SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आययण 327 अभिधानराजेन्द्रः भाग 2 आयतित्त १श्रु०८१०४उ० / स्थाने, संथा। आचा। निचू। "दस्सुगाऽऽयतणाणि" प्रश्नायतनानि-लौकिकानां परस्परव्यवहारे मिथ्या-शास्त्रगतसंशये वा (सूत्र-१९५४) दस्यूनां चौराणामायत-नानि-स्थानानि। आचा०२ श्रु० प्रश्ने सति यथाऽवस्थितार्थक थनद्वारेणाऽऽयतनानि-निर्णयनानीति। 15.3 अ१ उ० "एयाई आयतणाई" एतानि स्त्र्यादीन्यायतनानि- सूत्र 1, श्रु०९ अ०। उपभोगास्पदभूतानि वर्तन्ते। आचा। देवादिवन्दनस्थाने, वाचा प्रश्न आयतणसेवा-स्त्री. (आयतनसेवा)-आयतनसेवाशब्द: प्रथमेशीलभेदे, 1. आश्र द्वार। "नयरस्स पुव्वेण जक्खस्स आययणं कयं" आ०म०। दर्श। शीलत्वभेदानधिकृत्यनित्यमायतनसेवा, अनायतनपरिहारः। तत्र "भगवतो निव्वाणं गयस्स आययणं काराविय भरहो अवज्जमागओ आयतनं-पञ्चविधाऽऽचाराऽऽचरण- प्रवणा: सुसाधवः। दर्श०३ तत्त्व 24 कालेण य अप्पसोगो जाओ" आ० म०१ अ४३६ गाथाटी। गाथाटी देवकुलपावपिवरकेचा "आयतणाणिवा'' (सूत्र-१४) आयतनानि- (आयतन) प्रतिसेवनाद्वारव्याचिख्यासया संबन्धं प्रति- पादयन्नाहदेवकुलपाॉपवरका:। दशा०१ श्रु०१० अ०आचाo। धार्मिकजनमीलस्थाने, एवं खलु आययणं, निसेवमाणस्स हुज्ज साहुस्स। धरला भावश्रावकस्य शीलवत्स्वरूपं द्वितीयलक्षणं व्याख्यानयन्नाह कंटगपहेव छलणा, रागहोसे समासज्जा७८५|| "आययणं खुनिसेवई''||३७+|| आयतनं-धार्मिकजनमीलनस्थानम्, एवम्-उक्तनन्यायेन आयतनं सेवमानस्याऽपि साधो: भवेत् कण्टकपथ उक्तं च। (ओघनि.)। "जत्थ साहम्मिया बहवे, सीलवंता बहुस्सुया। इव छलना किमासाद्य? अत आह-रागद्वेषौ समाश्रित्य, साच रागद्वेषण चरित्ताऽऽयारसंपण्णा, आयतणं तं वियाणाहि''||७८३|| खुरवधारणे, सेवा द्विविधा भवति। प्रतिपक्षप्रतिषेधार्थ- ततश्चायतनमेव निषेवते भावश्रावको, न एतदेवाहअनायतनमिति योग:। ध० र०२ अधि०२ लक्षा दर्शक। कर्मोपादानस्थाने, आचा। "इचेयाइं आयतणाई" (सूत्र-६१४)। इत्येतानि पडिसेवणाऽविदुविहा, मूलगुणे चेत्र उत्तरगुणे य। पूर्वोक्तान्यायतनानि कर्मोपादानस्थानानि। आचा०१ श्रु०१ चू.१ अ०११ मूलगुणे छट्ठाणा, उत्तरगुणे इंति तिगमाई ||7eall उ.।"कम्माययणे हिं" (सूत्र-१५+) कर्मणां ज्ञानवरणादीनाम् ओघ / धर। आयतनानि-आदानानि वा; बन्धहेतव इत्यर्थः। अन्त०१ श्रु०६ वर्ग 15 आयत (य) तर त्रि०-(आयततर)- "आयत (य) रे सिया''||१९४।। असा विश्रामस्थाने यज्ञस्थाने च। वाच०। आङभिविधौ आडभिविधौ सामस्त्येन यत् आयत: अयमनयोरतिशयेनायत समस्तपापारम्मेभ्य' आत्मा आयत्यते-आनियम्यते तस्मिन् / आयततरः। यत्नेनाध्यवसिते, आचा.१ श्रु० ८अ 8 उ०। कुशलानुष्ठाने वा यत्नत्वात् क्रियते इत्यायतनम्। ज्ञानादित्रये, आचा०। आयतसंठाण-न. (आयतसंस्थान)- संस्थानभेदे, आयतम्-दीर्घयथा "इक्कायतणयस्स इह विप्पमुक्कस्सणऽस्थि मग्गे विरतस्स" (सूत्र- दण्डस्येति। उत्त०१ अ०३८ गाथाटी। (आयतसंस्थाने कतिसंयोगा: इति 148+) आचा०१ श्रु०५ अ२ऊ। आयतनं-द्विधा-द्रव्यतो, भावतश्च। तत्र 'संजोग' शब्दे उत्त०॥४०॥४|| गाथाभ्यां सप्तमभागे वक्ष्यते) द्रव्यतो-जिनगृहादि, भावतस्तु-ज्ञानदर्शनचारित्रधरा: साध्वादय:। प्रव० तथा च१४८ द्वार 949 गाथाटी०। ओघ एगो पिहुले (सूत्र-४७x)। इदानीमायतनप्रतिपदानायाह पृथुलं-विस्तीर्णम्, अन्यत्र, पुन: इह स्थाने आयतमभि-धीयते, तदेव आययणं पि य दुविहं, दवे भावे य होइनायव्वं। चेह दीर्घहस्वपृथुलशब्दैविभज्योक्तम् आयत-धर्मत्वादेषां, तच्चाऽऽयतं दवम्मि जिणघराई, भावम्मि होइ तिविहं तु।।७८२|| प्रतरघनश्रेणिभेदात् त्रिधा, पुररेकैकं सम-विषम- प्रदेशमिति षोढा, आयतनमपि द्विविधम्-द्रव्यविषये, भावविषये च ज्ञातव्यम्। तत्र द्रव्ये यचायतभेदयोरपि ह्रस्वदीर्घ- योरादावभिधानं तवृत्तादिषु जिनगृहादि, भावे च भवति त्रिविधम्- ज्ञानदर्शन चारित्ररूपमायतनमितिा संस्थानेष्वायतस्य प्रायो वृत्तिदर्श-नार्थम्। तथा हि-दीर्घायत: स्तम्भो वृत्तस्त्र्यसश्चतुरस्रश्चेत्यादिभावनीयम्। विचित्रत्वाद्वा सूत्रगतरेवमुपन्यास: जत्थ साहम्मिया बहवे, सीलवन्ता बहुस्सुया। इति। स्था०१ ठा० प्रज्ञा०। (भेदादिबहुवक्तव्यता 'संठाण' शब्दे सप्तमे चरित्ताऽऽयारसंपन्ना, आययणं तं वियाणाहि||७८३|| भागे वक्ष्यते) 'जथे' त्यादि, सुगमा। आयतसंठाणपरिणय-त्रि. (आयतसंस्थानपरिणत)- आयतसुंदरजणसंसग्गी, सीलदरिदं पि कुणइ सीलड्ढा संस्थानभाजि, प्रज्ञा।"आयतसंठाणपरिणया" (सूत्र-४+) आयतजह मेरुगिरीजायं, तणं पिकणगत्तमणमुवेइ।१७८४|| संस्थापरिणता दण्डादिवत्। प्रज्ञा०१ पद। सुगमाउक्तमायतनद्वारम्। ओध,। आविष्करणे, निर्णयने च। सूत्र। | आयतित्त-त्रि. (आत्मतृप्त)- आत्मस्वरुपतुष्टे, अष्ट। "आत्मतृप्तो "पसिणाऽऽयतणाणि"||२६+ प्रश्नस्य- आदर्शप्रश्नादे: आयतनम्- मुनिर्भवेत् ||6x|| आत्मतृप्त:- आत्मस्वरूपेऽनन्तगुणात्मकेतृप्त:-तुष्टो आविष्करणं; कथनं यथा विवक्षितप्रश्ननिर्णयनानि। यदिवा भवेत्। अष्ट. 13 अष्ट।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy