________________ आउ 11 अभिधानराजेन्द्रः भाग 2 आउ णार्थत्वात् प्राणिनां, तथाहि-दीर्घजीवनाथ तास्ता रसायना-दिका: | यः, सुप्तो वा विबुध्यत तच्चवम्" // 2 // पं. सू०३ सूत्र टी। सत्त्वोपघातकारिणी: क्रिया: कुव्वते / आचा० 1 श्रु. 2 अ० 3 उड़ा आयुष: अल्पत्वं यथा(३) आयु पुष्टिश्च यथा भवति तथा अप्पं च खलु आउयं इहमेगेसिं माणवाणं।(सूत्र 62) णिद्धमधुरेहि आओ, च्छपति देहिंदिया मेहा। अल्पं-स्तोकं चशब्दोऽधिकवचन:, खलुरवधारणे, आयुरितिअत्थति जत्थ णत्थति, सट्टातिसुवीहगादीया / / 258 / / भवस्थितिहेतष: कर्मपुद्गलाः / 'इहे' ति-संसारेमनुष्यभवे वैकेषांचोदक आह- कथमायुषः पुष्टि:? आचार्य आह। यथा देवकुरोरुत्तरासु केषांचिदेव मानवानां-मनुजानामिति पदार्थो, वाक्यार्थ:- 'इह' अस्मिन् क्षेत्रस्य स्निग्धगुणत्वादायुषो दीर्घत्वं सुषम-सुषमायां च कालस्य संसारे केषांचिन्मनुजानां, क्षुल्लकभवोपलक्षि- तान्तर्मुहूर्तमात्रमल्पं स्निग्धत्वाद् दीर्घत्वमायुषस्तथा- इहापि स्निग्धमधुराहारत्वात् स्तोकमायुर्भवति। चशब्दादुत्तरोत्तरसमया- दिवृद्धया पल्योपमत्रयावपुष्टिरायुषो भवति। सा च न पुद्गलवृद्धेः, किंतु-युक्तग्रासग्रहणात; क्रमेण सानेऽप्यायुषि तत्र खलुशब्दस्यावधारणार्थत्वात्संयमजीवितभोगेनेत्यर्थः / नि. चू०११ ऊा मल्पमेवेति / तथा हिअन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटि यावत्संयमा__गतं चायुर्न पुनरावर्तते। उक्तं च युष्कं तथाल्पमेवेति / अथवा- त्रिपल्योपमास्थितिकमप्यायुरल्पमेव, "भवकोटीभिरसुलभं, मानुष्यं प्राप्य कः प्रमादो मे। यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तत। उक्तञ्चन च गतमायुर्भूय:, प्रत्येत्यपि देवराजस्य // 1 // "अद्धा जोगुक्कोसे, वंदित्तामोगभूमिए सुलहुँ। 'नो' नैव संसारे सुलभ-सुप्रापं संयमप्रधानं जीवितं, यदि वा सव्वप्पजीविये व-ज्जइ तु उव्वट्टिपादोण्हं // 1 // " जीवितम्- आयु-त्रुटितं सत् तदेव संधातुं न शक्यते, इतिवृत्तार्थः / सूत्र अस्यायमर्थः- उत्कृष्ट योगे-बन्धावसायस्थाने आयुषो यो 1 श्रु०२ अ० १ऊ। बन्धकालोऽद्धा (समय:) उत्कृष्ट एव तं बध्या व भोगभूमिकेषु देवकुर्च (4) अल्पमनित्यं चायु: सर्वेषाम्। तत्रानिन्यत्वं यथा दिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वजयित्वा द्वयो तिर्यग्मनुष्योग्पवृत्तिका अपवर्त्तनं भवति, एतचापर्याप्तकान्तदुमपत्तए पंडुरए, जह निवडइराइगणाण अच्चए। मुहूर्तान्तर्द्रष्टव्यं, ततऊर्ध्वमनपवर्त्तनमेवेति। (आचा.) उक्तञ्चएवं मणुआण जीवियं, समयं गोयम! मा पमायए।।१।। "स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदा(अस्या गाथाया व्याख्या 'जीविय' शब्दे चतुर्थभागे 156 पृष्ठे वक्ष्यते) महो निपुणाता नृणां क्षणमपीह यज्जीवितम्। उत्त० 10 अ०। मुखे फलमतिक्षुधा सरसमल्पमायोजितं, जीविशतब्देन शरीरमुच्यते। यदाह नियुक्तिकार: कियच्चिरमचर्वितं दशनसंकटाम्ये स्थितम् ? // 1 // परियट्टिय लावन्नं, चलंतसंधिं मुअंतबिंटग्ग। उच्छवोसावधय: प्राणाः, स चोच्छवासः समीरणात्॥ पत्तं च वसणं पत्तं, कालप्पत्तं भणइ गाहं // 307 / / समीरणं च चलनात्, क्षणमप्यायुग्द्भुतम्॥ 2 // " जह तुज्जे तह अम्हे, तुज्जे वि अ होहिहा जहा अम्ह। अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं // 308 / / इत्यादि / / येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूत-विग्रहा न वि अत्थि न वि अ होही, उल्लावो किसलपण्डुपत्ताणं। जघन्यतरामवस्थामनुभवन्ति। आचा० 1 श्रु०२अ०१ उ०ा उवमा खलु एस कया, भवियजणविवोहणट्ठाए // 309 // वर्षशतायुष्कस्यायुषोऽल्पत्वमेव। तद्यथाउत्त, पाई. 10 अ! आउसो से जहानामए केहपुरिसे ण्हाए कयवलिकम्मे कयको (आसांगाथानां व्याख्या दुमपत्त' शब्दे चतुर्थभागे द्रष्टव्या।) यथा हि उयमंगलपायच्छित्ते सिरसि बहाए कंठ मालाकडे आविद्धकिशलयाणि पाण्डुपत्रेण अनुशिष्यन्ते तथा अन्योऽपि यौवनगर्विताऽ मणिसुवन्न अहयसुमहग्घबत्थपरिहिए चंदणोक्किन्नगायसरीरे नुशासनीयः। सरससुरहिंगधगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगवि-लेवणे अथाऽऽयुषोऽनित्यत्वमाह कप्पियहारद्वहारतिसरयपालंबपलंबमाणे कडिसुत्तयसुकयसोहे कु(कू) सग्गे जह ओसविंदुए, थोवं चिट्ठइ लंवमाणए। पिणद्धगे विज्जअंगुलिज्जलिलियं गयल लियकयाभरणे एवं मणुयाण जीवियं, समयं गोयम! मा पमायए // 2 // नाणामणिकणगरयणकडगतुडियथंमियमुए अहियरूवसस्सिरीए हे गौतम! समयमात्रमपि मा प्रमादी: / तत्र हेतुमाह / यथा- कुशस्याग्रे कुंडलुज्जोवियाणणे मउडदित्तसिरए हारुत्थयसुकयरइयवत्थे अवश्यायबिन्दुर्लम्बमान: सन् स्तोकं-स्तोक कालं तिष्ठति वातादिना पालंबपलंबमाणसुकयपडउत्तरिज्जे मुहिया पिंगलं गुलिए प्रेर्यमाण: सन्पतति तथा मनुष्याणां जीवितम्- आयुरस्थिरं ज्ञेयम्। एवं नाणामणिकणगरयणविमल-महरिहानउणोवियमिसमिसंतविरइ आयुषोऽनित्यत्वं ज्ञात्वा धर्मे प्रमादो न विधेय इत्यर्थः / उत्त, 1 अ। | यसुसिलट्ठ-विसिट्ठलट्ठ विद्धबीरबलए।किंबहुणा कप्परुक्खो "आयुषि बहूपसर्गे, वाताहतसलिलबुदबुदानितरं। उच्छ्वस्य निर्वासति विव अलं कियविभूसिए सुइपयए भवित्ता अम्मापियरो