________________ आय 321 अभिधानराजेन्द्रः भाग 2 आय गच्छतीत्यायो- द्रव्यादेलभिस्तन्निमित्तापादितेऽष्टप्रकार-ककर्मलाभे चा "आयं न कुज्जा इह जीविअट्ठी"||११|| आगच्छतीत्यायोद्रव्यादेलाभ: तन्निमित्तापादितोऽष्टप्रकार-कर्मलाभ: तमिहास्मिन् संसारे असंयमजीविता ; भोगप्रधानजीवितार्थीत्यर्थः। यदि वा - आजीविकाभयात् द्रव्यसंचयं न कुर्यात्। सूत्र. 1 श्रु०१० अ०। आयम्कर्माश्रवलक्षणं न कुर्य्यादा सूत्र०१ श्रु.१० अ०३गाथाटी। उपादाने, हैतो च। विशेष. 1229 गाथाटी। आयो-लाभ:। प्राप्तिर्ज्ञानादीनामस्मादित्यायः। विशे० 691 गाथाटीला ओघनिष्पन्ननिक्षेपेण सामान्यत: अङ्गाध्ययनोद्देशकादिकेश्रुतौ, अनु. 154 सूत्र टी०। तथा चनाणस्स दसणस्स वि, चरणस्स य जेण आगमो होइ। सो होइ भावणाउ, आओ लाहो त्ति एगऽट्ठा ||3|| ज्ञानस्य-मत्यादेः, दर्शनस्य चोपशमिकादे:, चरणस्य चसामायिकादेर्थेन हेतुभूतेनागमो भवति- प्राप्तिर्भवति स भवति भावाऽऽय: आयोलाभ इति निर्दिष्टः। अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थ:। दश.१० ___ ओघनिष्पन्ननिक्षेपमधिकृत्यओहो जं सामण्णं सुयाऽभिहाणं चउट्विहं तंच। अज्झयणं अज्झीणं, आयज्मयणाय पत्तेयं / / 658|| इह यच्छुतस्य-जिनवचनरूपस्य सामान्यमङ्गाध्ययनाद्देश- कादिकं नाम तद् ओघ उच्यते, सामान्यं शास्त्रनामेत्यर्थः। विशेः। अथाऽऽयनिक्षेपं कर्तुमाहसे किं तं आए? चउदिवहे पण्णत्ते, तं जहानामाऽऽए 1, ठवणाऽऽए 2, दवाऽऽए 3, भावाऽऽए 4, नामठवणाओ पुष्वं भणिआओ। 'आये' त्यादि, आय:- प्राप्तिाभ- इत्यनर्थान्तरम्, अस्यापि नामादिभेदभिन्नस्य विचार: सूत्रसिद्ध एवं यावत्! से किं तं दव्वाऽऽए? दव्वाऽऽए दुविहे पण्णत्ते, तं जहाआगमओ अ, नो आगमओ आ स किं तं आगमओ दव्वाऽऽए? आगमओ दव्वाऽऽए जस्सणं आयत्ति-पदं सिक्खितं ठितं जितं मितं परिजितं जाव कम्हा? अणुवओगो दवमिति कहा, नेगमस्स णं जावइआ अणुवउत्ता आगमतो तावइआ ते दव्वाऽऽया,जाव सेत्तं आगमओ दवाए। से कितं नोआगमओ दवाए? नोआगमओ दवाए तिविहे पण्णत्ते, तं जहाजाणगसरीरदव्वाए, भविअसरीरदव्वाए, जाणगसरीरभविअसरीरवइरित्ते दवाए / से किं तं जाणगसरीरदवाए? जाणगसरीरदवाए आयपयत्था-हिगारजाणयस्स जं सरीरयं ववगयचु अचाविअचत्तदेहं जहा दय्वज्झयणे; जाव से तं जाणगसरीरदवाए। से किं तं भविअशरीरदवाए? भविअशरीरदवाए जे जीवे जोणीजम्मणणिक्खंते जहा दवज्झयणे जाव सेत्तं भविअसरीरदवाए। से किं तं जाणगसरीरभविअसरीरवइरित्ते दवाए? जाणगसरीरभवियसरीरवइरिते दवाए तिविहे पराणत्ते,तंजहा-लोइए 1, कुप्पावयणिए२, लोगुत्तरिए। से किं तं लोइए? लोइए तिविहे पण्णत्ते,तं जहा-सचित्ते, अचित्ते, मीसए से किं तं सचित्ते? सचित्ते तिविहे पण्णत्ते। तंजहादुपयाणं, चउप्पयाणं, अपयाणं। दुपयाणं दासाणं, दासीणं / चउप्पयाणं-आसाणं, हत्थीण। अपयाणं- अंबाणं, अंबाडगाणं, आए से तं सचित्ते। से किं तं अचित्ते ? अचित्ते अणेगविहे पण्णत्ते, तं जहा-सुवण्णरययमणिमोत्ति-असंखसिलप्पवालरयणाणं आए से तं अचित्ते। से किं तं मीसए ? मीसए अणेगविहे पण्णत्ते, तं जहा-दासाणं, दासीणं, आसाणं, हत्थीणं,समाभरिआउज्जालंकि-आणं आए। से तं मीसए। से तं लोइए। से किं तं कुप्पावयणिए? कुप्पावणिए तिविहे पण्णत्ते, तं जहा-सचित्ते, अचित्ते, मीसए / तिण्णि वि जहा लोइए जाव से तं मीसए। से तं कुप्पावगणिए।। से किं तं लोगुत्तरिए? लोगुत्तरिए तिविहे पण्णत्ते, तं जहा सचित्ते, अचित्ते, मीसए आ से किं तं सचित्ते? सचित्ते दुविहे पण्णत्ते, तं जहा सीसाणं, सिस्सणिआणं। सेतं सचिते से किं तं अचिते? अचिते अणेगविहे पण्णत्ते, तंह जहा-पडिग्गहाणं, वत्थाणं, कंबलाणं, पायपुच्छणाणं आए। सेत्तं अचित्ते। से किं तं मीसए? मीसए तिविहे पण्णत्ते,तं जहा-सिस्साणं, सिस्सणिआणं,समंडोवगरणाणं आए। सेत्तं मीसए। सेत्तं लोगुत्तरिए।। सेत्तं जाणगसरीरभविअसरीरवइरित्ते दवाए। से तं नो आगमओ दवाए। सेत्तंदवाए। 'से किं तं अचिते?' "सुवण्णे त्यादि-लौकिकोचितस्य सुवर्णादरायो मन्तव्यः, तत्र सुवर्णादीनि प्रतीतानि 'सिल' ति-शिला। मुक्ताशेलराजपट्टादीनां, रक्तवस्त्राणि रत्नानिपद्मराग- रत्नानि 'संतसावएज्जस्स' त्ति-सद्-विद्यमानं स्वापतेयं द्रव्यं तस्याऽऽय:, 'समाभरियाउज्जालंकियाणं' ति-आभरितानां सुवर्णसंकलिकादिभूषितानामातोथैः झल्लरीप्रमुखैरलंकृतानाम्। से किं तं भावाए? भावाऽऽए दुविहे पण्णत्ते, तं जहा आगमओ अ, नो आगमओ आ से किं तं आगमओ भावाऽए? आगमओ भावाएजाणइउवउत्ते, सेतं आगमओभावाए। से किंतंनोआगओ भावाए ? नो आगमओ भावाए दुविहे पण्णत्ते,तं जहा-पसत्थे अ,