SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आयरिय 330 अभिधानराजेन्द्रः भाग 2 आयरिय (9) भ्रष्टाचारत्वं दुर्गुणस्सूरेः। (10) पराऽहितकारित्वं दुर्गुणः / (11) सूरे: स दुर्गुणो येन कुगुरुर्भवति। (12) प्रमादिनमाचार्य्य शिष्यो बोधयति। (13) वैरी शिष्यस्य गुरुः। (14) विनय आचार्य्यस्य। (15) गुरुविनये वैद्यदृष्टान्तः / (16) नमस्कार आचार्य्यस्य। (17) वैयावृत्त्यं गुरोः। (18) गच्छाधिपति: केन कर्मविपाकेन भवति। (19) अतिशया आचार्य्यस्य। (20) निर्ग्रन्थीनामाचार्य: / (21) आचार्य कालगते आचार्यान्तरस्थापनम्। (22) आचार्येऽवधाविते आचार्यान्तरस्थापनम्। (23) लक्षणं "सुत्तत्थे णिम्माओ" इत्यादि। (24) एकपाक्षिकादेर्दिगाचार्यः / (25) लक्षण मेढीभूतः। (26) परीक्षा आचार्यस्य। (27) उद्देश: मैथुनादिप्रतिसेव्याचार्य्यत्वेन। (28) स्थापनाविधिराचार्यपदे गुरोः / (29) परिच्छदसहितस्यैवाचार्य्यत्वम्। (30) स्थापनायां स्थविरा: प्रष्टव्याः / (1) निक्षेप आचार्यपदस्यआङ्मर्यादाऽभिविध्यो: चरिर्गत्यर्थः, मर्यादया चरन्ती- त्याचार्याः। आचारेण वा चरन्तीत्याचार्या:।"ते चउव्विहा- णामट्ठवणाओ गताओ। द्रव्यभूतो वा द्रव्यनिमित्तं वा द्रव्यमेव वा दव्वं आयारवंतं भवति, अनायारवंतं च नाम तं प्रति, तिण्णि सिलया एरंडो य, धावणं प्रति, हारिद्दा रागो य वासणं प्रति, कवेल्लुगा वइरं व सिक्खवेणं प्रति, मदणसलागा भासादीप- करणं प्रति, सुवर्णे घंटा लोहं च अविरोधं प्रति, कीरं सकराय विरोधं प्रति, तेल्लंदाणेधिरार्च एगमादि एत्थ गाधा"णामण- धावण-वासण-सिक्खावण सुवण्णण अविरोधीणि। दव्याणि जाणि लोए, दव्वायारं वियाणाहि। अहवादव्यायरिओ तिविहो एगभविओ, वद्धाउओ, अभिमुहणामगोत्तो। एगभविओ वतिरित्ते जो एगेणं भवेणं उववज्जिहि त्तिा वद्धाउओ जेण आउयं बद्ध। अभिमुहणामगोत्तो जेण पदेसा उच्छूढो। अहवा-मूलगुणणि- व्वत्तित्तो, उत्तरगुणणिव्वत्तितो या सरीरं मूलगुणा, विऊकम्मादि उत्तरगुणा। अहवा-जाणओ, भविओ, वतिरित्तो, मंगुवायगाणं समुद्दवायगाणं नागहत्थिवायगाणं जधासखं आदेसो। आ चू.१ अ।"दव्वाआयरियो सयाऽभव्वो' ||13+ / / द्रव्याचार्य: आचार्यत्वयोग्यताया अभावादप्रधानाऽऽचार्य:। पञ्चा०६ विव०। भावायरिओ दुविहो-आगमतो, णोआगमतो या तहेव / णोआगमतो दुविहो-लोइओ, लोउत्तरिओ या लोइत्तो-सिप्पाणि चित्तकम्मादिसत्थाणि वइसेसियादिजो उपदिसति उत्तरिओ-जो पंचविधं णाणादियं आयारं आयरति; प्रभासति य अण्णेसिं आयरियाणं आचरितव्यानि दर्शयति। एवं मन्तव्य। एवमादि तेण ते भावायरिया तेसिं फलं तहेवा आ.चू.२ अ॥ नाम ठवणा दविए, भावे चउव्विहो य आयरिओ। दव्वंमि एगभवियाइ, लोइए सिप्सत्थाई||३०|| आचार्य इति कः शब्दार्थ उच्यते-'चरणतिभक्षणयोः इत्यस्य (चरे:) आडि वागुरा (पा.३-१-१०० वार्त्तिक) वितिण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत इत्यर्थः। अयं च नामादिभेदाचतुर्विधः। आव०१ऊ। इह नामस्यापने सुगमे। विशे०। ___ द्रव्यविचारे पुनराहआगमदव्वायरिओ, आयारवियाणओ अणुवउत्तो। नो आगमओ जाणय-भव्वसरीराइरित्तोऽयं / / 3191|| भविओ बुद्धाऊ, अभि-मुहो मूलाइनिम्मिओ वाऽवि। अहवा दव्वब्भूओ, दव्वनिमित्तायरणओ वा / / 319|| झशरीरभव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयं कः इत्याह- 'भविओ' इत्यादि, एकभविको, बद्धायुष्क, अभिमुखनामगोत्र-श्वेत्यर्थः, 'मूलाइनिम्मिओ वाऽवि' त्ति-तथा मूलगुणनिर्मित:, उत्तरगुणनिर्मितश्च तद्व्यतिरिक्तो द्रव्याचार्यो मन्तव्यः। तत्र मूलगुणनिर्मित आचार्यशरीर निवर्त्तनयोग्यानि द्रव्याणि उत्तर-गुणनिर्मितस्तु तान्येव तदाकारपरिणतानीति। अथवा- द्रव्य- भूतोऽप्रधान आचार्य्यस्त-द्रव्यतिरिक्तो द्रव्याचार्य : प्रतिपाद्यते। यो वा द्रव्यनिमित्तेनाचरति चेष्टते स द्रव्यनिमित्ताचरणाद् द्रव्याचार्यः, स च लौकिको, लौकिकमार्गे शिल्पशास्त्रादिविज्ञेयः। य: शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स इहोपचारत: शिल्पशास्त्रादिरुक्त: अन्ये विमं शिल्पशास्त्राचार्य लौकिक भावाचायं व्याचक्षते। शेषं सुगममिति। 'पंचविहमि' त्यादिनालोकोत्तरो भावाऽऽचार्य उक्तः। तत्स्वरूपव्याख्यानार्थमाहआ मज्जायावयणो, चरणं चारो त्ति तीए आयारो। सो होइनाणदंसण-चरित्ततवविरियवियप्पो ||3193 / / तस्सायरणपभासण-देसणओ देसियाविमोक्खत्थं। जे ते भावाऽऽयरिया, भावायारोवउत्ता य / / 3194 / / अहवाऽऽयरंतिजं सय-मायारेति व जमायरिज्जंति। मज्जाययाऽभिगम्म-ति जमुत्तं तेणमायरिया ||3195 / / पाठसिद्धा एवं नवरं 'तीए' त्ति-तया-मर्यादया चरणमाचारः। तस्से' त्यादि, तस्य-पञ्चविधस्याचारस्य स्वयमाचरणतः परेषा च प्रभाषणत: तथा विनेयानां वस्तुप्रत्युपेक्षणा-दिक्रियाविधेर्दर्शनतो ये परात्मनो मोक्षार्थं 'देसिय' त्ति- देशितारस्ते भावाचारोपयुक्तत्वादावाचार्या इति। अथवा-स्वयं यस्मादाचरन्ति सदनुष्ठानम्, आचरयन्ति चान्यैः। अथवा- आचर्यन्ते-मर्यादया अभिगम्यन्ते यतो मुमुक्षुभिरिति यदुक्तमेतत्तात्पर्यमित्यर्थः तेनाऽऽचार्याः / विशे।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy