SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आमेल 320 अमिधानराजेन्द्रः भाग 2 आय आमेलो प्रा०। 'डो लः'' शा इति हैमप्राकृतसूत्रेण | | आमोष-आमुष्णाति-आ-मुष-पचाद्यच्। सम्यगपहारकेचौरादौ, आमुष्स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो ल:। आमेलो। आवेडो। प्रा०। / भावे घञ् / अपहरणे, वाचा शिखामाल्ये शिरोभूषणे, वाच / "वणमालाऽऽमेलमउल आमोसग-पु. (आमोषक)-आमुष्णातीत्यामोषक:। चौरे, स्था०५ ठा०२ कुंडलसच्छंदविउव्वियाभरणचारुभूसणधरा" (सूत्र-४७x)'आमेल' ऊ४१७ सूत्र टीला "आमोसगा संपिंडिया गच्छेज्जा" (सूत्र-१३०x) त्तिआपीडशब्दस्य प्राकृतलक्षणवशत आपीड:- शेखरकः। प्रज्ञा०२ पद। आमोषका: स्तेनाः। आचा०२ श्रु०१ चू.३ अ.३ उ"तत्थ खलु विहरंसि जी०। 'आविद्धतिलयामेलाणं" (सूत्रx) आविद्धस्तिलक आमेलश्च बहवे आभोसगा वत्थपडियाए संपिंडिया गच्छेज्जा" (सूत्र-१५१४)। शेखरको यकाभिस्ता आविद्धतिलका-ऽऽमेलास्तासाम् ।रा०। आमोषका:-चौरा:। आचा०२ श्रुः१ चू.५०२ऊ। आमेलग-पुं. (आपीडक)-शेखरके, भा"णीलुप्पलकया- मेलएहिं" आमोसहि-पुं० [आमी (ौ)षधि ] आमझे हि हस्तादिना स्पर्श: (सूत्र-३८०x)। 'आमेल' त्ति आपीड: शेखरः। भ०८ श. 330 ज्ञा० / ओषधिर्यस्य स आमीषधिः। ग.२ अधि०७१ गाथा टी०। प्रव०। "आमेलगओ' (सूत्र-१२९+) आमेलक:- आपीडः; शेखरक इत्यर्थः, आमर्षणमामर्ष:-संस्पर्शनमित्यर्थः। स एवौष-धिर्यस्यासावाम!षधि: जी०३ प्रति.. उ / "आमेलग" (सूत्र-२४४)आपीड:-शेखर एव करादिसंस्पर्शमात्रादेव व्याध्यप- नयनसमर्थ: लब्धिलब्धिमतोरभेदोपस्तनप्रस्तावाचञ्चुक-स्तत्प्रधानौ आमेलको वा परस्परमीषत्संबद्धौ! चारात्साधुरेवामर्षोष-धरित्यर्थः। विशे० 779 गाथाटीला आम०/ ज्ञा.१ श्रु.१ अ ।गृहबहिर्निस्सृतकाष्ठेच आपीडकमात्रे, त्रिला वाचा लब्धिभेदे, पा. 1 सूत्र०ा औला यत्प्रभावात्स्वहस्तपादाद्यवय*आमेलक-त्रि परस्परमीषत्सम्बद्धे, ज्ञा०१ श्रु.१ अ०२४ सूत्र टी. वपरामर्शमात्रेणैवात्मनः, परस्य वा सर्वेऽपि रोगा: प्रणश्यन्ति स *आमोडक-पुं. पुष्पोन्मिश्रेबालबन्धविशेषे, आमोडक:- पुष्पोन्मिश्रो आमीषधिः। प्रव०२७० द्वार 1506 गाथा आमोसहिणाम रोगाभिभूतं अत्ताणं बालबन्धविशेष: उत्त०३ अ० 152 गाथाटी। परं वा जवे वि तिगिच्छामि त्ति संचिंतेऊण आसुरति तं तक्खणा चेव ओमक्ख-पुं० (आमोक्ष)-आमुच्यतेऽस्मिन्नित्यामोक्षणं वा आमोक्ष:। ववगयरोगातकं करेति ति। साय अमोसहिलद्धी। सरीरेगदेसे वा सव्वसरीरे परित्यागे, आचा०१ श्रु.१ अ.१ उ०७ गाथा। अशेषकर्मक्षये सूत्र। वा समुपज्जति ति एवमेसा आमोसहि त्ति भण्णति आ.चू. 1 अ०। "आमोक्खाए परिव्वएज्जा" (सूत्र-२१४)। आमोक्षाय- आमोसहिपत्त-त्रि. [आमी) () षधिप्राप्त ] आमर्श:- संस्पर्श: स अशेषकर्मक्षयप्राप्तिं यावत्। सूत्र०१ श्रु.३ अ०३ उ०। अशेषकर्मक्षयसाधके एवौषधि:-सर्वरोगापहारित्वात् ततपश्चरण प्रभावो लब्धि- विशेषस्तां आचारे, आचा। तथा चाचारैकार्थिकानधि- कृत्य- आमोक्षस्य निक्षेपो प्राप्ता ये ते तथा। आमी (षो) षधिलब्धि- विशेषप्राप्रे, प्रश्नः / नामादिस्तत्र व्यतिरिक्तो, निगडादे: भावामोक्ष: कष्टिकोद्वेष्टनमशेषमेतत् 'आमोसहिपत्तेहिं" (सूत्र-२२४) प्रश्न.१ संव द्वारा साधकश्वायमेवाचारः इति। आचा०१ श्रु०२ अ.१ उ०७ गाथा टी०। आय-पुं(आय)- आगच्छतीत्याय: द्रव्यादेलभि, सूत्र 1 श्रु.१० अ०१० (अस्यैकार्थिकानि 'आयारंग' शब्देऽस्मिन्नेव भागे ऽग्रे द्रष्टव्यानि) गाथाटील। उत्त०। आलमol ज्ञा। आतु०। प्रव। दशला विशेा धनागमे, वाच०। आमोग-पुं(आमोक)- आ-मुच-घन-परिधाने, ल्युट आमो-चनमप्यत्रा "आयस्स हेउं पगरेइ संग // 19+l! आयस्स-लाभस्य हेतो:-कारणात्। न / वाचा / कचवरपुजे, न।" आमोयाणि वा (सूत्र-१९६+) सूत्र०२ श्रु०६ अ। (आयं दृष्ट्रा कार्य कुर्यादितिः ('गच्छसारणा' शब्दे आमोकानि-कचवरपुञ्जा:। आचा०१ श्रु७ अ.२ उका तृतीयभागे वक्ष्यते) आय:! प्राप्तिलाभ इत्यनार्थन्तरम्। अनु० 154 सूत्र आमोडग (लय)-न. (आमोडक)- आतोद्यभेदे, "मुच्छिज्जंताणं टीका नि०चू। "गच्छपरिरक्खणट्ठा, अणागतं आउवायकुसलेणं" आमोडगाणं" आ. चू.१ अ // 8644 / / आयो-नाम पार्श्वस्थादे: पावन्निष्प्रत्यूहसंयमआमोस-पुं. (आमर्श)- आमर्शनमामर्शः। परामर्श, ज्ञा०१ श्रु०८ अ०७६ सूत्र | पालनादिको लाभ:। बृ०३ उ.।"दानादिकं च लाभोचितमेव कार्यम्" टी। संस्पर्श, प्रश्न०१ संव. द्वारा 22 सूत्र०ा प्रवला ग लाहोचियदाणे, लाहोचियभोगे,लाहोचियपरिवारे, लाहोचियतिहिकरे *आमर्ष-पु. आमर्षणमामर्ष: संस्पर्श, विशे० 779 गाथा टी०। आ०म०। सिआ" (सूत्र-२+) (अस्य सूत्रांशस्य व्याख्या धम्म' शब्दे चतुर्थभागे अप्रमृज्य करेण स्पर्शने, जाग्रतोऽतिचारभेदे चा आवा "आमोसे 682 पृष्ठ वक्ष्यते) उक्तं चात्र लौकिकै "पादमायान्निधिं कुर्यात्पादं वित्ताय ससरक्खामोसे" अविधिनैव आमर्षणमामर्षः, अप्र-मृज्य करेण वर्द्धयेत्। धर्मोपभोगयोः पादं, पादं भर्तव्यपोषणे"||१|| स्पर्शनमित्यर्थः। तस्मिन् सरजस्कामर्षे सति, सह पृथिव्यादिरजसा तथाऽन्यैरप्युक्तम् "आयादर्द्धनियुञ्जीत, धर्मे यद्वाऽधिकं ततः। शेषेण यद्वस्तु स्पृष्टं तत्संस्पर्श इत्यर्थ: आव०४ अ०। शेषं कुर्वीत, यतस्तत्तुच्छमैहिकम्॥।॥" इत्यादि। पं. सू.। आ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy