________________ आयरिय 332 अभिधानराजेन्द्रः भाग 2 आयरिय प्रव्राजना। किमुक्तं भवति-आत्मनिमित्ते, परनिमित्ते वा य: केवलं प्रव्राजयति स प्रथम: प्रव्रजनाचार्यः। एवमेव- अनेनैव प्रकारेण द्वितीयः स केवलं मात्रम् उपस्थापयति; य: प्रव्राजितस्य सदुपस्थापनामात्र करोतिस द्वितीय इत्यर्थः। तृतीयः पुनरपिप्रव्राजनमुपस्थापनं वाऽऽत्मार्थं परार्थ वा करोति, य: पुनर्नोभ-यकारी स चतुर्थः। अय स कस्माद्भवत्याचार्य: उभयविकल- त्वात्सू रिराह-भण्यते स धर्माचार्यो धर्मदेशकत्वात् स पुनगृही श्रमणो वा वेदितव्य:! एवं च यत्राऽऽचार्या: तथा चाह-- धम्मायरिपव्वायण, तह य उट्ठावणा गुरू तइओ। को इतिहिं संपन्नो, दोहिँ वि एक्के क्कएणं वा ||4|| प्रथमो धर्माचार्यो यस्तत्प्रथमतया धर्मं ग्राहयति / द्वितीयः प्रव्राजनाचार्यो य: प्रव्राजयतिशतृतीयो गुरुरूरुप-स्थापनाचार्यो यो महाद्रतेषूपस्थापयति / तत्र कश्चित्रिभिरपि संपन्नो भवति। तथाहिकदाचित्सएव धर्म ग्राहयति स एव प्रव्राजयति स एवोपस्थापयति कश्चिद द्वाभ्याम्, तद्यथा-धर्मग्राहकत्वेन प्रव्राजनेन च, अथवा धर्मग्राहकत्वेनोपस्थाप- नेन के नचिदेकै के न गुणेन तद्यथा। कश्चिद् धर्ममेव ग्राहयति / कश्चित्प्रव्राजयत्येव कश्चिदुपस्थापयत्येव। सूत्रम तत्राऽऽहजीहाएमिलिहंतो, न भवतो जत्थ सारणानऽत्थि। दंडेणऽवि तातो, स भद्दतो सारणा जत्थ / / 382|| यत्रनाम संयमयोगेषु सीदतां सारणा नाऽस्तिसआचार्यो जिह्वयाऽभिलिहन्- मधुरवचोभिरानन्दयन्, उपलक्षणमेतत्- वस्त्रपात्रादिकंच पूरयन् न भद्रको- न समीचीन: परलोका- ऽपायेषु पातनात्। यत्र पुनस्सीदतां साधूनां सम्यक् सारणा- संयमयोगेषु प्रवर्तना समस्ति स आचार्यो दण्डेनापि ताडयन् भद्रक:-एकान्तसमीचीन: सकलसांसारिकाऽपायेभ्यः परित्राणक- रणात्। अथ सारणमकुर्वाणो जिह्वया विलिहन्कस्मान्न समीचीन इत्यत्राऽऽहजह सरणमुवगयाणं, जीवियववरोवणं नरो कुणइ। एवं सारणियाणं, आयरितो असारओ गच्छे / / 383 / / यथा कोऽपि नर एकान्तेनाऽहितकारी शरणमुपागतानां जीवितव्यपरोपणं करोति एवं साधूनामपि शरणमुपागतानां संयमयोगेषु प्रमादव्यावर्तनेन प्रवर्तनीयानामाचार्योऽसारको गच्छे भावनीयः। सोऽपि शरणोपगतशिरोनिकर्त्तक इव एकान्तेनाऽहितकारीति भावः। शरणमुपगतानां संसारापारपारावारे निरनुकम्पं प्रक्षेपणात्, सच तादृश इह परलोकहितार्थिना परित्याज्यः। यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदत: सारयति स संसारनिस्तार कत्यादेकान्तेनाऽऽश्रयणीयः। व्य. 1 ॐा नि० चू। (4) प्रव्राजनाचार्या:, उपस्थापनाचार्याश्च सूत्रम्चत्तारि आयरिया पण्णत्ता, तं जहा-पव्वायणायरिए एगे नामं; नो उवट्ठावण आयरिए / उवट्ठावणायरिए नाम एगे; नो पव्वावणायरिएशएगे पटवावणायरिएऽवि; उवठावणायरिएवि। एगे नो पव्वायणायरिए; नोउवठायणायरिए धम्मायरिए ||शा ___ अस्य (सूत्रस्य) संबन्धमाहअददाऽपियधम्माणं तटिववरीए करेंति आयरिए। तेसि विहाणंमि इम, कमेण सुत्तं समुद्दिष्टुं तु // 37 / / अहढधर्माणामप्रियधर्माणां चानुशासनाय स्थविराधाचार्या:। व्याख्यानार्थमाहपव्वावण उट्ठावण, उभय नोभयमिति चउत्थो। अत्तऽट्ठपरऽट्ठावा, पव्वावणा केवला पढमे / / 38 / / एवमेव य बितितो वि, केवलमत्तं उवट्ठवे सो उ। तइओ पुण उभयं पि, अत्तऽट्ठपरऽह वा कुणउ // 39 / / जो पुण नोभयकारी, सो कम्हा भवति आयरिगो उ। भण्णति धम्माऽऽयरितो, सो पुण गहितो व समणो वा 18011 प्रथमे-प्रवाजनाऽऽचार्यः। द्वितीये-द्वितीयभङ्गेन सूचितउपास्थापनाचार्यः। तृतीयभङ्गसूचित उभयः। प्रव्राजनोपस्थापनाचार्य:। तत्र प्रथमः-प्रथमस्यात्मार्थस्य परार्थस्य केवला! | चत्तारि आयरिया पन्नत्ता। तं जहा- उद्देसणाऽऽरिए एगे णाम: एगे नो वायणायरिए, वायणायरिए एगे णांम; एगे णो उद्देसणायरिए२, एगे उद्देसणायरिए वि; वायणायरिए वि३, एगे नो उद्देसणायरिए, नो वायणायरिए||१३|| अमीषां स्वरूपमाहएगो उहिसइ सुयं, एगो वाएइतेण उद्दिडं। उद्दिसई वाएइय,धम्माऽऽयरिओ चउत्थोय॥४२|| एक:-प्रथम: श्रुतमुदिशति न वाचयति यथा मङ्गलबुद्ध्या प्रथमत आचार्य उद्दिशति तत उपाध्यायः। अत्राचार्य: प्रथम- भगवर्तीउपाध्यायो द्वितीयभङ्गे, तथा चाहएको द्वितीय उपा- ध्यायस्तेनाऽऽचार्येणोद्दिष्टं वाचयति य एवोद्विशति स एव वाचयति एष तृतीयः उभयविकलश्चतुर्थो धर्माचार्यः। व्य, 10 उ०। आचार्यते-सेव्यते वा आचार्य: स च पञ्चधा-प्रव्राजकाचार्य: 1, सचित्ताचित्तमिश्रानुज्ञायी दिगाचार्यः२, प्रथमतएव श्रुतमुद्दिशतिय: सउद्देशाचार्य: 3, उद्देष्टगुर्वभावे तदेवं श्रुतं संमुद्दिशत्यनुजानीते वा य: स समुद्देशानुज्ञाचार्यः 4, आम्नायम्-उत्सर्गा-पवादलक्षणमर्थ वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी आम्नायार्थवाचकाचार्य:/ध०३ अधिक 116 श्लोक। (4)स्वरूपमाचार्य्यस्या कीदृश आचार्य्यस्तस्वरूपमाहसुत्तत्थतदुभएहिं, उवउत्ताणाणदंसणचरित्ते। गणतत्तिविप्पमुका, एरिसथा हुँति आयरिया॥३२५।।