________________ आयत्त 328 अमिधानराजेन्द्रः भाग 2 आयरणकप्प आयत्त-त्रिका (आयत्त) आ यत क्त। अधीने, वशीभूते, वाचला आयत्तो वशवर्ती तदुक्तानुयायीति। दर्श.४ तत्त्व 80 गाथाटीला कृतप्रयत्नेचा वाच०। *आयस्त-त्रिका आ-यस्-क्त क्षिप्ते, "आयस्तसिंहाकृति-रुत्पपात" किराना क्लेशिते, प्रतिहते, तीक्ष्णीकृते आयासयुक्ते चा वाचा आयपइट्ठिय-त्रि. (आत्मप्रतिष्ठित)- स्वरूपप्रतिष्ठिते,'आयपइडिया' (सूत्र-१८६४) स्था०३ठा० ३उ / क्रोधभेदे,स्था०२ ठा०४ उ०१०० सूत्रटी० (व्याख्या 'कोह' शब्दे तृतीयभागे करिष्यते) आयपण्ण-त्रि. (आगतप्रज्ञ)- आगता-उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञः। संजातकर्तव्याऽकर्त्तव्यविवेके, सूत्र "समितीसु गुत्तीसु य आयपण्णे ||5+II सूत्र.१ श्रु 14 अा आयमग्ग-पुं. (आयतमार्ग)- मोक्षमार्गे, आयतो-मोक्षोऽव्यव-च्छेदात्तस्य मार्गा-ज्ञानादिः। पञ्चा० 11 विव० 42 गाथाटी। आयमण-न. (आचमन)- आ चम्। भावे ल्युट्। निर्लेपने, "आयमणत्थं वाऽवि वोसिरइ''॥२६४४|| आचमनम्- निर्लेपनम्। बृ० 1 उ.३ प्रक०। आयमणं-णिल्लेवणं। नि, चू.४ ऊ 307 गाथाचूर्णिः। पुरीषोत्सर्गानन्तरं शौचकरणे चा 'आय-मणभाणधुवणं ||234 // पिं०। "तिहिं आयमणं अदूरम्मि''। ओघ. 317 गाथा ध०३ अधि० 4 श्लोका (उच्चारप्रस्रवणे कृत्वा योन परिष्ठापयति तस्य प्रायश्चित्तं'थंडिल' शब्दे चतुर्थभागे 2381 पृष्ठे वक्ष्यते) आयममाण-त्रि। (आचमत्)- आचमनं कुति, स्था०५ ठा०२ उ० 414 सूत्र। आयमिणी-स्त्री०। (आयमिनी)- विद्याभेदे, सूत्रका 'आयमिणी एवमाइआओ विज्जाओ अन्नस्स हेउं पउंजंति" (सूत्र-३०+) सूत्र०२ श्रु०२ उ० आयम्ब-धा० (टुवेपृ)- कम्पने "वेपेरायम्बाऽऽयज्झौ" TARI इति हैमप्राकृतसूत्रेण वेपेरायम्बाऽऽदेश:। आयम्बइ। आयज्झइ। वेवइ। प्रा० आयरंत-त्रि। (आचरत्) अङ्गीकुर्वति, उत्तला "तमायरंतो ववहारं // 42+7 / उत्त. 1 अ। कुर्वति, उत्त. पाई 1, अ० 42 गाथाटी०। विदधति चा उत्त" नायरेज्ज कयाइ वि''||२|| नाचरेत्-नाभिदध्यात् (उत्त१ अ) न समाचरेत् न विदध्यादिति संबन्धः। सूत्र०२ श्रु०५०। आयक्ख-पुं। (आत्मरक्ष)-आत्मरक्षके स्थान। सूत्रम्तओ आयरक्खा पन्नत्ता। तं जहा-धम्मियाए पडिचोयणाए पडिचोएत्ता भवइ, तुसिणीतो वा सिया, उहित्तु वा आयाए एगंतमन्तमवक्कमेज्जा ! (सूत्र-१७२४) 'तओ आय' इत्यादि, सुगमा, नवरम् आत्मानं रागद्वेषा- | देरकृत्याद्भवकूपाद्वा रक्षन्तीत्यात्मरक्षा:। 'धम्मियाए पडिचो- यणाए' त्तिधार्मिकोपदेशेन-नेदम् भवादृशां विधातुमुचित- मित्यादिना प्रेरयिता-उपदेष्टाभवति, अनुकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणान्निवर्तते ततोऽकृत्या सेवा न भवतीत्यत आत्मा रक्षितो भवतीति 1, तूष्णीको वा वाचंयमः; उपेक्षक इत्यर्थ: 2, 'स्यादिति' प्रेरणाया अविषये उपेक्षणासामर्थ्य च तत: स्थानादुत्थाय, 'आय' त्ति-आत्मना एकान्तं-विजनम् 'अंत' भूमिभागमवक्रामेत्-गच्छेत। स्था०३ ठा०३ उ०। आयरक्खिय-त्रि. (आत्मरक्षित)-आत्मो रक्षितो दुर्गतिहेतो- रपध्यानादेरनेनेति आत्मरक्षित: "आहिताग्न्यादिषु // 31 // 153|| दर्शनात् क्तान्तस्य परनिपातः। दुर्गतिहेतोरात्मध्याना- देरात्मनो रक्षके उत्त० पाई.२ अ 15 गाथटी० *आयरक्षित-त्रि०ा आयो वा-ज्ञानादिलाभो रक्षितोऽनेनेत्यायरक्षितः। ज्ञानादिलाभस्य रक्षके, उत्तला "विरओ आयरक्खिए''|१५४॥ उत्त० पाई.२ अ. आयरण-न. (आचरण) अनुष्ठाने, स्था०ा आचरणमाचार:। स्था०८ ठा०। विधाने सूत्रका अस्सिं धम्मे अणायारं, नाऽऽयरेज्ज कराइ विशा अस्मिन्धर्मे-सर्वज्ञप्रणीते व्यवस्थित:सन्ननाचारम्- सावद्यानुष्ठानरूपं न समाचरेत् -नविदध्यादा सूत्र०२ श्रु.५अ। केनचित्प्रकारेण परिणमने, दशा "दव्वाऽऽयारं वियाणाहि"||१८०। आचरणम्-आचारो द्रव्यस्या चारो द्रव्याचारः। द्रव्यस्य यदाचरणम् तेन तेन प्रकारेण परिणमनमित्यर्थः। दश. 3 अ०। परप्रतारणाय विविध-क्रियाणामाचरणरूपे मायाविशेषे चा भ०१२श०५ऊ४४९ सूत्र टी। आचरत्यनेन करण ल्युट्। रथे, शकटे च। त्रि। वाच! *आदरण-ना मायाविशेषात्कस्यापि वस्तुनोऽभ्युपगमे, भ०१२ श०५ उ०४४९ सूत्रटी आयरणकप्प-पुं। (आचरणकल्प)-उत्सर्गाऽपवादयोः स्वस्थानेसेवनाकर्तव्यतायाम्, निचू। इदाणी इमो आयरणकप्पो 'जे भणित्ता गाहा''जे भणित्ता उपकप्पे, पुव्वाऽवरवाहता भवे सुत्ता। सो तहसमायरंतो, सव्वो आयरणकप्पो उ / / 386 / / जे पकप्पे एगणवीसतिउद्देसमेंहिं पुव्वावरबाहया सुत्ता अत्था वा भणिता तहेव समायारंतस्स आयरणकप्पो भवति। एत्थ पुथ्वो उस्सग्गो, अवरोऽवादो। एतं परोप्परवाहता एतेसिं सट्ठाणे सेवणा कर्तव्येत्यर्थः। गाहाउस्सग्गे अववायं, आयरमाणो विराहओ हो त्ति। अववाए पुण पत्ते, उस्सग्गनिसेक्ओ भइओ / / 307 / / दारं कया भयणाए कहं उच्यते। जो धितिसंघयण संपन्नो सो अववादट्ठाणे पत्ते पि उस्सग्गं करेंतो सुद्धो जो पुण घितिसंघयणहीणो अववादट्ठाणे उस्सगं करेति सो विराहणं पावति। एसा भयणा! गतो आयरणकप्पो। नि. चू. 20 जा