________________ आयरिय 335 अभिधानराजेन्द्रः भाग 2 आयरिय नियुक्तिभाष्यचूर्णिसंग्रहणीवृत्तिटिप्पनकादिपरंपरोपलब्धमर्थं च (9) भ्रष्टाचारत्वं दुर्गुणस्सूरेः / / विधिनेत्यस्यात्राप्यनिसम्बन्धनात् "सुत्तत्थो खलु पढमो बी ओ" अथ केसूरय: आज्ञामतिक्रामन्तीत्याह॥ इत्यादिना श्रीभगवतीसूत्रपञ्चविंशतितमशतकतृतीयो देशकश्री भट्ठायारो सूरी भट्ठायाराणुविक्खाओ सूरी॥ नन्दिसूत्रावश्यकनियुक्त्याधुत्तेन विधिनैव ग्राहयति बोधयति अथवा उम्मग्गट्टि ओ सूरी तिण्णिवि मग्गं पणांसति / / 2 / / सूत्रमर्थंच विधिना गाहते निरंतरं स्वयमभ्यस्यतीत्यर्थः स आचार्योधन्यः पुण्यवान् अतएव (सो अ पुणोयत्ति) स पुण्य एव प्रवित्रात्मैव बंधुरिव व्याख्या। भ्रष्ट: सर्वथा विनष्ट आचारो ज्ञानाचारादिर्थस्य स भ्रष्टाचार: बन्धुः। कुमत्यादिनिवारकत्वेन परमहितकर्तृत्वात् अतएव सूरिरधर्माचार्यः 1 भ्रष्टाचाराणां विनष्टाचाराणां साधूनामुपेक्षक: (मुक्खदायगोत्ति) मोक्षप्राप्तिहेतु-ज्ञानादिरत्नत्रयलंभकत्वेन मोक्षदायक प्रमादप्रवृत्तसाधूनामनिवारयितेत्यर्थः। सूरिमंद- धर्माचार्य:।। इत्रत अनुष्टुप्छन्दः // 26 // उन्मार्गस्थित उत्सूत्रादिप्ररूपण पर: सुरिरधमा-धमाचार्यः / 3 / त्रयोऽप्येते मार्ग ज्ञानादिरूपं मोक्षपथं प्रणाशयन्ति जिनाज्ञामतिक्रामन्तीत्यर्थः। सएव भव्वसत्ताणं, चक्खूभूए वियाहिए। गाथा छन्द: // 28 // दंसेइ जो जिणुदिटुं, अणुट्ठाणं जहहिअं|२६|| अथ तेषां त्रयाणां सेवकस्याशुभफलमाह। व्याख्या / स एवाचार्योभव्यसत्वानां मोक्षगमनयोग्यजंतूनां चक्षुर्भूतोनयनतुल्यो व्याहृतः कथितो जिनादिभिः। स कोयो उम्मग्गनासए जोउ, सेवए सूरी नियमेणं / जिनाद्दिष्टमाप्तोक्तमनुष्ठानं मोक्षपथप्रापकरत्नत्र-याराधनमित्यर्थः। यथा सो गोयमा अप्पाणं, अप्पं पाडेइ संसारे।।२९|| स्थितमवितयं दर्शयति कुमति-निराकरणेन प्रकटीकरोतीति व्याख्या उन्मार्गस्थितान् सन्मार्गनाशकान्। (उ) शब्दात् भ्रष्टाचारान् अनुष्टुपछन्दः // 26 // 2 भ्रष्टाचारोपेक्षकाँचश्च ३सूरीन्य: सेवते पर्युपास्ते नियमेन निश्चयेन स अथ पूर्वार्द्धन सूरेर्गुणविशेषेणं तीर्थकरसाम्यमुत्तरार्द्धना नरो हे गौतम! आत्मानं अत्माना पातयति संसारे चर्तुगत्यात्मके इति ज्ञोल्लंधिनस्तस्य कापुरुषत्वं च दर्शयन्नाह / / गाथा छन्दः।।२९।। तित्थयरसमोसूरी, संमं जो णिजमयं पयासेई॥ अथ भंग्यन्तरेण एनमेवार्थ दृष्टान्तेन समर्थयन्नाह। आणं अइक्कमन्तो, सोकापुरिसोन सप्पुरिसो|२७|| उम्मग्गडिओ एक्को, विनासए भव्वसत्तसंघाए। व्याख्या। स सूरिस्तीर्थकरसमः सर्वाचार्यगुणयुक्ततया सुधादिव- तं मग्गामणुसरंतं, जह कुत्तारो नरो होई ||30|| तीर्थकरकल्पो विज्ञेयः। न च वाच्यं चतुस्त्रिंशदतिश- यादिगुणविराज- व्या. उन्मार्गस्थितः उत्सूत्रप्ररूपणानिरत: एकोऽपि अधि- कारात् मानस्य तीर्थकरस्योपमा सूरेस्तद्विकलस्यानु चिता। यथा तीर्थकरोऽर्थ सूरि शयति संसारसमुद्रे अनंतानंतमरणप्रदानेन वि- नाशयतीत्यर्थः। भाषते एवमाचार्योऽप्यर्थमेव भाषते तथा यथा तीर्थकर उत्पन्नकेवलज्ञानो कान् भव्यसत्वसंघातान् किं कुर्वतस्तान् तन्मा- गस्थितप्रदर्शितपथं भिक्षार्थं न हिंडते एवमाचा-योऽपिभिक्षार्थं न हिंडते इत्याद्यनेकप्रका- अनुसरत्: आश्रयत: प्राकृतत्वात् वचन- व्यत्ययः। अत्र दृष्टांतमाहा यथा रैस्तीर्थकरानुकारित्वस्य सर्वातिशयित्वस्य परमोपकारित्वादेश्व कुतार: कुत्सिस्तारकोनरो भवति स बहून् प्रष्ठलग्नान् जंतुसमूहान् नद्यादौ ख्यापनार्थ तस्या न्याय्य- तरत्वात्। किंच श्रीमहानिशीथे विनाशयति गाथाछन्दः॥३०॥ पंचमाध्ययनेऽपि भावाचार्यस्य तीर्थकरसाम्यमुक्ता यथा "सेभयवं किं अथोन्मार्गगामिनामेवाशुभफलं दर्शयति। तित्थयरसंतिअंआणं नाइक्कमिज्जा? उदाहुआयरिय संति अंगोअमा! उम्मग्गमगा संपट्टियाण साहूणंगोअमा! नूणं / चउव्विहा आयरिया भवन्तिातं नामायरिया, ठवणायरिया, दव्वायरिया, संसारो अ अणंतो, होईसम्मगानासीणं // 31 // भावायरिया, तत्थ णं जे ते भावायरिया ते तिय्थयरसमा चेव दट्ठय्या तेसिं सन्ति आणं नाइक्कमेज्जत्ति, स क: य: सम्यग् यथास्थित व्याख्या। उन्मार्गगा: गोशालकबोटिकनिन्हवादय: तेषां मार्ग: परम्परा जिनमतं जगत्प्रभु दर्शनं नैगमसंग्रहव्यवहारर्जुसूत्र-शब्दसमभिरूद्वैवं तस्मिन् अथवा उन्मार्गरूपो यो मार्ग स्तस्मिन् समित्येकीभावेन इति भूतरूपनयसप्तकात्मकं प्रकाशयति भव्यानां दर्शयतीत्यर्थः। तथा आज्ञा प्रकर्षेण स्थितानांसाधूनां साधुलिंग धार-कारणां हे गौतमा नूनं निश्चित: तीर्थकरोपदेशवचनरूपां अतिक्रामन् वितथप्ररूपणादिनोल्लंघयन् स संसारश्चतुर्गत्यात्मक अनंतोऽपर्यतो भवति चशब्दस्तद्गतासूरि:कापुरुष: पुरुषाधमः नस- त्पुरुषो न प्रधानपुरुष इति। नेकदु:रकसूचकः। किंभूतानां तेषां सन्मार्गनाशिनां शुद्धपथोच्छेदकानां इहचाज्ञोल्लंघिन: कापुरुषत्व- मात्रमैहलौकिकं फलं पारलौकिकं तु महानिशीथोक्तमुनिचन्द्र- साधुवत् इति गाथाछन्द: 31 ग० अधि०१।। तदनेकदुस्सहदुःखसन्त-तिसम्वलितमनन्तसंसारित्वं श्रीमहानिशीथ- (प्रव्रज्याय: पञ्चदशगुरवस्तेच प्रव्रज्याशब्द) सद्गुरुस्वरूपं दर्शयति॥ पञ्चमाध्ययनोक्त- सावधाचार्यस्येव ज्ञेयः। देशं खित्तं उजाणित्ता, वत्थं पत्तं उवस्सयं। तस्माद्गच्छाधिपतिना सर्वदा सर्वार्थेषु अप्रमत्तेन भाव्यमिति पू- संगहे साहुवग्गं च सुत्तत्थं च निहालाए।।१४।। वाचार्यसंस्कृत: सावधाचार्यसम्बन्ध इत्येवं विलोक्याऽचार्योपा- व्याख्या। आचार्योदेशमालक्कादिकं क्षेत्रं रुक्षा रूक्षभा विताभावितादिरूपं ध्यायप्रवर्तकादिना मोक्षार्थिना भगवदाज्ञया आगमार्थोनिरूप-णीय: न, (उ) शब्दात्ग्लानादियोग्यं द्रयं दुर्भिक्षादिकालं दातृपरिणामादिरूपं भावं च स्वमत्या तथात्वेऽनन्तसंसारावाप्तेरितिगाथाछन्द / / 27 / / ग. अधि.१॥ | ज्ञात्वा वस्त्रं चीवरं पात्रं पतदग्रहादि उपाश्रयं मुनियोग्यालयं संग