SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आयंगुल 323 अभिधानराजेन्द्रः भाग 2 आयंबिलपचक्खाण संभवीन्यवटहृदादीनि मीयन्ते इत्यादि सर्वम् 'अङ्गुल' शब्दे प्रथमभागे प्रतिपादितम्।) (सूच्यडलादिप्रदेशानामल्पबहुत्वचि-न्ताऽपि 'अंगुल' शब्दे प्रथमभागे गता) आयंत-त्रि० (आचान्त)-आ-धम्-क्त। आचमनकर्तरि, आचान्त: पुनराचामेत्। काशी। कृतमाचमनं यस्य तादृशे जलादौ च। वाचा गृहीताचमने, राला भला शौचाथ कृतजलस्पर्श, नि.१, श्रु.३ वर्ग 3 अ०। और आयंते चोक्खे परमसुइभूये" (सूत्र+) आयते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालने-नाचान्तो गृहीता-ऽऽचमनः। रा०ा आचान्तौशुद्धोदकेन कृताऽऽचमनौ। कल्प०१ अधि०५क्षण 105 सूत्र टी०। ज्ञा० भ०। आयंबिल-न० (आचामाम्ल)- ल०प्र०१०२ गाथा आचाम:-अवश्रावणम् अम्लं चतुर्थो रस:, त एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्भाषसक्तुप्रभृतिके तदाचामाम्लम् / समयभा- षयौदनकुल्माषसक्तुप्रभृतिके ध०२ अधि०६३ श्लोका आयामाऽम्ल-न आयामम् अवश्रावणम्, अवश्रावणम् काञ्जिकम्। बृ०१ उ०। अत्रार्थे ' अवस्सावण' शब्द: प्रथम-भागस्थो द्रष्टव्य:)(आयाम:अवशायनम्।) आव०६ अ० 1603 गाथा टी) अम्लंच-सौवीरकं, त एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिके तदायामाम्लम्। समयभाष-यौदनकुल्माषसक्तुप्रभूतौ, पञ्चा० 5 विव०७ गाथाटी। अवस्यामे, (ने, आचा०२ श्रु.१५.१ अ०७:०४१ सूत्र टी.) ग०२ अधि०७८ गाथाटी० / (आचाम्लभेदादि 'आयंबिलपचक्खाण' शब्देऽनुपदमेव वक्ष्यते) तद्गते प्रत्याख्यानभेदे चा पञ्चा०५ विव० 7 गाथा टी०। (तद्वक्तव्यता'आयंबिलपचक्खाण' शब्देऽनुपदमेव वक्ष्यते) आयंबिलपचक्खाण-न. [आचा(या)माम्लप्रत्याख्यान] प्रत्याख्यानभेदे, ध। अत्रसूत्रम्आयंबिलं पचक्खाइ अन्नत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं उक्खित्तविवेगेणं, गिहत्थसंसटेणं पारिट्ठावणियागारेणं,महत्तरागारेणं, सव्वसमाहिवत्तिआगारेणं, वोसिरह। आव०६अ। आचाम:- अवश्रावणम्, अम्लं चतुर्थो रस: त एव प्रायेण व्यञ्जने यत्र | भोजने ओदनकुल्माषसक्तुप्रभृतिकेतदाचामाम्लम् समयभाषयोच्यते, तत्प्रत्याख्याति, आचामाम्लप्रत्याख्यानं करोतित्यर्थः। आद्यावन्त्याश्च त्रय आकारा: पूर्ववत्, (लेवालेवेणं) लेपो-भोजनभाजनस्य विकृत्या तीमनादिना वा आचा-माम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो- विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चाऽलेपश्च लेपालेपम, तस्मादन्यत्र, भाजने विकृत्याद्यवय-वसद्भावेऽपि न भङ्ग इत्यर्थः। 'उक्खित्तविवेगेणं' शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्य स्याद्रवविकृत्या-दिद्रव्यस्योत्क्षिप्तस्योवृत्तस्य विवेको नि:शेषतया त्याग उत्क्षिप्तविवेकः; उत्क्षिप्य त्याग इत्यर्थः, तस्मादन्यत्र, भोक्त-व्यद्रव्यस्य अमोक्तव्यद्रव्यस्पर्शनाऽपि न भङ्ग इति भावः, यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः 'गिहत्थसंसटेणं' गृहस्थस्य- भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादि-द्रव्येणोपलिप्तं गृहस्थसंसृष्टं, ततोऽन्यत्र, विकृत्यादिसंसृष्ट-भाजनेन हि दीयमानं भक्तमकल्पद्रव्यावयवमिश्रं भवति, न च तद्ञानस्याऽपि भङ्गः, यद्यकल्पद्रव्यरसो बहुर्न ज्ञायते। 'वोसिरई' इति-आचामाम्लं चतुर्विधाहारं च व्युत्सृजति। घ०२ अधिक 78 श्लोका 'अटेवाऽऽयंबिलम्मि आगारा||९४)।" अष्टैव, नन्यूनाधिका:। आयाम:-अवश्रावणम्, अम्लं च सौवीरकं, ते एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्माषसक्तुप्रभृतिकेतदा-यामाम्लं समयभाषयोच्यते, एतद्तं प्रत्याख्यानमपि तदेवेत्य-तस्तस्मिन्नायामाम्ले आयामाम्लस्य चाऽऽकारा भवन्ति। ते चैवम्। पञ्चा०५ विव०। सूत्रम्आयंबिलं पचक्खाइ अण्णत्थणाभोगेणं सहसाकारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसडेणं परिहावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह। आव०६ अ० 1605 गाथा। व्याख्यानं सर्वं प्राग्वत् नवरम्। आयामाम्लं प्रत्याख्याति- तदेव मया भोक्तव्यमिति प्रतिजानीते। लेपो भोजनभाजनस्य विकृत्या तीमदिना वा आयामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, स चालेपश्च विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतो निर्लेपतेति लेपालेपं तस्मादन्यत्र भाजने, विकृत्याद्यवयवसद्भावेऽपिन भङ्ग इत्यर्थः तथा उत्क्षिप्तस्य शुष्कौदनादिभक्ते निक्षिप्तपूर्वस्यायामाम्लप्रत्याख्यानवताम-योग्यस्याद्रवविकृत्यादिद्रव्यस्य विवेको नि:शेषतया पृथक्करणम् -उद्धरमुत्क्षिप्तविवेकस्तस्मादन्यत्र प्रत्याख्यानं भोक्तव्यद्रव्य-स्याकल्पनीयद्रव्येण संस्पर्शेऽपिन भङ्ग इति भावः। तथा गृहस्थस्य भक्तदायकस्य सम्बन्धि संसृष्टं - विकृत्यादिद्रव्येणो- पलिप्तं यत्करोटिकादिभाजनं तद्गृहस्थसंसृष्टं ततोऽप्यन्यत्र विकृत्यादिसंसृष्टं भाजनेन हि दीयमानं भक्तमकल्पद्रव्यावयवमिदं भवति, न च तत् भुजानस्याऽपि भङ्ग इति भावः। 'चोसिरइ' त्ति-अनायामाम्लं व्युत्सृजनीति। पञ्चा०५ विव०९ गाथा टी०। अधुना तदुपन्यस्तमेव चाऽऽचामाम्लऽमुच्यतेगुन्नं नाम तिविहं, ओअणर कुम्मास सत्तुआचेव। इकिकं पि अतिविहं, जहन्नयं मज्जिमुक्कोसं // 1603 / / आयामाम्लमिति गौणं नाम, आयाम: अव (शायनम्) श्रावणम् आम्लंचतुर्थरस: ताभ्यां निर्वृत्तम् आयामाम्लम्, इदंचोपाधिभेदात्त्रिविधं भवति। ओदन: कुल्माषाः, सक्तवश्चैवा ओदनमधिकृत्य, कुल्माषान्सक्तूंश्चेति एकैकमपि चामीषां त्रिविधं भवति। जघन्यम्,मध्यमम, उत्कृष्टं चेति।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy