________________ आउ 10 अभिधानराजेन्द्रः भाग 2 आउ ऊ। स्वकीयावसरे एतिच, आयाति चेत्यायुः / स्था०४ ठा०२ उ / उत्त। / (20) भविकजीवानां नैरयिकादिपूपपद्यमानानामायुष्कारणप्रतिसंवेदएति-गच्छस्यनेन गत्यन्तरमित्यायुः, यद्वाएति- आगच्छति नादि। प्रतिबन्धकतां स्वकृतकर्मावाप्सनरकादिदुर्गने- निष्क्रमितुमन- सोऽपि (22) अन्तरमुद्वोत्पद्यमाननैरयिकादीनामयुष्प्रति-संवेदनादि। जन्तोरित्यायुः / उभयत्राप्यौणादिकोऽ- णुस्प्रत्ययः / यद्वा-आयाति (1) तचायुर्नामादिभेदतो दशधा / तद्यथाभवाद्भवान्तरं संक्रमतां जन्तूनां निश्चयेनोदयमागच्छतीति पृषोदरादित्वादायुः शब्दसिद्धिः / यद्यपि च सर्व कर्मोदयमायाति "नाम ठवणा दविए, तथाप्यस्त्यायुषो विशेषो, यतः शेष कर्मबद्धं सत्किंचित्तस्मिन्नेव भवे ओहे भव तद्भवे य भोगे य। उदय-मायाति, किंचित्तु- प्रदेशोदयमुक्तं जन्मान्तरेऽपि स्वविपाकत संजमे जस अ कित्ती, उदयमाण्योरदेव इत्युभयथाऽपि व्यभिचार: आयुषि त्वयं नास्ति बद्धस्य जीवियं च तं भन्नई दसहा // 1 // " तस्मिन्नेव भवे वैदनात् जन्मान्तर संक्रान्तौ तु स्वविपाकतोऽवश्य वेदनादिति विशिष्टम्यैवोदयागमनस्य विवक्षितत्वात्तस्य वायुष्येव तत्र नामस्थापने क्षुण्णे / 'दविए' त्ति-द्रव्यमेव सचेतनादिभेदं सद्भावात्तस्यैवैतन्नाम / अथवा आयान्त्युपभोगाय तस्मिन्नुदिते सति जीवितव्यहेतुत्वाज्जीवितं द्रव्यजीवितम् / ओघजीवितम् नारकातद्भवप्रायोग्यानि सर्वाण्यपि शेषकर्माणीत्यायुः / कर्म कर्म / प्रकका द्यविशेषनायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं अथवा-आ-समन्तादेति गच्छति भवागवान्तर- संक्रान्तौ जन्तूनां जीवितं भवजीवितं नारकजीवित मित्यादि, 'तद्भवेय' त्ति-तस्यैव विपाकोदयमित्यायुः / पं०सं० 2 द्वार / दशा० / जीवितविपाकवेद्ये पूर्वभवस्य समानजातीयतया सम्बन्धिजीवितं तद्भव-जीवितम, यथा भवोपग्राहिणि कर्मविशेषे, जं.४ वक्षः। उत्त / विश० / एतद्रूपंच-"दुक्खं मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोग-जीवितं चक्रवादीनाम्, न देइ आऊनविय सुहं देइ चउसु विगइसु।दुक्खसुहाणाऽऽधारं, धरेइ संयमजीवितं साधूनां, यशोजीवितं-कीर्तिजीवितं च यथा देहट्टियं जीवं // 1 // " इति। स्था०२ ठा०४ उ / आयुर्भवस्थितिहेतवः महावीरस्येति, जीवितञ्चायुरेवेति / स्था० 1 ठा० 1 सूत्र टी० / कर्मपुद्गला: आचा०१ श्रु.२०१ऊ / जीविते, स्था०८ ठा०३ उतष्व (2) आयुश्च सर्वेषामतिप्रियं तथैवोक्तम्विरकालं शरीरसंम्बन्धः। तं / स्था। "तृणायापिन मन्यते, पुत्रदारार्थसम्पदः। ___ विषयसूचनार्थमधिकाराङ्का: - जीवितार्थ नरास्तेन, तेषामायुरतिप्रियम्॥१॥" इति।स्था०१ठा० 1 (1) आयुषो नामादिभेदतो दशविधत्वम् / / सूत्र टी० / संस्था। (2) आयुष: अतिप्रियत्वम्।। सव्वे पाणा पियाउया सुहसाया दुक्खपडिकूला आप्पयवहा आयुष: पुष्टिर्गतायुष: पुनरनागमनं च॥ पियजीविणो जीविउकामा सव्वेसिंजीवियं पियं / (सूत्र-८०+) (4) सर्वेषामायुष: अल्पत्वमनित्यत्वंच॥ प्राणशब्देनात्राभेदोपचारात्तद्वन्त एव गृह्यन्ते सर्वे प्राणिनो जन्तवः (1) आयुष: सप्तधा भेदनं तदुदाहरणानि च / / प्रियायुषः प्रियमायुर्येषां ते प्रियायुष: / ननु च सिद्धेव्यभिचार:, न हि ते (6) आयुष: सोपक्रमनिरूपक्रमभेदाद् द्वैविध्यम्।। प्रियायुषस्तदभाव त्: नैष दोषो; यतो मुख्यजीवादिशब्दव्युदासेन (7) आयुषोऽल्पदीर्घशुभादिभेदाद्बहुविधत्वं, तत्कारणानि च // प्राणशब्दस्योपचरितस्य / ग्रहणं संसारिप्राण्युपलक्षणार्थमिति / यत्किञ्चिदेतत्। (आचा०) 'जीविउकामा' यत एव प्रियजीविनोऽत एव (8) आयुष्कर्मणो जीवितहेतुत्वम्॥ दीर्घकालं जीवितुकामादीर्घ काल्मायुष्काभिलाषिणो दुखाभिभूता (9) आयुषो द्विविधत्वं प्रकारान्तरेण // अप्यन्त्यां दशामापन्ना जीवितसेवाभिलषन्ति, उत्कञ्च-"रमइ विहवी (10) प्रत्याख्याना- प्रत्याख्यानतदुमयनिर्वर्तितायुष्कत्वं जीवानाम् / / विसेसे, ठिइमेत्तं थेव वित्थरो महइ मग्गइ सरीरमहणो, रोगी जीएचिव (11) जीवानामाभोगाऽनाभोगनिवर्तितायुष्कत्वमायु-पश्चातुर्विध्यं च // कयत्थो॥ 1 // " तदेवं सर्वोऽपि प्राणी सुखजीविता-भिलाषी। (आचा०) (12) अनन्तरोपपन्नकादीनां नैरयिकादीनामायुः / / कस्य कियदायुरिति जिवासायां चतुर्थभागस्थः / ठिइ' शब्दो वीक्षणीयः) (13) असंज्ञिजीवानामायुः। प्राणिनां जीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवापदिश्यत इत्यत आह-सव्वेसि-'मि' त्यादिसर्वेषामविगानेन'जीवितम्' असंयमजीवितं (14) एकान्तबालैकान्तपण्डितबालपण्डितानामायुः / प्रियं दयितम। आचा०१ श्रु०२ अ०३ऊा (15) क्रियावाद्यादिजीवानां सलेश्यादिजीवानां चायु:। जीवियं पुढो पियं इहमेगेसिं माणवाणं खेत्तवत्थुममायमा णाणं (16) कृष्णपाक्षिका दिसम्यगदृष्ट्यादिक्रियावाद्या आरतं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाउ परिगिज्ज तत्थेव दिजावानामायुः। रत्ता ण एत्थ तवो वा दमो वा णियमो वा दिस्सइ संपुण्णं बाले (17) ज्ञानिनामज्ञानिनां विभङ्गज्ञानिनां सवेदकावेदक क्रिया- जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेति (सूत्र-७९+) याद्यादिजीवानां, क्रियावाद्यादिनैरयिकादीनां चाऽऽयुः / 'जीवितम्' - आयुष्कानुपरमलक्षणमसंयमजीवितं वा पृथगिति (18) अनन्तरोपन्नकाऽऽदिक्रियावाद्यादीनामायुः / प्रत्येकं प्रतिप्राणि प्रियं-दयितं वल्लभम् 'इहे' त्ति-आस्मिन् (19) भविकजीवानां नैरयिकादिषूपपद्यमानानां सायुष्कत्वम् / / संसारे एकेषाम् - अविद्योपहृतचेतसां मानवानामिति उपलक्ष