________________ आयंबिलपचक्खाण 324 अमिधानराजेन्द्रः भाग 2 आयंबिलपचक्खाण - कथमित्यत्राह जहन्नं-आयंबिलेण रसओ उक्कोसं गुणतो मज्झं, ते चेव आयामेणं दव्वे रस गुणे वा३, जहन्नयं, मज्झिमं चश्उकोसं | दव्वओ जहन्नं रसओ मज्झं गुणओ मज्झं, ते चेव उण्होदएण दव्वओ तस्सेव य पाउग्गं, छलणा पंचेव य कुडंगा / / 1604 / / जहन्नं, रसओ, जहन्नं, गुणओ उक्कोसं बहुनिज्जर त्ति भणियं होइ। द्रव्ये रसे गुणे चैव-द्रव्यमधिकृत्य 1, रसमधिकृत्य 2, गुणं अहवा- उक्कोसे तिन्नि विभासा उक्कोसोक्कोसं उक्कोसमज्झिम, चाधिकृत्येत्यर्थः 3 / किं? जघन्यकं 1, मध्यमं 2, चोत्कृष्टं चेति 3, उक्कोसजहन्नं, कंजियआयामउण्होदएहिं जहन्ना,मज्झिमा, उक्कोसा तस्यैवायामाम्लस्य प्रयोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्या-ख्यातमिति निज्जरा। एवं तिसु विभासियव्वं छलणानाम एगेणाऽऽयंबिलं पचक्खायं, तेण हिंडतेण सुद्धोदणो गहिओ, अण्णाणेण य खीरेण निमित्तं घेत्तूण दध्ना भुजानस्य दोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति, आगमओ आलोएउं पजीओ, गुरूहिं भणिओ-अज्ज तुज्भ आयंबिलं छलना वक्तव्या, पञ्चैव कुडङ्गा-वक्रविशेषा इति। पचक्खायं, भणइ सच्चं, तो किं भुंजसि? जेण मे पचक्खायं, जहा तद्यथा पाणाइवाए पचक्खाते ण मारिज्जइ, एवं आयंबिले वि पचक्खाते। तं न लोए१ वेये२ समये३, अन्नाणे खलु तहेव गेलन्ने / कीरइ, एसा छलणा" परिहारस्तु प्रत्याख्यानंभोजनेतन्निवृत्तौ च भवति, एए पंच कुडंगा, नायव्वा अंबिलम्मि भवे / / 1605|| भोजने आयामाम्लप्रायोग्यादन्यत् तत् प्रत्याख्याति आयामाम्ले च लोकेवेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकम- ङ्गीकृत्य कुडगा: वर्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणम्य, तथा लोकेएवमेव एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्या: प्रत्याख्यानार्थ:। दोसु अत्थेसुवट्टइभोजनेतन्निवृत्तौच, तेण एसाछलणा आयामाम्ले भवन्ति; आयामाम्लविषये। इति गाथात्रयसमासार्थ:।।१७।। निरत्थिया। पंच कुडंगा लोए, वेदे, समए, अन्नाणे, गिलाणे कुडंगो त्ति, विस्तरार्थस्तु वृद्धसंप्रदाय-समधिगम्यः। एगेणाऽऽयंबिलस्स पच्चक्खायं, तेण हिडंतेण सखडी संभाविया, अन्नं वा सचाऽयम् उक्कोसं लद्धं, आयरियाणं दंसेइ, भणियं-तुडभ आयंबिलं पचक्खायं, "एत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदणे आयंबिलंच सो भणइ-खमासमाणा! अम्हे हिं बहूणि लोइयाणि सत्थाणि आयंबिलपाउग्गं च आयंबिला सकूरा, जाणियव्वा कूरविहाणाणि परिमिलियाणि, तत्थ आयंबिलस्स सद्यो नऽत्थि, पढमो कुडंगो / आयंबिलपाउग्गं तंदुलकणियाउ कुडतो पिटुं पिहुगा पिट्ठपोवलियाओ अहवा-वेदेसु चउसु संगोवंगेसु नऽत्थि आयंबिलं, बितिओ कुंडगो२। रालगा मंडगादि, कुम्मासा पुव्वं पाणिएणं कड्डिज्जंति पच्छा ओक्खलीए अहवा-समए चरगचीरिगभिक्खुपंडरंगाणं, तत्थ विनऽत्थि, न जाणामि पीसंति, ते तिविहा- सण्णा, मज्झिमा, थूला, एए आयंबिलं, एस तुब्भं कओ आगओ? तइओ कुडंगो 3 / अन्नाणेण भणइ न जाणामि आयंबिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाओ ककंडुगा य खमासमणा! केरिसयं आयंबिलं भवइ? अहं जाणामि कुसणेहि वि एवमादि, सत्तुगा-जवाणं वा, गोधूमाणं वा, बीहियाणं वा, पाओग्गंपुण जिम्मइ त्ति तेण गहियं "मिच्छा दिदुक्कडं," नपुणो गच्छामि, चउत्थो गोधूम- भुज्जिया पिचुगालाया जाव भुंजिज्जा, जे यजतरण न तीरंति, कुडंगोह गिलाणो भणइ-नतरामि आयंबिलं काउंसूलं मे उढेइ अन्नं पीसिउं, तस्सेव निद्दारो कणिगादिवा, एयाणि आयंबिलपाओग्गाणि, तं वा उद्दिसइ रोग ताहे न तीरइ करेउं। एसपंचमो कुडंगो / तस्स अट्ठ तिविहं पि आयंबिलं, तिविहं उक्कोसं मज्झिमं,जहन्नी दव्वओ आगाराकलमसालिकूरो उक्कोसो, जवा जस्स पत्थं रुबइ वा, रालगो सामागो अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं उक्खित्तविवेगेणं वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच गिहत्थसंसटेणं पारिद्वावणियागारेणं महत्तरागारेणं सळसमाहितिविहो- उक्कोसो, मज्झिमो, जहन्नो या तं चैव तिविधं पि आयंबिलं वत्तियागारेणं वोसिरति। निज्जरागुणं पड्ढच्च तिविधं-उक्कोसो निज्जरागुणो, मज्झिमो, जहन्नो अणाभोगसहसक्कारा तहेव, लेवालेवो जइ भायणे पुव्वं लेवाडगगहियं त्ति। कलमसालिकूरोदव्वओ उक्कोसं दव्वं चउत्थं रसिएण समुद्दिसइ, च समुद्दिटुं संलिहियं जति तेण आणेतिण भुञ्जति, उक्खित्तविवेगो-जं रसओ वि उक्कोसं तस्स वएण वि आयामेण उक्कोसं रसओ गुणओ आयंबिले पडति विगतिमादि उ-क्खिवित्ता विगिचतु मा णवरि गलतु जहन्नं थोवा निज्जर त्ति भणियं होइ, सो चेव कलमोयणो जया अन्नेहिं अन्नं वा आयंबिलस्स अप्पाओग्गंजइ उद्धरितंतीरइउद्धरिएनउवहम्मइ, आयामेहिं तदा दव्वाओ उक्कोसो रसओ मज्झिमओ गुणओ वि स गिहत्थ- संसटे व जदिगिहत्थो डोलियं भाणियं वालेवाड कुसणादीहिं मज्झिमो चेव सो चेव जया उण्होदएण तदा दव्वओ उक्कोसं, रसओ तेण ईसि त्ति लेवाडं तं भुज्जइ, जइ रसो आलिखिज्जइ बहुओ ताहे न जहन्नं, गुणओ मज्झिमं चेव, जेण दव्वओ उक्कोसं, न रसओ। ध्याणि कप्पइ, परिट्ठावणित्तमहत्तरासमाही) तहेव / व्याख्याजे मज्झिमा चाउलोदणा ते दव्वओ मज्झिमा, आयंबिलेण रसओ / तमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रम-मायामाम्लम्। आव०६ उक्कोसा, गुणओ मज्झिमा, तहेव च-उण्होदएण दव्वओमज्झं रसतो अा तथा च-" आयंबिलमवि तिविहं" इत्यादिगाथा: 102 आरभ्यजहन गुमओ मन्झं नाशिमं दवं तिकारमा गालगत्रणका द्रव्वओ ) 106 पर्यान्ताः 'अचित्त' शब्दे प्रथमभागे गताः)।