________________ आयरिय 337 अभिधानराजेन्द्रः भाग 2 आयरिय कालन्नु देसन्नु, भावन्नु अत्तुरियं असंभंतं / अणुवत्तयं अमायं,तं आय.||३|| लोइयसामाइएसु, जस्स वक्खेवो। ससमयपरसमयंमि अ, तं // 4 // बारसहिंवि अंगेहि, सामाइयमाइपुय्वनिव्वद्धे। लद्धहँ गहियटुं तं // 5 आयरियसहस्साई, लहई अजीवो भवेहिं बहुएहि। कम्मेसु य सिप्पेसु य, धम्मायरणेसु नो कहवि ||6|| जे पुण जिणोवइटे, निरंगथे पवयणमि आयरिया। संसारमुक्खमग्गस्स, देसगाते हुआयरिया ||7|| देवा वि देवलोए, निग्गंथं पवयणं अणुसरंता। अच्छरगणमइझगया, आयरिए, वंदयाइंति || जह दीवो दीवसयं, पइप्पए दिप्पईय। सो दीवसमा आयरिया, अप्पं च परं च दीवंति।।९।। देवा वि देवलोए, निचं दिव्वोहिणा वियाणंता। आयरियमणुसरंता, आसणसयणाणि मुंचंति।।१०।। इत्यादि चंद्रकवेधकप्रकीणकोत्तं वाच्यमिति गाथाछन्दः / / ग.१ अधि०॥ प्रमादगतस्याचार्यास्स श्रमणोपासकेन कथं निवारण कर्त्तव्येति (समणोपासग) शब्दे।। अथ चोदनाया अकर्तुः फलं दर्शयन्नाह।। जो उप्पमायदोसेणं आलस्सेणं तहेव य। सीसवगं न चोएइ, तेण आणा विराहिया||३९|| व्याख्या। योगणी चशब्दादुपाध्यायादिश्च प्रमाददोषेण प्रमाद रूपो यो दोषस्तेन तथैवचचकारादुक्तशेषैर्मोहादिभिश्च उक्तंच"आलस्स.मोहर वन्ना, ३थंभा४ कोहाइपमाय६ किविणत्ता11७11 भय८सोगा९अन्नाणा, 10 वक्खेद 11 कुऊहला 12, रमणा 13 (1)" एतैर्हेतुभिः शिष्यवर्गमंतेवासिवृंदं न प्रेरयति मोक्षानुष्ठाने इति शेषः। तेनाचार्येण उपाध्यायादिना वा आज्ञेति जिनाज्ञा विराधिताखंडितेत्यर्थ|| ग.अधि. "आचार्यस्यैव तत् जाड्यं, यच्छिष्यो नावबुध्यते। गावो गोपालकेनेव, कुतीर्थनावतारिता: (1)" आ०म०१ खं०१ अ०॥ (13) वैरी शिष्यस्य गुरुः।। अथ य:सूरिश्शिष्यस्य वैरी स्यात्तं वृत्तद्वयेनाह। संगहोवगाहं विहिणा, न करेइ य जो गणी। समणं समणिं तु दिक्खित्ता, सामायारी न गाहए||१५|| वालाणं जो उसीसाणं, जीहाए उवलिंपए। तं सम्ममग्गं गाहेइ, सो सूरि जाण वेरिउ ||16|| यःपुनर्बालानां शिष्याणां शिरः प्रभृत्यवयवमिति शेष:। जिव्हयारसनया उपलिंपद्गौरिव वत्सस्य चुंबेत् अत्यंतबाह्यहितं करोतीत्यर्थः। ननु बालादीनां प्रव्राजने निषेधोऽस्तितत्कथं बालानां शिष्यत्वमुच्यते। योऽयं प्रव्रजने बालो निषिध्यते स ऊनाष्टवर्षः / अत्र त्वष्ट वर्षोपरिवर्ती बालो गृह्यते। अपवादपदेन तु ऊनाष्टवर्षोऽपि // तथा सम्यक्मार्ग मोक्षपथं न ग्राहयति दर्शयति न शिक्ष यतीत्यर्थः। स आचार्यो वैरीति जानीहि हे गोतम! त्वमिति विषमाक्षरेतिगाथा-ऽनुष्टुपछंदसी॥१६॥ अथ पुर्वाक्तार्थलेशं विशेषयन्नाह॥ जीहाए विलिहंतो, न महओ सारणा जहिं नत्थि। दंडेणवि तातो, स भद्दओ सारणा जत्थ।।१७।। व्याख्या जिव्हया विलिहन् शिष्यं चुंबन्नाचार्यों न भद्रको न श्रेष्ठो यत्राचार्य सारणा हित प्रवर्तनलक्षणास्मारणा वा कृत्य- स्मारणलक्षणा उपलक्षणत्वाद्वारणा अहितानिवारणलक्षणा तोदना संयमयोगेषु स्खलितस्याऽयुक्तमेतद्भवादृशां विधातु मित्यादिवचनेन प्रेरणा प्रतिनोदना तथैव पुन: प्रेरणा नास्ति न विद्यते तथा दंडेनाऽपि यष्टज्यापि किं पुनर्दव रकादिना ताडयन् शरीरपीडां कुर्वन् स आचार्यों भद्रक: श्रेष्ठः। यत्र गणिनि सारणा उपलक्षणत्वाद्वारणादिर्वाऽस्तीति गाथाछंदः / ग०१ अधि। (14) विनय आचार्य्यस्य॥ आचार्ये सापेक्षैः साधुभिर्भवितव्यम्। तेषु च तेनेति दृष्टान्तै: प्रदर्शयति / / वद्धीधन्नसुभरियं, कोट्ठागारं डइझते कुटुंबिस्स / किं अम्हमुहा देई, केई तहियं न अण्णीणा // एक: कौटुंबिकः स कर्षकाणां कारणे उत्पन्ने वृद्ध्या कालांतर रूपया घान्यं ददाति / तथा च वृद्ध्या कौटुंबिकस्य कोष्ठा गाराणि धान्यस्य सुभृतानि जातानि। अन्यदा च तस्यैकं कोष्ठागारं वृद्धि-धान्यसुभृतं वन्हिना प्रदीप्तेन दह्यते। न च केचित्कर्षका विध्या-पननिमित्तं तत्र प्रदह्यमाने कोष्ठागारमसमा गताः। किमेष कौटुंबिकोऽस्माकं मुधा ददाति येन वयं विध्यापनार्थमभ्युद्यता भवामः।। एयस्स प्रभावेणं, जीवा अम्हेति एवं नाऊणं। अण्णे तु समल्लीणा, विज्झविए तेसिं सो तुट्ठो॥ अन्ये कर्षका एतस्य कौटुंबिकस्य प्रभावेण च ये जीवंति स्म जीवा अनुप्रत्यया जीविता इत्यर्थः। एवं ज्ञात्वा समालीनास्त त्र समागता विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्ठा गारे स कौटुंबिकस्तेषां तुष्टस्तत: किमकार्षीदित्यत आह|| जे ओ सहायगत्तं, करेस तेसिं अवट्ठियं दिन्नं / / दटुंति न दिण्णियरे, अकासगा दुक्खजीवीया॥ येतु विध्यापनेसहायत्वमकार्षुस्तेषामवृद्धिकं कालांतरहितं धान्यं दत्तं। इतेरषां तु सहायत्वमकृतवतां दत्तमित्युत्तरं विधा य न दत्तं। ततस्ते अकर्षकास्संतो दु:खवज्जीविनो जाता एव दृष्टांतः। सांप्रतमुपनयमभिधित्सुराह। आयरियकुटुंबीय, सामाणियथाणिया भवे साहू॥ बावाहअगणितुल्ला, सुत्तत्था जाण धनं तु // भक्तश्रुतादिदानेनोपष्टंभनं तथा तन्न करोति वा न कारयति विधिना आगमोक्तप्रकारेण योगणी आचार्य्यस्तथा यः श्रमणं श्रमणी दिक्षित्वातु शब्दात्प्रतिच्छकगणमपि समाचारी आगमो-क्ताहोरात्रक्रियाकलापरूपां सत्स्वगच्छोक्तां वा न ग्राहयेन्निर्जरा-पेक्षि सन्न शिक्षयेदित्यर्थः।।१५|| तथा |