________________ आईणय 09 अमिधानराजेन्द्रः भाग 2 आउ जी! "आईणगरूयवूरणवणीयतूलफासे" भ० 11 श० 11 उ० / आदीणवित्तीव करेति पावं, 'आईणाणि वा आईणपवराणिं वा." (सूत्र-१०-११-१२) आजिणं चम्म मंता उ एगंतसमाहिमाहु // 6 // तम्मि जे कीरति ते 'आईणाणि' त्ति। निचू० ७उ / 'आदीणवित्ती' त्यादि, आदीनवृत्तिरपि पापं कर्म करोतीत्येवं सत्वा आईणभद्द- पुं. (आजिनभद्र)। आजिने द्वीपे, आजिनभद्राजिन- एकान्तेन भावसमाधिमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः / सूत्र० महाभद्रौ / आजिनद्वीपस्थे देवे, जी०३ प्रति०४ अधिः / १श्रु०१० अ०। आई (दी) णभोइ (न)- (आदीनभोजिन)-पूं। पतितपिण्डोप- | आई (दी) णिय-पुं० (आदीनिक)। आ-समन्ताद्दीनमादीनं तद्विद्यते जीविनि, सूत्र। यस्मिन्स: / अत्यन्तदीनसत्त्वाश्रये, सूत्र०। आदीणभोई विकरेति पावं, आदीणियं दुक्कडियं पुरत्था // 6x || मेता उ एगंतसमाहिमाहु // 6 // आदीनिकं दुष्कृतिक पुरस्तात्- पूर्वजन्मनि यन्नरकगमनयोग्यं चरित आदीनभोज्यपि पापं करोतीति / उत्तं च- "पिंडोलगेव दुस्सीले, कृतं तत्प्रतिपादयिष्ये। सूत्र.१ श्रु०५ अ। णरगाओ ण मुच्चई" सः कदाचित् शोभनमाहारमलभमानो आईरण- त्रि० (आजीरण)। आजि:- संग्रामस्तमीरयति-प्रेरयति क्षिपात ऽज्ञत्वादातरौद्रध्यानोपगतोऽध:- सप्तम्यामप्युस्पद्यते, तद्यथा- असावेव जयतीति यावत् / राज्यावस्थायां संग्रामजेतरि, संथा०६६ गाथा। राजगगृहनगरोत्सवनिर्गतजन समूहवैभारगिरि- शिलापातनोद्यत: स | आईल- पुं(आचील)। उद्गाले,ताम्बूलसंबन्धिनमुद्गालम्-आचीलं दैवात्स्वयं पतित: पिण्डोपजीवीति, तदेवमादीनभोज्यपि तत्र मुञ्चति / चीलस्य जिनमन्दिरे परित्यागे तीर्थकृदाशाताना भवति। पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं मत्वाअवधार्य प्रव०३८ द्वार। एकान्ते नात्यन्तेन च यो भावरूपो ज्ञानादिस-माधिस्तमाहुः आईवमाण- त्रि. (आदीप्यत्) / प्रकाशमाने, महा०२ अ / संसारोत्तरणाय तीर्थकरगणधरादयः / सूत्र. 1 श्रु०१० अा आउ-स्त्री. (अप)। बहुव आप्-क्विप्-हस्व:।वाच०।"गोणादयः" 18 आईणमहाभद्द-पुं. (आजिनमहाभद्र)। आजिनद्वीपस्थे देवे, जी.३ प्रति. 2 174 / / इति हैमप्राकृतसूत्रेण निपातित: / प्रा० / द्रवलक्षणे 4, अधि। महाभूतविशेषे, "आप्त्वयोगादापस्ताश्च रूपरसस्पर्शसंख्यापरिमाणआईणमहावर- पुं(आजिनमहावर)। आजिनसमुद्रस्थे देवे, पृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वस्वाभाविकद्रवत्वस्नेहवगवत्यस्तासु आजिनवरसमुद्रस्थे देवे च। जी०३ प्रति० 4 अधि)। च रूपंशुक्लमेव, रसोमधुर एव, स्पर्श:शीत एव'' इति वैशेषिका: सूत्र०)। "रसतन्मात्रादापो रसरूपस्पर्शवत्य" इति श्लेष्मासृगद्रवलक्षणा आप:" आईणवर-पु. (आजिनवर) / द्वीपविशेषे, समुद्रविशेषे च / इतिचसांख्या।सूत्र०१ श्रु०१ अ०१ऊ। एतन्निराकरणं महाभूय-'शब्दे आजिनसमुद्रस्थे देवे, आजिनवरसमुद्रस्थे देवेचाजी०३ प्रति० 4 अधिक। षष्ठे भागे करिष्यते)"अपां स्थानं रसन" रसनेन्द्रियमिति। सूत्र०१ श्रु आईणवरभद्द- पुं० (आजिनवरभद्र)। आजिनवरद्वीपस्थे देवे, जी०३ 101 उ / तासां जीवत्वम्- "सात्मकमम्भौ भौम, भूमिखनेनं प्रति०४ अधि। स्वाभाविकसंभवाद, ददुस्वत्' / अथवा- "सात्मकमन्तरिक्षोदकं आईणवरमहाभद्द-पुं. (आजिनवरमहाभद्र)। आजिनवरद्वीपस्थे देवे, स्वभावतो व्योमसंभूतस्य पातात्, मत्स्यवत्" आह च-"भूमिक्खय जी०३ प्रति०४ अधिः। साभाविय- संभवआ दद्दुरो व्व जलमुत्तं / (सात्मकत्वेनेति) अहवाआईणवरोभास-पु. (आजिनवरावभास)। द्वीपविशेषे, समुद्रविशेषे च / मच्छो व्व सहा-ववोमसंभूय- पायाओ" // 1 // इति / स्था.१ ठा० / जी०३ प्रति० 4 अधि। "आऊ वि जीवा'' |7X || आपश्च- द्रवलक्षणा जीवाः / सूत्र०१ श्रु०७ अ / (7 गाथाया; व्याख्या 'कुसील' शब्दे 3 भागे 609 पृष्ठे करिष्यते) आईणवरोभासभद्द- पुं. (आजिनवरावभासभद्र)। आजिनवराव (अत्र यद्बहुवक्तव्यं तत् 'आउकाइय' शब्देऽस्मिन्नेव भागे द्रष्टव्यम्) भासद्वीपस्थे देवे, जी. 3 प्रति० 4 अधि। जलनामकेदेवविशेषे, तदधिष्ठातृकेपूर्वाषाढानात्र च / आपो जलनामा आईणवरोभासमहाभद्द- पुं. (आजिनवरावभासमहाभद्र) / देवस्तेन पूर्वाषाढातोयमिति प्रसिद्धम्। जं.७ वक्ष स्था। "पुव्वासाढा आजिनवरावभासद्वीपस्थे देवे, जी०३ प्रति०४ अधिः / आउदेवताए" (सूत्र-४६४) / सू०प्र० 10 पाहु.१२ पाहु, पाहु / ननु आईणवरोभासमहावर- पुं. (आजिनवरावभासमहावर) / स्वस्वामिभावसम्बन्धप्रतिपादक- भावमन्तरेण कथं देवतानाना आजिनवरावभाससमुद्रस्थे देवे, जी०३ प्रति०४ अधिः / नक्षत्रनाम सम्पद्यते? उच्यते-अधिष्ठातरि अधिष्ठेयस्योपचाराद् आईणवरोभासवर- पुं० (आजिनवरावभासवर) / आजिनवराव - भवतीति / जं०७ वक्ष। "दो आऊ' (सूत्र-९०x) स्था०२ ठा०३ ऊ / भाससमुद्रस्थे देवे जी०३ प्रति०४ अधि। *आतु- पुं. अत् उण। भेलके उडुपे, वाचका आई (दी) णवित्ति- पुं. (आदीनवृत्ति)।आ-समन्ताद्दीना-करुणास्पदा *आतु (गु)-पुं. अभिलाषायाम्, आ.क.१ अ। वृत्ति:- अनुष्ठान यस्य कृपणवनीपकादेरित्यर्थः / अत्यन्तदीनवृत्तिके | ('इक्खाग' शब्देऽस्मिन्नेव भागेऽस्य व्युत्पत्ति:) कृपणवनीपकादौ, सूत्रा *आयुस्- न, प्रतिसमयं भोग्यत्वेनायातीत्यायुः / नि. चू, 11