SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आयचरित्त 326 अभिधानराजेन्द्रः भाग 2 आयतण *आत्तचरित्र-त्रि. गृहीतचारित्रे "आयचरित्तो करेइ, सामण्णं // 364 // " आकृष्टः कर्णायत:, आयत: आयतम् (वा)-प्रयत्नवद्यथा भवतीत्येवं आयभूतं-निरतिचारतया चारित्रं यस्य स आयचरित्रो दृढचारित्रत्वात् कर्णायत:। आयतकर्णायत:। प्रयत्नेन कर्णपर्यन्त- माकृष्ट, प्राकृतत्वात-आत्तचारित्रो-गृहीत-चारित्र: करोति- पालयति श्रामण्यं- - "आययकण्णाययं उसु आयामेत्ता चिट्ठई'' (सूत्र-६८+)। भ०१ श०८ श्रमणभावम्। संथा ऊ। सामान्येन कर्णपर्य्यन्तमाकृष्ट चा "आययकण्णा- ययं उसुकरेइ" आयज्म-धा. (टुवेप) कम्पने, भ्वा० आत्म। सकसेटा वेपते। अवेपिष्टा (सूत्र-३०३४) आयत:-आकृष्टः सामान्येन स एव कर्णायत: ऋदित्। चडि न ह्रस्व:। टित् / वेपथुः। वाच.। "वेपेरायम्बाss आकर्णमाकृष्ट: आयतकर्णायतस्तम्। भ०७ श०९ ऊ/ यज्झौ ."1114147 / / इति हैमप्राकृतसूत्रेण वेपे: आयम्ब आयज्झ आयत-(य) चक्खु-त्रि. (आयतचक्षुष)- आयतं- दीर्घमैहिकामुष्मिइत्यादेशौ वा। आयम्बइ। आयज्झइ / वेवइ / प्रा०। काऽपायदर्शि चक्षुः-ज्ञानं यस्य स आयतचक्षुः। ऐहिकामुष्मिकाऽपायआयट्ठ-पु. (आयतार्थ)-आयत: अपर्यवसानान्मोक्ष एव, सचासावर्थ- दर्शिज्ञानोपेते, आचा०१ श्रु०२ अ०५:०९३ सूत्रटी०। वायतार्थः। मोक्षरूपेऽर्थे, आयतो-मोक्षः अर्थ:- प्रयोजनं यस्य आयतचरित्त-न. (आयतचरित्र)- आयतं-चरित्रं सम्यक् चरित्रं दर्शनादित्रयस्य तत्तथा / दर्शनादित्रये च। आचा.१ श्रु.१ अ०२ उ०७१ मोक्षमार्गप्रसाधकम्। मोक्षमार्गप्रसाधके चरित्रे, सूत्र "आदाणीयम्मि सूत्र टी० आयतचरित्त"॥२८४|| सूत्र०१ श्रु०१ अा आत्मार्थ-पु. 'आयंट्ठ' (सूत्र-७१४) आत्मनोऽर्थ: आत्मार्थः, स च | आयत-(य) जोग- पुं० (आयतयोग)- आयत:- संयतो योगोमज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवा-आत्मने हितं- नोवाक्कायलक्षणः, आयतश्वासौ योगश्चायतयोगः। ज्ञानचतुष्टयेन सम्यग् प्रयोजनमात्मार्थं, तच चारित्रानुष्ठानमेव चारित्रानुष्ठाने, आचा०१, श्रु०२ योगप्रणिधाने, आचा। "आयतजोगताए सेवित्था"||१४|| आचा०९ अ०१ऊ। श्रु०९ अ४उ।"सयमेव अभिसमागम्म आययजोगमायसोहिए"||१६+11 आयण्णण-न. (आकर्णन)- श्रवणे, "तस्थाऽऽयण्णणजाणण आयतयोगम्-- सुप्रणिहितं, मनोवाक्कायात्मकं विधाय। आचा० श्रु०९ गिण्हणपडिसेवणेसु उज्जुत्ता'। तत्राऽऽकर्णन-विनयबहुमानाभ्यां व्रतस्य अ०४ उ. श्रवणमिति। ध०२ अधि, 22 श्लोक। आयतह-पु(आयतार्थ)- आयत:- अपर्यवसानान्मोक्ष एव स आमत- (आयत)- आ यम क्त / दीपे, औ० 10 सूत्रटी / आ. चासावर्थश्चायतार्थः। मोक्षरूपेऽर्थे, आयत:-मोक्ष: अर्थ:-प्रयोजनं यस्य मा अनु / उत्त / स्था। आयामवति, प्रश्न०३ आश्र द्वार 12 सूत्रटी। दर्शनादित्रयस्य तत्तथा। दर्शनादित्रये, "आयतद्वंसंमं समणुवासेज्जा" "गिरिवरे वा निसहोऽऽययाणं, रुयएवसेढे वलया-ऽऽययाणं ||15+ll (सूत्र-७१+) / आयत:- अपर्यवसानान्मोक्ष एव स चासावर्थश्चाययया निषधो गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपेऽन्येषु वा द्वीपेषु तार्थोऽतस्तं, यदिवा-आयतो मोक्ष:- अर्थः प्रयोजनं यस्य दर्शनादित्रदैर्येण श्रेष्ठः-प्रधान: तथा वलयाऽऽयतानां मध्ये रुचक: पर्वतोऽन्येभ्यो यस्य तत्तथा। आचा.१ श्रु२ अ०२ उ.।"आयतटुंसुआदाय, एवं वीरस्स वलयायतत्वेन।सूत्र १श्रु६अ। साद्यपर्यवसितत्वेन दीर्घत्वात् आयत: वीरियं"||१|| मोक्ष:। मोक्षे, पं. सू०४ सूत्रटी। पं०व०। आयतो-मोक्षोऽपर्य्यवसिताऽव- __ आयत:-मोक्ष: अपर्य्यवसितावस्थानत्वान्मोक्ष: सचासावर्थश्च तदर्थो स्थानत्वात्। सूत्र०१ श्रु०८ अ०१८ गाथाटी। आयतोऽपर्यवसाना-मोक्ष वा तत्प्रयोजनो वा सम्यकदर्शनज्ञानचारित्रमार्गः स आयतार्थस्तं सुष्ठ एव। आचा०१ श्रु०२ अ.१ 371 सूत्रटीला आयतो- दीर्घसर्वकाल- आदाय-गृहीत्वा यो धृतिबलेन कामक्रोधादिविजयाय च पराक्रमते भवनान्मोक्ष: सूत्र 1 श्रु०२ अ०३ उ०१५ गाथाटीला आत्मनि सूत्रका "सव्वे एतद्वीरस्य वीर्यमिति! सूत्र०१ श्रु०८ अ०१८ गाथाटी०। पाणा पियाऽऽयया" (सूत्र-८0x)। आयत:-आत्मनोऽनाद्यनन्तत्वात् | आयतहि-(न) पुं(आयतार्थिन्)- मोक्षार्थिनि, दश०५ अ.२ उ. 15 स प्रियो येषां ते तथा सर्वेऽपि प्राणिनः प्रियात्मान:। आचा०१ श्रु२ अ०३ | गाथा टीका उ। आइअभिविधौ,सामस्त्येन यत:-आयत: आचा०१ श्रु०८ अ०८ उ आयतहित-(य)-पुं॰ (आयतार्थिक)-आयतो-दीर्घः सर्वकालभवना१९ गाथाटी०। संयते,"आयतजोगताए सेवित्था"||९|| आचा०१ श्रु०९ न्मोक्षस्तेनार्थिकस्तदभिलाषी। मोक्षाभिलाषिणि सूत्रका "आयपरे अ०४ उ। आकृष्टे, यत्नवति च / भ.। "आययकण्णाययं उसुं परमायतट्ठिए ||15|| सूत्र.१ श्रु.१ अ०२ उका आयामेत्ता" (सूत्र-६८४) कर्णं यावदायत:- आकृष्टः कर्णाऽऽयत: आयतण-न. (आयतन)- आयतन्तऽत्र यत् आधारे ल्युट् / गृहे,' आयतंप्रयत्नवद् यथा भवतीत्येवं कर्णायतः। भ. १श०८ उ) "सव्वओ सहाऽऽययणं" (सूत्र-१७+) आयतनंगृहम् / तं। संस्थानभेदे च / स्था०१ ठा। उत्त०। (तद्ववक्तव्यता 'आयतसंठाण' "आयतणे हाणठवणा य"||१६|| आयतने-भवने / पञ्चा० 8 विका शब्देऽस्मिन्नेव भागेऽनुपदमेव वक्ष्यते) गुणा-श्रये, प्रश्न 1 संक द्वारा 23 सूत्रटीका "इचेयं विमोहाऽऽयतणं" आयत (य) कण्णायय-त्रि. (आयतकर्णायत)- कर्णं यावदायत:- | (सूत्र-२१५४)। विगतमोहानामायतनम् - आश्रयः / आचा०
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy