________________ आयरिय 333 अभिधानराजेन्द्रः भाग 2 आयरिय ये सूत्रार्थतदुभयोपेता इति गम्यते। तथा सततंज्ञानदर्शन चारित्रेसमाहारो द्वन्द्वः। ज्ञानदर्शनचारित्रेषु उपयुक्ताः कृतोपयोगा:। तथा गणस्य गच्छस्य या तप्तिस्सारा* तया विप्रमुक्ताः। गणावच्छेद- प्रभृतीनां तत्तप्ते: समर्पितत्वादुपलक्षणमेतत्। शुभलक्षणोपेताश्च य एतादृशा भवन्त्याचार्याः। ते चार्थमेव केवलं भाषन्ते न तु सूत्र-- मपि वाचयन्तिा तथा चोक्तं / "सुत्तत्थबिऊलक्खण, जुत्तो गच्छस्स मेढिभूतोय।। गणतत्तिविप्पमुक्को, अत्थं भासेइ आयरियो"।। अथ किं कारणमाचार्यास्स्वयं सूत्रन्न वाचयन्तीत्यत आह।। एगग्गया य इझाणे वड्डी,तित्थयरअणुगिई गरुया। आणथेज्जमिति गुरु, कयरिणमुक्खो न वाएई। सूत्रवाचनाप्रदानपरिहारेणार्थमेव केवलव्याख्यानाय आचा- र्यस्य एकग्राता एकाग्रमनस्कता ध्यानेऽर्थचिन्तनात्मके भवति। यदि पुनस्सूत्रमपि वाचयेत्तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात् एकाग्रतयाऽपि को गुण इत्यत आह। वृद्धिः। एकाग्रस्य हि सतोऽर्थ चिन्तयतस्सूत्रार्थस्य तत्र सूक्ष्मार्थोन्मीलनादृद्धिरुप-जायते। तथा तीर्थकरानुकृतिरेव कृता भवति। तथाहि। तीर्थकृतो भगवन्त: किलार्थमेव केवलं भाषन्ते न तु सूत्रं नापि गणतप्तिङ्कुर्वन्ति। एवमाचार्या अपि तथा वर्तमाना-स्तीर्थकरानुकरिणो भवन्ति। सूत्रवाचनां तु प्रयच्छतामाचायाणां लाघवमप्युपजायते। तद्वाचनायास्ततोऽध-स्तनपदवृत्तिभिरप्युपाध्यायादिभिः क्रियमाणत्यादेवं च तस्य तथा वर्तमानस्यलोकेराज्ञ इव महती गुरुता प्रादुर्भवति। तद्गुरुतायां च प्रवचनप्रभावना तथा आज्ञायां स्थैर्यमाज्ञास्थैयं कृतं भवति तीर्थकृतामेवमाज्ञा पालिता भवतीत्यर्थः। इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेण ममानुकारिण आचार्येण भवितव्यमित्यस्मात् हेतुकलापात् गुरुराचार्यः। कृत: ऋणमोक्षोयेन स कृत-ऋणमोक्षस्तेन हि सा मान्यावस्थायामने के साधवस्तत्र सूत्रमध्यापितास्तत ऋणमोक्षस्य कृतत्वात्सूत्रं न वाचयति।। उक्तमाचार्यस्वरूपम्।।व्य, खं०१ उ०१॥ (6) लक्षणमाचार्य्यस्य॥ आवश्यकचूर्णी // किंचि आयरियं आयारकुसलं एवं संजमपवयणसंगह उवग्गह- | गुग्गहकप्पववहारपन्नत्तिदिद्विवायससमयपरसमयकुसलं ओयंसिं तेयंसिं वचसिं जसंसिं दुद्धरिसं अलहुगचित्तं जितक्कोहं पयारं जितिंदियं जीवितासं समरणभयविप्पमुक्कं जियपरिस्सहं पुव्वर-यपुव्वकीलियपुव्यसंथवविरहितं णिम्ममं निरहंकारं अणाणुताविंसक्कारलाभालाभसुहदुखमाणा अवमा सहं अचवलं असबलम् असंकिलिट्ठ णिव्वणचरित्तं दसविह आलोयणदोसविहिन्नु अट्ठारसआ-यारट्ठाणजाणगं अट्ठविहालोयणारिहगुणोवदेसगं आलोयणारिहं सुतरहस्सं अपरिस्साई पायच्छित्तकुसलं मग्गाम- रंगवियाणगं उग्गहईहअवायधारणाप वरबुद्धिकुसलं अणुओग- जाणगं णयविहिन्मुं आहरणहेउकारणणिदरिसणउवमाणिरुत्तलेहट्ठअठ्ठदरं रिसिहिं बहुविहउपा यागारोपदेसणइंगितायारणे गमभिलसितमूगत्त-मणुवदिठ्ठा वा हयसच्छंदविकप्प*तप्तिश्चिन्ता / प्रतिमाशतके श्लोक 65 तमे // विहिविहन्तुं लिविगणितसद्दत्थ-णिमित्तउप्पादपौराणंपडिचभावजाणगं वसुह- समं सीतधरस माणं पुक्खरपत्तमिव, णिरुवलेवं वायुमिव, अप्पडिबद्धं पव्वयमिव णिप्पकंपं सागरमिव, अक्खोभं कुम्मो इव गुत्तिदियं जव्वकणगमिव, जायतेयं चन्दमिव, सोम्मंसूरमिव, दित्ततेयं सलिलभिव, सव्वजगणिव्वुइकरंगगणमिव, अपरिमितणाणंमतिकेतुं सूयकेतुं सुदिकृत्थं सुपरणितित्थंएगआयतसुहगवेसगंदुद्दोसजलं तिदंडविरतं तिगारवरहितं तिसल्लणिसल्लं तिगुत्तिगुत्तं तिगणविसुद्धं चउटिवहविकहा विवज्जियमतिं चउक्कसायविजढं चउव्विहविसुद्धबुद्धिं चउव्वि हाहारणीरालंबमतिं पञ्चसमितं पञ्चमहव्वयधारगं पञ्च णियंठणिदाणजाणगं पञ्चविहचरित्तजाणगं पञ्चविहचरित्त लक्ख- णसंपन्न छव्विहविकहविवज्जगं छविहदव्यविधिवित्थ रजाणगं छठाणविसुद्धपचक्खाणदेसगं छज्जीवकायदयापरं सत्तभयवि- प्पमुक्कं सत्तविहसंसारजाणगं सत्तविहगुत्तो वदेसगं अठ्ठविह- माणमहणं अठविहबाहिरइझणजोगरहियं अट्ठविहभंतर-इझाणजुत्तं अठविहकम्मगंठिभेदगं नवबंभचेर वावत्तिघातकं दसविहसमणधम्मजाणगं एक्कारससातियक्खरविहिवियाणगं एक्कारसउवासगपडिमोवदेसगं बारस भिक्खुपडिमाफासगं बारसंगतवभावणाभावितमति बारसं गसुत्तत्थपारगंएवमाइगु- गोववेयस्स णिम्मधमहिरिसिस्स सगलंसकम्म कितिकम्मं काऊणं भण्णति भगवं बहुपु रिसपरंपरागयं संसारणित्थरणोपायं आवस्सनाणुओग मिच्छामि तस्सायरिओ गुणमहप्पणच्चा आवस्सयाणुओग परिकहेइ / / आ. चू / / ईदृशि गुरौ गुणमाह॥ भत्तिबहुमाणसद्धा, थिरयाचरणंमि होइसेहाणं / / एआरिसम्मि नियमा, गुरुमि गुणरयणजलहिंमि ||15|| व्याख्या भक्तिबहुमानाविति भक्तिर्बाह्यविनयरूपा बहुमानो भावप्रतिबन्धः एतौ भवतः। शिक्षकाणाामाभिनवप्रव्रजिताना मितियोगः। केत्याह ईदृश्येवं भुते गुरौ आचार्ये नियमान्नियमेन पुनरपि स एव वि शिष्यते। गुणरत्नजलधौ गुणरत्नसमुद्र इति तत: श्रद्धास्थिरताचरणे भवतीति। तथाहि। गुरुभक्ति बहुमानभावत एव चारित्रे श्रद्धा स्थैर्य च भवति नान्यथेति गाथार्थः।। गुणान्तरमाह / / अणुवत्तगो अएसो, हवइ दढं जाणई जओ सत्ता। चित्ते चित्त सहावे, अणणुवत्ते तह उवायं च / / 16 / / व्याख्या / अनुवर्तकश्च एषोऽनन्तरोदितो गुरुर्भवति दृढम त्यर्थं कुत्त इत्याह। जानाति यत: सत्वान् प्राणिनश्चित्रान् नानारूपाँश्चित्रस्वभावान्नानास्वभावान् अनुवाननुवर्तनी यान् तथोपायं चानुवर्तनोपायंच जानातीति गाथार्थ:। पं. व० (7) गुणा आचार्य्यस्य यै रहितो गुरुर्न भवति / गुरुगुणाश्च षटत्रिंशदनुयोगशब्दे॥ गुरुगुणरहितस्य गुरोविधिना परित्यागः।। गुरुगुणरहिओ उ गुरू, न गुरू विहिचायमो उ उद्दिहो। अण्णत्थसंकमेणं, ण उ एगागित्तणेणंति / / 4 / /