________________ आयरिय 331 अभिधानराजेन्द्रः भाग 2 आयरिय कस्याऽऽचार्यस्याऽऽज्ञा नाऽतिक्रमणीयेत्यधिकृत्य कलायरियस्स, सिप्पायरिअस्स उबलेवणं वा समंज्जणं वा गोयमा! चउट्विहा आयरिया भवंति, तं जहानामा- ऽऽयरिया करेज्जा, पुप्फाणि वा आणावेज्जा, मंडवेज्जावा, भोयवेज्जा 1, ठवणायरिया२, दव्वायरिया३,भावायरिया हा तत्थ णं जे ते वा, विउलं जीवियारिहं पीइदाणं दलएज्जा, पुत्ताणं पुत्तियं वावि भावायरिया ते तित्थयरसमा चेव दट्ठव्वा, तेसिं संतियाणं विकप्पेज्जा। जत्थेव धम्माऽऽयरियं पासेज्जा तत्थेव वंदिज्जा णाइक्कमेज्जा, से भयवं ! कयरे णं ते भावायरिया भन्नति, णमंसेज्जा सक्कारेज्जा सम्माणेज्जा कल्लाणं मंगलं चेव गोयमा ! जे अज्जपव्वइए वि आगम-विहीए एवं पए पए पज्जुवासेज्जा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं आणाणुसंवरंति ते भावायरिया। जओ णं वाससयदिक्खिए वि पडिलाभेज्जा पाडिहारिएणं पीठफलगसेज्जासंथारतेणं हुत्ताणं वायामेत्तेणं पि आगमओ वाहिं करेंति ते णामठवणाहिं उवनिमंतिज्जा। (सूत्र-+) राा णिओइयव्वे। से भयवं! आयरियाणं केवइयं पायच्छितं भवेज्जा। __ आचार्य्यस्विविधस्तद्यथाजेसिं गच्छस्स साहू णो तं आयरियमयहरपवित्तिणीए य सीहाऽणुगवसम-कोट्ठगाणूगे ||400 / सत्तरसगुणं अहाणं सीलखलिए भवंति। तओ तिलक्खगुणं जं सिंहाऽनुगो 1, वृषभाऽनुग: 2, क्रोष्टुकाऽनुगश्च 3 / क्रोष्टुक:-शृगालः। यत्र अइदुक्करणासंजं सुकरं तम्हा सव्वहा सव्वपयारेहि णं यो महत्यां निषद्यायां स्थित: सन् सूत्रमर्थं वा वाचयति तिष्ठति वा स आयरियमयहरे पवित्तिणिए य अत्ताण पायच्छित्तस्स संक्खेयव्वं सिंहानुगः। य: पुनरेकस्मिन् कल्पे स्थितस्सन् वाचयति तिष्ठात वा स अखिलअसीलेहिं च भवियवं। महा. 5 अ०। वृषभानुग:। यस्तुरजोहरणनिषद्यायामौपग्रहिकपादप्रोञ्छने वा स्थितो (2) आचार्यस्य भेदा: वाचयति तिष्ठति वास कोष्ठकानुग: इति 4aa व्य. 1 उला नि चू०२० ऊ 343 तओ आयरिया पण्णत्ता / सिप्पायरिया 1, कलायरिया 2, गाथा। (कस्याचार्यस्य क: आचार्य आलोचनां दद्यात् इत्याधम्मायरियाशजे ते धम्मायरिया, परलोगहियहाए निज्जरवाए, दिबहुवक्तव्यता'आलोयणा' शब्देऽस्मिन्नेव भागेऽग्रे वक्ष्यते) आराहेयव्वा / अण्णे कलायरिया, सिप्पायरियाए, कइएहि, (3) स्वरूपमाचार्यस्येह परत्र चकित्तबुद्धिए, आराहियट्वे / तत्थेगे धम्मायरिया, सोवायकरंडसमा / वृद्धाइकथत्थप्पयगाहाइहिं जे सुद्धसभाए आयरिओ केरिसओ, इहलोए केरिसो व परलोए। वक्खाणिति ते सोवागकरंडसमा। वेसाकरंडसमा- जो रीरी इहलोए असारणिओ, परलोए फुडं भणंतो / / 381|| आहारणसरिसजीहा- वक्खाणडंबरेण अंतरं सुअसारविर- य एष उपग्रहकृदाचार्य्यस्तमेव ज्ञातुमिच्छामि कीदृश: खल्वाचार्य हियाऽवि सुद्धसभाए जणं विमोहिंति रविंति अप्पाणं थुतंसि इहलोकेहितकारी, कीदृश: परलोकेइति, सूरिराह-चतुर्विधस्सामान्येआलुच अत्थेणे पार्डिति गोयमगणहराणं उवमाए ते नाऽऽचार्यः तद्यथा-इह लोके हितो नामैको न परलोक हितः१। वेसारकरंडसमा। गाहावइकरंडसमा-जे संमंसमुवसियसगुरु- परलोकहितो,नेह लोकहित:। इह लोकेहितोऽपि; परलोकेहितोऽपि 3 / हिंतो संपत्तं अंगोवंगाइंसुत्तत्थेसुपरिच्छियच्छेयगंथा ससमय- न इह लोकहितो; नापि परलोकहितः / तत्र प्रथमद्वितीयभङ्ग ___ व्याख्यानमाह- 'इहलोए' इत्यादि, तत्र यो वस्त्रपात्रभक्तपानादिकं विहीए अणुओगं करिति ते गाहावइ- करंड समा। समस्तमपि साधूनां पूरयति;न पुन: संयमे सीदतस्सारयति स:रायकरंडसमा-जे गणहरा चउदसपुटिवणो वा घडाओ घडसयं, असारणिकः; सारणारहित इह लोकेन परलोके एषा प्रथमभङ्गभावना। पडाओ पडसयं, इचाई विहाई सयसमाणिया ते रायकरंडसमा। यः पुस्संयमयोगेषु प्रमाद्यतां सारणां करोतिनच वस्त्रपात्रभक्तपानादिकं गाहावइकरंडसमाणे, रायकरंडसमाणे, दोवि आयरिए प्रयच्छति, स केवलं स्फुटं भणन् कुर्वाण: परलोकेहितो, नेह लोकेइति तित्थयरसमाणे। अंग सामर्थ्याद्गम्यते, एषा द्वितीयभङ्गभावना। तृतीयचतुर्थभङ्गभावना तु (आचार्यस्य यथोचितसत्कार:) स्वयं भावनीया / सा चैवम् यो। वस्त्रपात्रभक्तपानादिकं समस्तमपि केसीकुमारसमणे पदेसिं रायं एव वयासी-जाणासि णं तुम्हें साधूनां पूरयति संयमयोगेषुचसीदतस्सारयति स इहलोकेहित: परलोके पएसी केवइयाऽऽयरिया पण्णत्ता ? हंता ! जाणामि, तओ च हित: चतुर्थ: उभयरहितः / अत्र पर आहननु यो भद्रस्वभावतया न आयरिया पण्णत्ता। तं जहा कलायरिए 1, सिप्पायरिए 2, सारयति वस्त्रपात्रभक्तादिकं तु समस्तमापूरयति स एव समीचीन: य: धम्मायरिए जाणासिणं तुम्ह पएसीतेसिंतिण्हं आयरियाणं पुन: खरपुरुषं कुर्वाण:- चण्डरुद्राचार्य इव सारयति स न समीचीन, कस्स का विणयपडिवत्ती पउंजियवा? हंता जाणामि- असमाध्युत्पादकत्वात्।