन् दृष्ट्वा प्राणिनां युग-मात्रदृष्टिस्तदुपधातं परिहरन् गच्छेत्किञ्च (सेइत्यादि) स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापाखान् भवति। उत्पन्ने कारणे वक्ष्यमाणलक्षणे यदि सहसा स्वयमेव गुरुरात्मानं तद्यथा। अभिक्रामन् गच्छन् प्रतिक्रामनिवर्तमान: संकुचन् गच्छमुभयं च परित्यजति। तत्र चेदं वक्ष्यमाणज्ञातमुदाहरण। तदेवाह॥ हस्तपादादिसंकोचनत: प्रसारयन् हस्तादीनवयवान् विनि वर्तमान: सोउं परबलमायं, सहसा एक्काणिओ उ जो राया।। समस्ताशुभव्यापारान्सम्यक् परिसमंताद्धस्तपापादादीनवयवांस्तन्निनिग्गच्छति सो वयती, अप्पाणं रज्जमुभयं च / / क्षेपस्थापनानिवारजोहरणादिना मृजनपरिमृजन गुरुकुलवासे वसेदिति यो निरपेक्षोराज्ये परबलमागतं श्रुत्वा बलवाहना-न्यमेलयित्वा सहसा सर्वत्र संबंधीनयम्। आचा. टी.।। एकादीपरबलस्यं संमुखो निर्गच्छति स आत्मानं राज्यं चेत्युभयं त्यजति अस्य बहुव्यक्तव्यता (आसायणा) शब्दे।। बलवाहनव्यतिरेकण युद्धारंभे मरणभावात् एवमाचार्योऽपि निरपेक्ष: अथैवमाचार्ये रक्षिते शुश्रुषिते च को गुण इत्यत आह॥ समुत्पन्नेऽपि कारणे सहसा भिक्षामटन्नात्मानं गच्छमुभयं च परत्यजति निरपेक्षदंडिक- दृष्टान्तभावना पुयंति य रक्खंति, य, सीसा सव्वे गणी सया पयया।। इह परलोए य गुणा, हवंति तप्पुयणे जम्हा।। संप्रति सापेक्षदंडिकदृष्टांतभावनामाह गणिनमाचार्य शिष्या: सर्वे सदा प्रयता: प्रयत्नपरा: पूजयंति शुश्रुषते सावेक्खो पुण राया, कुमारमादीहिं परबलं खविया। चा यस्मात्तत्पूजने आचार्यपूजने इह लोकेपरलोकेच गुणा भवंति इह अजिए सयंपि जुज्झइ, उवमा एसेव गच्छेवि।। लोके सूत्रार्थतदुपधाति परलोके सूत्रार्था भ्यामधीताभ्यां सापेक्षः पुना राजा प्रथम कुमारादीन युद्धाय प्रेषयति। ततः ज्ञानादिमोक्षमार्गप्रसाधनं अथवा पारलौकिका गुणा"आयरिए वेयावच्चं कुमारादिभिः परबलं क्षपयित्वा यदा कुमारैर्न परबलं तदा तस्मि-न् करेमाणे महानिज्जरे महापज्जवसाणे भवति" इत्येवमादयः।। व्य. द्वि० जिते स्वयमपि राज्ञा युध्यते। एषैवोपमा गच्छेऽपिद्रष्टवा। आ--चार्योऽपि ख०६अ। पूर्वयतनां करोति तथापि असंस्तरेण स्वयमपि हिंडते। एवं चात्मानं गुरुशुश्रुषा (विणय) शब्द।। आचार्यस्य चतुर्विधविनये नान्तेवासी गच्छमुभयंच निस्तारयतीति भावः। व्य०६ उ०।। अनृणी भवतीति विनयशब्दे॥ आचार्यसमीपवर्तिनाच शिष्येण किं विधेयमित्याहातद्दिट्ठीए आचार्य्यस्याराधने फलंयथा!।"गुर्वायत्तायस्मात् शास्त्रा रंभा भवति तम्मोत्तीए तप्पुरकारे तस्सण्णी तण्णिवेसणे जयं विहारी सर्वेऽपि।। तस्मात् गुर्वाराधन, परेण हितकांक्षिणा भाव्यं" / / चित्तणिवाई पर्थणिज्झाई बलिवाहिरे पासि यपाणे गच्छेज्जा आवश्यकभाष्यकारेणाऽप्यभ्यधायि / से अभिकक्ममाणे पडिक्कममाणे संकुसेमाणे पसारे-माणे विणियदृमाणे संपरिज्जमाणे / आचा.४ अ०४ उ.।। गुरुचित्तायत्ताई, वक्खाणंगाइ जेण सव्वाइं / / जेण पुण सुप्पसण्णं, होइज्जं आगारिंगियं ॥शा कुसलं जइ सेयं, वायसं (तिद्दिट्ठीए) तस्याचार्यस्य दृष्टिस्तवृष्टिस्तया सततं वर्तितव्यं वए पुज्जा / तह वियसिं न वि कूडे, विरहमियं कारणं पुटवे // 2 // हेयोपादेयेषु। यदि वा तस्मिन् संयमे दृष्टिस्तदृष्टिस्स एव वागमो व्य.१खं.१ऊ। दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्तव्यं तथा (तम्मोत्तीए) तेनोक्ता सर्वसंगेभ्यो विरतिर्मुक्तिस्तन्मुक्तिस्तया सदायतितव्यं तथा (15) गुवविनये वैद्यदृष्टान्तः / / (तप्पुरक्कारे) पुरस्करणं पुरस्कारः सर्वकार्येष्वग्रतः स्थापन आचार्य्यसेवायां वैद्यदृष्टान्तो यथा॥ तस्याचार्यस्य पुरस्कारस्तद्पुरस्कारस्त स्मिंस्तद्विषये यतितव्यं तथा से जहा एकेई महावाहिगहिए अणुहूअतटवे अणे विण्णाया (तस्सण्णी) तस्य संज्ञा तत्संज्ञातत्ज्ञानंतद्वांस्तत्सज्ञीसर्वकार्येषुस्यान्न सरू वेणं निटिवण्णे। तत्तओ सुविज्जवयणे ण सम्म स्वमतिविरचनयाकार्य विदध्यात्तथा (तण्णिवेसणे) तस्य गुरोर्निवेशनं तमवगच्छि अ जहा विहाणओ पवणे सु विकिरिअं स्थानं यस्यासौ तन्निवेशन:। सदा गुरुकुलवासी स्यादिति भावस्तत्र च | निरुद्धजाहिच्छाचारो तुच्छपच्छभोईमुच्चमाणे वाहिणा नि