SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आयरिय 334 अमिधानराजेन्द्रः भाग 2 आयरिय व्याख्या / गुरुगुणा: संज्ञानं सदनुष्ठानविशेषास्तै रहितोहीनोगुरु- मंगीकृत्य तृतीयभंगपतित: आलोचनाया अपरिश्रावित्वात् / 3 / कुमार्ग गुणरहित: तुशदः पुनर्रथः। गुरुर्धर्माचार्योगुरुनधर्माचार्यो भवति। प्रति चतुर्थभंगपतित: कुमार्गस्यहि प्रवेशनिर्गमाभावात्।४। यदि वा सुवर्णगुणविकलं सुवर्णमिवा ततश्च (विहिचायमो उत्ति) इह मकारो केवल श्रुतमाश्रित्य भंगा योज्यं ते तत्र स्थविरकल्पिकाचार्य: लाक्षणिकस्ततश्च विधित्याग एवागमिकन्यायेन परिहार एव तस्य प्रथमभंगपतिता: / द्वितीयभंगपतितास्तु तीर्छकृत:।। तृतीयगुरोरिष्टोऽभिमतो जिनानां। स च न यथा कथं चिदत एवाहा अन्यत्र भंगपतिता यथा लंदिकाः। तेषां तुक्वचिदपिरिसमाप्तवाचार्यादेर्निर्णय गुरुकुलान्तरे संक्रमेण प्रवेशेन न पुनरेकाकित्वेन एकाकिविहारितयेति। सद्भावात्।३। प्रत्येकबुद्धास्तूभयाभावच्चतुच्छभिंगस्था:।४। सम्यक्सर्वथेगुरुकुलान्तरसंक्रमणे विधिश्च"संदिह्रो संदिट्ठस्सचेवसंपज्जइउपमाइ।। त्यर्थ: (समपासी चेव होइकज्जे सुत्ति)सममविपरीतं पश्यतीत्येवं शील चउभंगो एत्थं पूण, पढ़मो भंगो हवइ सुद्धो''||१|| इत्यादिरागमप्रसिद्ध समदर्शी "दृशोनियच्छ पेंच्छे''त्यादिना दृशे: पासादेशः। एवं विध एव इति सर्वथा गुरुरहितेन न भाव्य मिति भावोयदाह"एसणमणेसणं वा, योभवति व कार्येषु आगमव्या ख्यानादिसकलव्यापारेष्वित्यर्थः। स कहं तेनाहिंति जिणवरमयं वा।। करिणं मिव पोयाला, जे मुक्का आचार्य: रक्षति धत्ते कुमार्गे पतन्तमिति शेषः। कं गच्छं कणं किंभूतं पव्वइयमेत्ता'' इतिशब्दः प्राग्वदिति गाथार्थः।। पंचा. वृ० 2 / / अथ सबालाचते वृद्धाश्च सबालवृद्धास्तैराकुल: संकीर्णस्तं सबालवृद्धाकुलं गुरुगुणरहितस्तु गुरुर्न गुरुरिति विधित्याग एव तस्येष्ट इति यदुत्तं तत्र किमिव चक्षुरिवा विशेषाभिधानायाह। यथाचार्यस्वरूपमाह! गुरुगुणरहिओ वि इह, दट्ठय्वो मूलगुणविउत्तो।। सीआवेइ विहारं सुहशीलगुणेहिं जो अबुद्धीओ॥ जोण उगुणमेत्तविहीणोत्ति चंडरुद्दो उदाहरणं ||3|| सन वरं लिंगधारी, संजमजोएण निस्सारो / / 23 / / व्याख्या। गुरुगुणरहितोऽपि अपि शब्दोऽत्र पुनः शब्दार्थ स्ततश्च व्याख्या। (जो अबुद्धी ओत्ति) य आचार्योऽबुद्धिकस्तत्वज्ञा- नरहित: गुरुगुणरहितो गुरुर्न भवति। गुरुगुणरहित: पुनरिह गुरुकुलवासप्रक्रमे स (सीयावे इत्ति) सीदयति शिथिलीकरोति के विहारं नवकल्परूपं एव दृष्टव्योज्ञातव्यो मुलगुणवियुक्तो महाव्र-तरहित: सम्यगज्ञानक्रिया गीतार्थादिरूपं वा / कै सुखशीलगुणैः सुखशीलस्य साताभिलाषिणो विरहितोवायो नतुनपुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरूपता गुणा: पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैः (स नवरित्ति) केवलं विशिष्टोपशमादि गुणविकल इति हेतोगुरुगुणरहितोदृष्टव्य इति प्रक्रम: उप प्रदर्शनार्थोवा इति शब्द: उक्तं वेहार्थे "काल परिहाणिदोसा, एत्तो लिंगधारी वेषमात्रधारी संयम आश्रवनिरोधरूपस्तस्य योग: इक्काइगुणवि-णेणाअण्णेण विप्पव्वज्जादायव्वा सीलवंतेणं' अत्रार्थे प्रतिलेखनादि व्यापारस्तेन रहितत्वात् निस्सारश्चर्विततांबूलवदिति किं ज्ञा-पकमित्याह। चंडरुद्रश्चंड रुद्राभिधानाचार्य उदाहरणं ज्ञापकं गाच्छाछंदः // 23 // त- त्प्रयोगश्चैवं। गुणमात्र विहीनोऽपि गुरुरेव मूलगुणयुक्तत्वात् चंड- कुलगामनगररज्ज, पयहियं जो तेसु कुणइ हुममत्तं // रुद्राचार्यवत्तथा ह्यसौ प्रकृतिरोषणोऽपि बहूनां संविग्रगीतार्थ-शिष्याणा सोन वरि लिंगधारी संजमजोएण निस्सारो॥२४|| ममोचनीय: विशिष्टबहुमानविषयश्चाभूत्। पंचा.बृ. 11 / / व्याख्या। कुलं गृहं ग्रामं सकरं नगरमष्टादशकररहितं राज्यं सप्तांगमयं (8) गुणाआचार्य्यस्य अपरिश्रावीत्यादि।। उपलक्षणत्वात् धूलीप्रकारपरिक्षिप्तं खेटं कुनगरंकट सर्वत्रार्द्धतृतीयपुनरप्याचार्यगुणानाह। गव्यूतांतग्रामान्तररहितं मर्डवं जलपयोपेतं जलपत्तनं द्वीपमिव अपरिस्सावी सम्म, समपासीचेव होई कज्जेसु। स्थलपयोपेतं स्थलपत्तनं लोहा-दिधातुजन्मभूमिरूपं आकर सोरक्खइ चक्खुपिब सबालबुवाउलं गच्छं / / 2 / / जलस्थलपयाभ्यामुपेतंद्रोणमुखं वणिक् समूहवासं निगममित्यादि ज्ञेयं (पयहियत्ति) प्रहायत्ति प्रहार्य प्रकर्षेण त्यक्वा: पुनर्य: आचार्यस्तेषु व्याख्या। न परिश्रवति परिकथितात्मगुह्यजलमित्येवं शीलोऽपरिश्रावी कुलादिषु करोति विधत्ते हुपनरर्थे ममत्वं ममैतदित्यभिप्रायमित्यर्थः। स आलोचनामाश्रित्य आचारांगोक्ततृतीयभंगतुल्य इत्यर्थः। भंगाश्चैते सूरि नवरि वेचलं वेषधारी संयमयोगेन निस्सार इति गाथा छन्दः // 24 // एकोहृदः परिगलतश्रोता: पर्यागलत् श्रोता- श्च शीता शीतोदा प्रवाहहृदवत्। यतेस्तत्र जलं निर्गच्छत्याग- च्छति च ॥शा अपर: अथ पुनरपि सुन्दराचार्यप्रशंसामाह।। सुपरिगलच्छ्रोता नो पर्यागलत् श्रोता: पद्मदवत् पद्महदे तु जलं विहिणा जो उं चोएइ, सुत्तं अत्थं च गाहइ। निर्गच्छति नत्यागच्छति।।२|| तथा परोनो परिगलत् श्रोता: पर्यागलत् सो धन्नो सो अपुणो अ, सबन्धू मुक्खदायगो |25|| श्रोताश्च लवणोदधिवत् लवणे आगच्छति जलं न तु निर्गच्छति।३।। व्याख्या'"विधिणा धर्ममइएहिं अइसुंदरेहिं कारणगुणोवणि अपरस्तु नो परिगलत् श्रोता नो पर्यागलत् श्रोताश्च मनुष्य लोकादहि: एहिं पल्हायन्तो अमणं सीस चोएई आयरिओ" इत्याद्याग समुद्रवत् तत्र नागच्छति न च निर्गच्छति।।४॥ तत्रा चार्यः श्रुतमंगीकृत्य गभोक्तप्रकारेण (जोउत्ति) य: पुनराचार्य: (चोएत्ति) चोदयति प्रथमभंगपतित: श्रुतस्य दानग्रहण सद्भावाता। सांपरायिककर्मापेक्षया प्रेरयति शिष्यगणं कृत्य करणादौ तथा सूत्रमाचा रांगातु द्वितीयभंगपतितः कषायोदयाभावेन गृहणाभावात् तप: दिश्रुतविधिनेत्यस्यात्रापि सम्बन्धनात् व्यवहारदशमोहे शकाकायोत्सर्गादिना क्षपणापतेश्च सांपरायिककर्म कषायकर्मश आलोचना | धुत्तेन विधिना ग्राहयति पाठयति सूत्रपाठ नानन्तरं तस्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy