________________ आयंबिलपचक्खाण 325 अभिधानराजेन्द्रः भाग 2 आयचरित्त जं तिमियं काउंनो, सकइ तं तं न कप्पइ रयाइ। त्ति- भीमो-भीमसेनवदिति न्यायागर्हिता-चित्तम्रक्षिते अगर्हितसंसक्तापायं हिंगुन कप्पइ, दुकयदोसप्पसंगओ जयणा ||107 / / चित्तम्रक्षिते; आलिप्तकरमात्रलिप्तदोष इत्यर्थः, 'अइरं' परित्तोत्पन्न दंतवणं तंबोलं, कायव्वं नेव अंबिलंमि नवे। परित्ताशब्दोपलक्षणत्वात् पृथिव्यतेजोवायुप्रत्येकवनस्पति त्रसाऽऽख्या: जलभिण्णमणाहारं, कप्पइ सव्वं पितत्थ ठिए ||18| षट्कायाः सचित्ता गृह्यन्ते / पश्चात् व्यवहितषटका- यनिक्षिप्तपिहित संहतमिश्रादिषु आदिशब्दात्-षट्काया: परिण-तषट्कायोपरि छर्दितयो: सोवीरमुसिणजलं, कप्पइ नो अण्णमेस विहिपायं। 'निक्खित्त' त्ति-अकर्दमप्रक्षिप्ते बाल-वृद्धमत्तोन्मत्तव्यपनज्वरितान्धा: सोवीरं सिद्धपिटुं, निण्णेहं वियलमुक्किट्टे / / 109|| निगडितकरचरणा: छिन्नपाणि- पादा: नपुंसका: गुर्विणी बालवत्सा च मज्झिमे घुग्घरियाई, हिंगुप्पमुहा पकप्पए भयणा। भुञ्जती विलोडयन्ती भृज्जन्ती खण्डयन्ती पिम्षन्ती दलन्ती भज्जियधण्णाईयं, सव्वं पिपकप्पइ जहन्ने // 110 / / पिठरकादिकमपवर्त्य ददती साधारणं चोरितकं वा ददती बलिं काठिन्यसहितमण्डकखाखरपर्पटिकादियतस्तिमितुम्- स्थापयन्ती परकीय- मिदमित्युक्त्वा ददती सप्रत्यपाया च ददती आद्रीकर्तुं न शक्यन्ते तत् आचामाम्ले अकल्प्यम्। फूलबालकमुनिव्रतं त्याजयित्री मागधिका वेश्येव शाकिन्यादिश एतेभ्यो दुन्नि चउअंगुलमाणं, नीरं जइ हवइ सिद्धभत्तुवरि / दायकेभ्यो ग्रहणे च, तथातिमानं च-प्रमाणभूताहाराधिकभोजनं धूमश्च आयंबिलं विसुद्धं, हविज्जतो सव्वकट्ठहरं // 199|| सद्वेषभोजनं कारणविपर्ययश्च निष्कारणे भोजनम् अतिमानधूमकारण विपर्ययः तस्मिन् एतेषु सर्वेषु विहितम् आचामाम्लं प्रायश्चितमित्यर्थः / जगराजीरगजुत्तं, ओयणमिह कप्पए जईण पुणो। जीत। सढाणं नो कप्पइ, नूयरि लट्ठाइयं वि पुणो ११शल.प्र.। आयंबिलपाउग्ग-त्रि. (आचामाम्लप्रायोग्य)-ओदनादिसत्के कूरादौ, अत्रोत्तरम्-तथा आचामाम्लमध्ये सुण्ठीमरिचादिकं कल्पते तत्किं आव०६अ। (तानि च आयंबिलपचक्खाण' शब्देऽनुपदमेव गतानि) कारणेन स्वभावेन वेति? ||9|| अत्र कारणं विनापि कल्पते इति।।९।। आयंबिलवड्डमाण-न. [आचा (या) माम्लवर्द्धमान ] तपोविशेषे, औ०। तथा आचामाम्लमध्ये सुण्ठीमरिचादिकं कल्पते, पिप्पलीलवङ्गादिकं "आयंबिलवड्डमाणं तवोकम्म पडिवण्णा" (सूत्र-१५+)। यत्र चतुर्थ चन, तत्किं शास्त्राक्षरैः परंपरातो वेति ? ||10|| तथा आचामाम्लमध्ये कृत्या आयामाम्लं क्रियते, पुनश्चतुर्थ, पुन आयामाम्ले, पुनश्चतुर्थ सुण्ठीमरिचादिकं कल्पते, लवङ्गपिप्पलीहरितकीप्रमुखं पुनर्न कल्पते, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थं शतं चाऽऽयामाम्लानां क्रियते तत्रै-तत्कारणं ज्ञायते- यल्लवङ्गेषु दुग्धं भक्तं दीयमानमस्ति, तथा इति, इह च शतं चतुर्थानां तथा पञ्चसहस्राणि पञ्चाशददिकानि 5050, हरीतकी- पिप्पल्यादिकं नालिकातोऽपक्वं सत् शुष्कीक्रियते, यथा आयामाम्लानां भवन्तीति। औ०। (एतत्तपःकरणात् महासेन-कृण्णा युगन्धरीगोधूमादि पृथुकोराद्धस्स चाचामाम्लमध्ये न कल्पते, सिद्धि प्राप्ता इति महासेणकण्हा' शब्दे षष्ठे भागे दर्शयिष्यते) युगन्धरीगोधूमादिकं तु राद्धं सत् कल्पते इति संभाव्यते॥१०॥ ही०४ तत्स्व रूपं सूत्रत:प्रका०। आयंबिलं करेति. (अन्तः) एवं एगुत्तरियाए बुड्डीए आयंबिलाई संप्रत्याचामाम्लशोध्यान् एतान् (दोषान्) वडति चतुत्थंतरियाईजाव आयंबिलसयं करे ति आयंबिलसयं संकलय्य गाथायुगलेनाह करेत्ता चउत्थं करेति। अन्त.१ श्रु०८ वर्ग१० अ०॥ कमुद्देसिय मीसे, धायाइ पगासणाइएसुंच। आयंबिलिय-पु. [आचा (या) माम्लिक ]आचामाम्लं समयप्रसिद्धं तेन पुरपच्छकम्मकुच्छिय-संसत्ताऽलित्तकरमत्ते / / 37 / / चरतीत्याचामाम्लिकः। स्था०५ ठा०९ऊ.३९६ सूत्रटी। आचामाम्लसहिते, अइरं परित्तनिक्खि- त्तपहियसाहरियमीसियाईसु। "आयंबिलमणायंबिले, आयंबिलगा, अणा- यंबिलंगा य / अइमाणधूमकारण, विवज्जए विहियमायामं |3 अणायं बिलगा, आयंबिलगविरहिया" इति। आव 6 अ / कर्मोद्देशिकं-विभागोद्देशिकम् नवमभेदः, मिश्रं च-याव- दर्थिकमि आचाम्लम्ओदन-कुल्माषादि तेन चरतीत्याचाम्लिक: साधुभेदे, सूत्र श्राख्यो मिश्रजाताद्यभेद: कर्मोद्देशिकमिश्रं तस्मिन् धात्र्यादिप्रका- 2 श्रु०२ अ. शनादिषु च धात्र्यादयश्च धात्रीदूतीनिमित्त-कथनाऽऽजीवनापिण्ड- आयग-न. (आजक)- अजानां सूमहः! वुञ्। छागसूमहे, वाच / वनीपकत्वबादरचिकित्साकरण-क्रोधमानपिण्डाः द्विविधसंस्तव: अजापक्ष्मनिष्पन्ने वस्त्रादौ,'आयाणि वा' (सूत्र-१४५४) क्वचिद्देशविशेष विद्यामन्त्रं चूर्णयोगपिण्डा: प्रकाशनादयश्च प्रकाशकरणं द्विविधिंद्रव्यक्रीतं, अजा: सूक्ष्मरोमवत्यो भवन्ति तत्पक्ष्म-निष्पन्नान्याजकानि भवन्ति। द्विविधं लौकिकप्रामित्यपरिवर्तेन निष्प्रत्यपायं-परग्रामऽऽहृतं आचा०२ श्रु०१ चू.५अ 1 उ. पिहितोद्भिन्नकपाटोद्भिन्ने उत्कृष्टमालाऽपहृतं सर्वमाच्छेद्यंसर्वमनिष्टं चेति | आयचरित्त- त्रि. (आयचरित्र)- "आयचरितत्तो"||३६+!! आयभूतं धात्र्यादिप्रकाशनादयस्तेषु पुरःकर्म:- पश्चात्कर्मणो;, 'कुच्छ्यिसंसत्त' | निरतिचारतया चारित्रं यस्यस आयचरित्रः। दृढचरित्रे, संथा०३६ गाथाटी।